________________
कुमताहि॥८॥
SAIRRORS RIGANGSHANGE
से गूर्ण मंडियपुत्ता! से उदबिंदू तत्तसि अयकवल्लंसि पक्खित्ते समाणे खिप्पामेव विद्धसमागच्छति ?, हता! विद्ध- विषयुक्तिसमागच्छति, से जहाणामए हरए सिया पुण्णे पुण्णप्पमाणे बोलट्टमाणे बोसट्टमाणे समभरघडत्ताए चिट्ठति ?, हतार जाङ्गुलीचिट्ठति, अहे गं केइ पुरिसे तंसि हरयंसि एगं महं णावं सतासवं सतच्छिदं ओगाहेज्जा, से णूणं मंडियपुत्ता!
मन्त्रः ॥ सा णावा तेहिं आसवदारेहिं आपूरेमाणी २ पुण्णा पुण्णप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडताए चिट्ठति ?, हंता! ५ चिट्ठति, अहे गं केइ पुरिसे तीसे नावाए सव्वओ समंता आसवदाराई पिहेति पिहित्ता नावाउसिंचणए उदयं है उस्सिचिज्जा, से गूणं मंडियपुत्ता ! सा नावा तंसि उदयंसि उस्सिचिजसि समाणसि खिप्पामेव उडू उदाति ?, हंता! उदाइज्जा, एवामेव मंडिययुत्ता ! अत्तत्तासंवुडस्स अणगारस्स इरियासमियस्स जाव गुत्तभयारियस्स आउत्तं गच्छमाणस्स चिट्ठमाणस्स निसीयमाणस्स तुयट्टमाणस्स आउत्तं वत्थपडिग्गहकंबलपायपुंछणं गेण्हमाणस्स णिक्खिवमाणस्स जाव चवखुपम्ह
निवायमवि वेमाया सुहुमा ईरियावहिया किरिया कज्जइ, सा पढमसमयबद्धपुट्ठा वीयसमयवेइया ततियसमयनिज्जरिया में ५ सा बद्धा पुट्ठा उदीरिया वेदिया णिज्जिण्णा सेयकाले अकम्मं वा वि भवति, से तेण?णं मंडियपुत्ता ! एवं बुच्चति-जावं चणं से जीवे सता समितं णो एयति जावे अंते अंतकिरिया भवति ॥
श्रीभगवत्यां तृयशतके तृतीयोदेशके सूत्राणि १५२) अस्य किंचिद् व्याख्या श्रीभगवतीवृत्तिगता लिण्यतेजीवेणमित्यादि, इह जीवग्रहणेऽपि सयोग एवासौ ग्राह्यः, अयोगस्यैजनादेरसंभवात् , सदा नित्यं समियंति सप्रमाणं एयइत्ति है॥