________________
न्तरेणाह-सा बद्धा स्पृष्टा प्रथमे समये, द्वितीये तु उदीरिता उदयमुपनीता, किमुक्तं भवति ? -वेदिता, न कसिन् समये बन्ध उदयश्च संभवतीत्येवं व्याख्यातं, तृतीये तु निर्जीर्णा, ततश्च सेयकालेत्ति एष्यत्काले अकम्मं वावित्ति अकर्माऽपि च भवति, इह च यद्यपि तृतीयेऽपि समये कर्म-अकर्म भवति तथापि तत्क्षण एवातीतभावकर्मत्वेन द्रव्यकर्मत्वात्-तृतीये सगये निर्जीण कर्मेति व्यपदिश्यते । चतुर्थादिसमयेपु स्वकर्मेति, अत्तत्तासंघुडस्से त्यादिना चेदमुक्त-यदि संयतोऽपि साश्रवः कर्म, बध्नाति तदा सुतरामसंयतः, अनेन च जीवनावः कर्मजलपूर्यगाणतयाऽर्थतो अधो निमज्जनमुक्तं, सक्रियस्य कर्मबन्धगणनाच्नाक्रियस्य तद्विपरीतत्वात् कर्मबन्धभाव उक्तः, तथा च जीवनावोऽनाश्रवतायामूर्ध्वगमनं सामर्थ्यादुपनीतमवसेयगिति ॥
-भगवत्या तृतीयशतके तृतीयोद्देशके सूत्रं १५२॥ अत्रापि केवलिन ईर्यापथो गमनमार्गस्तत्र भवेर्यापथिकी क्रियोक्ता तेन सवृत्तिकस्यालापकस्य भावार्थ तत्त्ववृत्त्या विचार्यागीकुरुष्व स्वगच्छाधीगाज्ञां मा भव जमालिवद्गोष्ठामाहिलवत्कदाग्रही मा पत च तद्वत्संगारपारावारगहने ॥
जीवाणं भंते ! कि आयारंभा १ परारंभा २ तदुभयारंभा ३ अणारंभा ४ गोयमा ! अत्थेगइया जीवा आयारंभावि परारंभावि तदुभयारंभावि णो अणारंभा अत्थेगइया जीवा णो आयारंभा णो परारंभा णो तदुभयारंभा अणारंभा ५ | से केणठेणं भंते ! एवं वुच्चइ-अत्थेइगया जीवा आयारंभावि ? एवं पडिउच्चारेयव्वं । गोयमा ! जीवा दुविहा पण्णता, है तं जहा-संसारसमावण्णगा य असंसारसमावण्णगा य। तत्थ णं जे ते असंसारसमावण्णगा ते णं सिद्धा, सिद्धा णं णो
CAREE