Book Title: Agam 04 Samvao Chauttham Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003707/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमो नमो निम्मलदसणस्स पू. आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरुभ्यो नमः समवाओ- चउत्थं अंगसुत्तं मुनि दीपरत्नसागर Date : //2012 Jain Aagam Online Series-4 Page #2 -------------------------------------------------------------------------- ________________ ४ गंथाणुक्कमो समवाओ सत्तं गाहा मो पिढेको समवाओ सत्तं गाहा अणक्कमो पिढेको ११ ०३ २६ २६ ६० २५ २ २ ०४ २७ २५ ६१६२ २८ २८ ૨૮ ०५ २९ २९ ६३ २९ 30 ३०- २१-५४ ६४-९९ ३० ६ ३१ ३१ १००-१०१ ३१ ३२ ३२- ५५-५९ १०२-१०८ ३१ ३३ ३३ १०९ ३३ ११-१३ ३४ ३४ ११० ३४ १०१० १४-१८ १० ३५ ३५ १११ ३४ १९ ३६ ३६ ११२ ३४३४ १२ १२ ५-७ २०-२५ १२ ३७ ३७- - ११३ ३५ २६ १३ ३८ ३८ ११४ ३५ १४ १४ ८-१० २७-३१ १४ ३९ ३९ ३५ १५ १५ ११-१३ ३२-३७ ४० ४० ११६ ३६ १६ १६ १४-१५ १६ ४१ ४१ ११७ ३६ ३८-४१ ४२४३४५ १७ ४२ ४२ ११८ ३६ १८१८ १६ १८ ४३ ३६ १९ १९ १७-१८ ४६-४९ ४४ १२० ३७ । २० २० ५० २० ४५ ४५- ६० १२१-१२३ ३७ २१ २१ ५१ २१ ४६ ४६ १२४ ३७ ५२ २२४७४७ १२५ ३७ २३ २३ ५३ २२ ४८ ४८ १२६ ३८ २४ ५४ ४९ ४९ १२७ ३८ २३ २४ २५ २५- १९-२० ५५-५९ ५० ५० १२८ ३८ [दीपरत्नसागर संशोधितः] [४-समवाओ] Page #3 -------------------------------------------------------------------------- ________________ समवाओ सुत्तं गाहा अणुक्कमो पिढेको समवाओ सुत्तं गाहा अणुक्कमो पिढेको ५१५१ १२९ ३८ ७६ १५४-१५५ ४६ ५२५२ १३० ३९७७ -واوا १५६ ४६ ९३९ १३ ५३ ३९ ७८७८ १५७ ४६ ५४ । ५४ १३२ ३९ ७९ ७९ १५८ ४७ ५५ ५५ १३३ ८० १५९ ४७ ५६५६ १३४ ४० ८१ ८१ १६० ४७ ५७ ५७ १३५ ८२८२ __ १६१ ४७ ५८५८ १३६ ८३ ८३ १६२ ४८ ५९ ५९ १३७ ४१ ८४ १६३ ४८ ६० १३८ ४१ ८५ १६४ ४९ ६१ ६१ १३९ ४१ ८६ ८६ १६५ ४९ ६२ ६२ १४० ४१ ८७ ८७ १६६ ४९ ६३ ६३ १४१ ४२ ८८८८ १६७ ५० ६४ |६४ १४२ ८९८९ १६८ ५० ६५ ६५ १४३ ९० ९० १६९ ५० ६६६६ १४४ ४३ ९१ ९१ १७० ५१ ६७६७ १४५ ९२ १७१ ५१ ६८६८ १४६ ४३ ९३- - १७२ ५१ ६९ ६९ १४७ ४४ ९४ १७३ ५१ ७० ७० १४८ ४४ ९५ १७४ ५१ ७१ ७१ १४९ ४४ ९६ १७५ ५२ ७२ ७२ १५० ४४ ९७ ९७ १७६ ५२ ७३ ७३ १५१ ४५ ९८ ९८ १७७ ५२ ७४ ७४ १५२ ४५ ९९ ९९ १७८ ५३ १०० १०० १७९ ५३ ७५७५ १५३- ४६ .......................पईण्णग समवाओ................ १०१ | १०१-१६० ६२-९३ १८०-३८३ ५३ [दीपरत्नसागर संशोधितः] [2] [४-समवाओ] Page #4 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मलदसणस्स ॐ ह्रीं नमो पवयणस्स |४|समवाओ-चउत्थं अंगसुत्तं | ० पढमो समवाओ . [१] सुयं मे आउसं तेणं भगवया एवमक्खायं- इह खल समणेणं भगवया महावीरेणं आदिगरेणं तित्थगरेणं सयंसंबुद्धेणं पुरिसुत्तमेणं पुरिससीहेणं पुरिसवरपुंडरीए णं पुरिसवर-गंधहत्थिणा लोगत्तमेणं लोगनाहेणं लोगहिएणं लोगपईवेणं लोगपज्जोयगरेणं अभयदएणं चक्खदएणं मग्गदएणं सरणदएणं जीवदएणं धम्मदएणं धम्मदेसएणं धम्मनायगेणं धम्मसारहिणा धम्मवरचाउरंतचक्कवट्टिणा अप्पडिहयवरनाणदंसणधरेणं वियदृच्छउमेणं जिणेणं जावएणं तिण्णेणं तारएणं बुद्धेणं बोहएणं मुत्तेणं मोयगेणं सव्वन्नुणा सव्वदरिसिणा सिवमयलमरुयमणंतमक्खयमव्वावाहमपुणरावत्तयं सिद्धिगइनामधेयं ठाणं संपाविउकामेणं इमे दुवालसंगे गणिपिडगे पण्णत्ते तं जहा आयारे सूयगडे ठाणे समवाए विवाहपन्नत्ती नायधम्मकहाओ उवासगदसाओ अंतगडदसाओ अणत्तरोववाइयदसाओ पण्हावागरणं विवागसुए दिद्विवाए तत्थ णं जे से चउत्थे अंगे समवाएत्ति आहित्ते तस्स णं अयमढे तं जहा- | एगे आया एगे अणाया एगे दंडे एगे अदंडे एगा किरिआ एगा अकिरिआ एगे लोए एगे अलोए एगे धम्मे एगे अधम्मे एगे पुण्णे एगे पावे एगे बंधे एगे मोक्खे एगे आसवे एगे संवरे एगा वेयणा एगा निज्जरा । जंबुद्दीवे एगं जोयणसयसहस्सं आयमविक्खंभेणं पण्णत्ते, अप्पइट्ठाणे नरए एगं जोयणसयसहस्स आयामविक्खंभेणं पण्णत्ते । पालए जाणविमाणे एगं जोयणसयसहस्सं आयमविक्खंभेणं पण्णत्ते, सव्वट्ठसिद्धे महाविमाणे एगं जोयणसयसहस्सं आयामविक्खंभेणं पण्णत्ते । अद्दानक्खत्ते एगातारे पण्णत्ते, चित्तानक्खत्ते एगतारे पण्णत्ते सातिनक्खत्ते एगतारे पण्णत्ते । इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं एगं पलिओवमं ठिईं पण्णत्ता, इमीसे णं रयणप्पभए पुढवीए नेरइयाणं उक्कोसेणं एग सागरोवमं ठिई पण्णत्ता, दोच्चाए णं पुढवीए नेरइयाणं जहन्नेणं एगं सागरोवमं ठिई पण्णत्ता । असुरकमाराणं देवाणं अत्थेगइयाणं एगं पलिओवमं ठिई पण्णत्ता, असुरकमाराणं देवाणं उक्कोसेणं एगं साहियं सागरोवमं ठिई पण्णत्ता, असुरकमारिंदवज्जियाणं भोमिज्जाणं देवाणं अत्थेगइयाणं एग पलिओवमं ठिई पण्णत्ता । असंखेज्जवासाउयसण्णिपंचिंदियतिरिक्खजोणियाणं अत्थेगइयाणं एग पलिओवम ठिई पण्णत्ता, असंखेज्जावासाउयगब्भवक्कंतियसण्णिमण्याणं अत्थेगइयाणं एगं पलिओवमं ठिई पण्णत्ता | वाणमंतराणं देवाणं उक्कोसेणं एग पलिओवम ठिई पण्णत्ता, जोइसियाणं देवणं उक्कोसेणं एग पलिओवमं वाससयसहस्समब्भहियं ठिई पण्णत्ता । [दीपरत्नसागर संशोधितः] [3] [४-समवाओ] Page #5 -------------------------------------------------------------------------- ________________ सोहम्मे कप्पे देवाणं जहन्नेणं एग पलिओवमं ठिई पण्णत्ता, सोहम्मे कप्पे देवाणं अत्थेग समवाओ-१ इयाणं एग सागरोवमं ठिई पण्णत्ता ईसाणे कप्पे देवाणं जहन्नेणं साइरेगं एगं पलिओवमं ठिई पण्णत्ता, ईसाणे कप्पे देवाणं अत्थेगइयाणं एगं सागरोवमं ठिई पण्णत्ता, जे देवा सागरं सुसागरं सागरकंतं भवं मणं माणसोत्तरं लोगहियं विमाणं देवत्ताए उववन्ना तेसि णं देवणं उक्कोसेणं एगं सागरोवमं ठिई पण्णत्ता, ते णं देवा एगस्स अद्धमासस्स आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं एगस्स वाससहस्सस्स आहारट्ठे सम्पज्जड़ संतेगइया भवसिद्धिया, जीवा जे एगेणं भवग्गहणेणं सिज्झिस्संति बज्झिस्संति मच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । . पदमो समवाओ समत्तो . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पढमो समवाओ समत्तो • ०बीओ-समवाओ . [२] दो दंडा पन्नत्ता तं जहा- अट्ठादंडे चेव अणट्ठादंडे चेव । दवे रासी पन्नत्ता तं जहा- जीवरासी चेव अजीवरासी चेव । दुविहे बंधणे पन्नत्ते तं जहा- रागबंधणे चेव दोसबंधणे चेव पुव्वाफग्गुणीनक्खत्ते दुतारे पन्नत्ते उत्तराफग्गुणी नक्खत्ते दुत्तारे पन्नत्ते, पुव्वाभद्दवयानक्खते दुत्तारे पन्नत्ते उत्तराभद्दवयानक्खत्ते दुतारे पन्नत्ते । इमीसे णं रयणप्पहाणं पढवीए अत्थेगइयाणं नेरइयाणं दो पलिओवमाइं ठिई पन्नत्ता, दुच्चाए पुढवीए अत्थेगइयाणं नेरइयाणं दो सागरोवमाइं ठिई पन्नत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं दो पलिओवमाइं ठिई पन्नत्ता, असुरिंदवज्जियाणं भोमिज्जाणं देवाणं उक्कोसेणं देसूणाई दो पलिओवमाइं ठिई पन्नत्ता । असंखेज्जवासाउयसन्निपंचेंदियतिरिक्खजोणिआणं अत्थेगइयाणं दो पलिओवमाइं ठिई पन्नत्ता, असंखेज्जवासाउयगब्भवक्कंतियसण्णिमणस्साणं अत्थेगइयाणं दो पलिओवमाई ठिई पन्नत्ता, सोहम्मे कप्पे अत्थेगइयाणं देवाणं दो पलिओवमाइं ठिई पन्नत्ता, ईसाणे कप्पे अत्थेगइयाणं देवाणं दो पलिओवमाइं ठिई पन्नत्ता, सोहम्मे कप्पे देवाणं उक्कोसेणं दो सागरोवमाइं ठिई पन्नत्ता, ईसाणे कप्पे देवाणं उक्कोसेणं साहियाई दो सागरोवमाइं ठिई पन्नत्ता, सणंकमारे कप्पे देवाणं जहन्नेणं दो सागरोवमाइं ठिई पन्नत्ता, माहिंदे कप्पे देवाणं जहन्नेणं दो सागरोवमाई ठिई पन्नत्ता | जे देवा सुभं सुभकंतं सुभवण्णं सुभगंधं सुभलेसं सुभफासं सोहम्मवडेंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं दो सागरोवमाई ठिई पन्नत्ता, ते णं देवा