________________
कुमताहि- ॥५॥
Peeches
। जाडली
0644455354064
कुर्वाणो गीतार्थ ईर्यापथिकीभाग् न भवति १ । यथा च प्रतिक्रमणं कुर्वाणः साधुघाटमुखेन वन्दनकयुगलं ददानो 'अहो कार्य है विषयुक्तिकाय'मित्यालापकं बाढस्वरेण पठन्नपीर्यापथिकीभाग् न भवति चतुर्थ भंग नाकामति च। तथा केवल्यपि कदाचिदशक्यपरिहारजां हिंसां कुर्वाणश्चतुर्थ भंग नाकामति यदि अशक्यपरिहारजा हिंसा १ तीर्थकृदाज्ञातक्रियाजा च हिसा २ हिंसात्वेन परिणमति तदाहर्निशं
मत्रः॥ जानतोऽपि साधोस्तयोर्जायमानत्वात्पंचमहावतोच्चार एव कथं स्यात्तेन ते उभे हिसे हिंसात्वेन न गण्ये अविधिन. प्रवर्तमानस्य ते अपि हिंसे हिंसात्वेन भवत एव । तत्र 'जा जयमाणस्स भवे' इति गाथयोक्त एवेति । यदुक्तं--
शरीरी बियतां मा वा, ध्रुवं हिंसा प्रमादिनः। सा प्राणव्यपरोपेऽपि, प्रमादरहितस्य न ॥१॥ प्राणी प्रमादतः कुर्याद्यत्प्राणव्यपरोपणम् । सा हिंसा जगदे प्रा-धीज संसारभूरुहः॥२॥ 'प्रमत्तयोगात्प्राणव्यपरोपणं हिंसे'ति
--तत्त्वार्थसूत्रम् ॥ अन्यच्चातिक्रान्ताष्टवर्षीयः कश्चित्साधुः केवलज्ञानं प्राप्याष्टवर्षन्यूनां पूर्वकोटि विहरति स किं नदीरुत्तरति न वा ! । तत्र कस्मिंश्चिसूत्रे निषेधः प्रतिपादितो नास्ति तेन नदीरुत्तरतीत्यागतं, स किं मार्गेणाथवोन्मार्गेण ? उन्मार्गेण, उन्मार्गेगोत्तरणं न घटते किंतु मार्गेणैव । मार्गेणोत्तरतः सतः सर्वत्राचित्ताप्कायप्रदेशो भवत्येवेति नियमो नास्ति । क्वचिदचित्ताप्कायप्रदेशो भवति, बाहुल्येन तु सचित्ताप्कायप्रदेश एव भवति, तेन केवलिनो नद्युत्तरणविषयेऽपि वं किमुत्तरं दास्यसीति बद । तथैकस्मिन् मार्गे केवलिनां शतानि सहस्राणि वा समु