________________
" तथा च माहनशब्देन साधु वदसि" तथा च मानशब्देन श्रावकोऽप्युच्यते ।
यतः-श्रीभगवतीप्रथमशतके सप्तमोद्देशकवृत्तौ 'श्रीअभयदेवसूरयः प्रोच:___ जीवे ण भंते ! गम्भगए समाणे देवलोएसु उववज्जेजा ?, गोयमा ! अत्थेगइए उववज्जेज्जा, अत्यंगतिए नो उववज्जेजा. से केणटेणं, गोयमा! सेणं सन्नी पंचिदिए सन्चाहिं पज्जत्तीहि पज्जत्तए तहारूवस्स समणस्स वा माहणस्स या अंतिए एगमवि आयरियं धम्मियं सुवयणं सोचत्ति ।
अस्य वृत्तियथा-तहारुवस्स तथाविधस्य, उचितस्येत्यर्थः, श्रमणस्य-साधोः, वाशब्दो देवलोकोत्पादहेतुत्वं प्रति श्रमणमानवचनयोस्तुल्यत्वप्रकाशनार्थः, माहणस्सत्ति मा हनेत्येवमादिशति स्वयं स्थूलप्राणातिपातादिनिवृत्तत्वाद्यः स माहनः, अथवा ब्राह्मणो-ब्रह्मचर्यस्य देशतः सदावाद ब्रामणो-देशविरतस्तस्य वा, अंतिपत्ति, समीपे एकमप्यास्तामनेकम् , आर्य आराद यातं पापकर्मभ्य इत्यार्यम् , अत एत्र धार्मिकमिति, सुवचनं श्रुत्वेति ।। ___अत्र माहनशब्देन श्रावक एव व्याख्यातः । तथा च त्वं, कथयिष्यसि छमस्थः साधुः सूक्ष्मादिभेदभिन्नजीवहननाभिवृत्तो नास्ति एतदपि तव वाचाटत्वं न युक्तं, पञ्चमहाव्रतोच्चारे सर्वेषां पाठस्य तुल्यत्वात् तथा चेति वदन् छमस्थसाधोर्जीवदयायां विंशतिविशोपकान् कथं वदसि । तव मते केवलिन एव जीवदयायां विंशतिविशोपका न तु छद्मस्थसाधोः। तथा च वं वदिप्यसि छमस्थः साधुः सूक्ष्मादिभिन्नजीवहननानिवृत्तोऽस्ति परं परिहर्तुं न शक्नोति,