दोण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसिं णं देवाणं दोहिं वाससहस्सेहिं आहारट्टे समुपज्जड़ अत्थेगइया । ___भवसिद्धिया जीवा जे दोहिं भवग्गहणेहि सिज्झस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वक्खांणमंतं करिस्संति । बीओ समवाओ समत्तो . [दीपरत्नसागर संशोधितः] [4] [४-समवाओ] Page #6 -------------------------------------------------------------------------- ________________ • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च बीओ समवाओ समत्तो • समवाओ-३ ० तइओ-समवाओ . [३] तओ दंडा पन्नत्ता तं जहा- मणदंडे वइदंडे कायदंडे, तओ गुत्तीओ पन्नत्ताओ तं जहा- मणगुत्ती वइगुत्ती कायगुत्ती, तओ सल्ला पण्णत्ता तं जहा- मायासल्ले णं नियाणसल्ले णं मिच्छादंसणसल्ले णं, तओ गारवा पन्नत्ता तं जहा- इड्ढीगारवे रसगारवे सायागारवे, तओ विराहणाओ पन्नत्ताओ तं जहा- नाणविराहणा दंसणविराहणा चरित्तविराहणा | मिगसिरनक्खत्ते तितारे पन्नत्ते, पुस्सनक्खत्ते तितारे पन्नत्ते जेट्ठानक्खत्ते तितारे पन्नत्ते, अभीइनक्खत्ते तितारे पन्नत्ते, सवणनक्खत्ते तितारे पन्नत्ते, असिणिनक्खत्ते तितारे पन्नत्ते, भरणीनक्खत्ते तितारे पन्नत्ते ।। इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं तिन्नि पलिओवमाई ठिई पन्नत्ता, दोच्चाए णं पुढवीए नेरइयाणं उक्कोसेणं तिणि सागरोवमाइं ठिई पन्नत्ता, तच्चाए णं पुढवीए नेरइयाणं जहन्नेणं तिन्नि सागरोवमाई ठिई पन्नत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं तिण्णि पलिओवमाइं ठिई पण्णत्ता | असंखेज्जवासाउयसन्निपंचिदियंतिरिक्खजोणियाणं उक्कोसेणं तिण्णि पलिओवमाइं ठिई पन्नत्ता, असंखेज्जवासाउयसन्निगब्भवक्कंतियमणस्साणं उक्कोसेणं तिण्णि पलिओवमाइं ठिई पन्नत्ता । सोहम्मीसाणेस् कप्पेस् अत्थेगइयाणं देवाणं तिण्णि पलिओवमाई ठिई पन्नत्ता, सणंकुमारमाहिंदेस् कप्पेस अत्थेगइयाणं देवाणं तिण्णि सागरोवमाइं ठिई पण्णत्ता । जे देवा आभंकरं पभंकरं आभंकरपभंकरं चंदं चंदावत्तं चंदप्पभं चंदकंतं चंदवण्णं चंदलेसं चंदज्झयं चंदसिंग चंदसिटुं चंदकुडं चंदत्तरवडेंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं तिण्णि सागरोवमाई ठिई पन्नत्ता, ते णं देवा तिण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवामं उक्कोसेणं तिहिं वाससहस्सेहिं आहारट्ठे समुप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे तिहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । तइओ समवाओ समत्तो. • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च तइओ समवाओ समत्तो • ० चउत्थो-समवाओ . [४] चत्तारि कसाया पन्नत्ता तं जहा- कोहकसाए माणकसाए मायाकसाए लोभकसाए, चत्तारि झाणा पन्नत्ता तं जहा- अट्टे झाणे रोद्दे झाणे धम्मे झाणे सक्के झाणे, चत्तारि विकहाओ पन्नत्ताओ तं जहा- इत्थिकहा भत्तकहा रायकहा देसकहा, चत्तारि सण्णा पन्नत्ता तं जहा- आहारसण्णा भयसण्णा मेहणसण्णा परिग्गह सण्णा, चउव्विहे बंधे पन्नत्ते तं जहा- पगडिबंधे ठिइबंधे अणुभावबंधे पएसबंधे, चउगाउए जोयणे पन्नत्ते । [दीपरत्नसागर संशोधितः] [5] [४-समवाओ] Page #7 -------------------------------------------------------------------------- ________________ पव्वासाढनक्खत्ते चउत्तारे पन्नत्ते, उत्तरासाढनक्खत्ते चउत्तारे पन्नत्ते, इमीसे णं रयणप्पभाए पढवीए अत्थेगइयाणं नेरइयाणं चत्तारि पलिओवमाइं ठिई पन्नत्ता, तच्चाए णं पढवीए अत्थेगइयाणं नेरइयाणं चत्तारि सागरोवमाई ठिई पन्नत्ता, समवाओ-४ असुरकुमाराणं देवाणं अत्थेगइयाणं चत्तारि पलिओवमाइं ठिई पन्नत्ता । सोहम्मीसाणेस कप्पेस अत्थेगइयाणं देवाणं चत्तारि पलिओवमाई ठिई पन्नत्ता, सणंकुमार-माहिदेसु कप्पेसु अत्थेगइयाणं देवाणं चत्तारि सागरोवमाइं ठिई पन्नत्ता । जे देवा किढि सकिदि किट्ठियावत्तं किढिप्पभं किट्टिकंतं किद्विवण्णं किहिलेसं किद्विझयं किढिसिगं किद्विसिढे किठिंकडं किहत्तरवडेंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं चत्तारि सागरोवमाइं ठिई पन्नत्ता, ते णं देवा चउण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसिं देवाणं चउहिं वाससहस्सेहि आहारट्ठे समप्पज्जइ ।। अत्थेगइया भवसिद्धिया जीवा जे चउहिं भवग्गणेहिं सिज्झिस्संति जाव सव्वदुक्खाणमंतं करिस्संति । • चउत्थो समवाओ समत्तो . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चउत्थो समवाओ समत्तो ० • पंचमो-समवाओ . [५] पंचकिरिया प० तं०- काइया अहिगरणिया पाउसिया पारियावणिआ पाणाइवायकिरिया, पंच महव्वया प० तं०- सव्वाओ पाणाइवायाओ वेरमणं सव्वाओ मसावायाओ वेरमणं सव्वाओ अदिन्नादाणाओ वेरमणं सव्वाओ मेहणाओ वेरमणं सव्वाओ परिग्गहाओ वेरमणं, पंच कामगणा प० तं०सद्दा रूवा रसा गंधा फासा, पंच आसवदारा पन्नत्ता तं जहा- मिच्छत्तं अविरई पमाया कसाया जोगा, पंच संवरदारा पन्नत्ता तं जहा- सम्मत्तं विरई अप्पमाया अकसाया अजोगा, पंच निज्जरवाणा पन्नत्ता तं जहा- पाणाइवायाओ वेरमणं मुसावायाओवेरमणं अदिन्नादाणाओवेरमणं मेहणाओवेरमणं परिग्गहाओ वेरमणं, पंच समिईओ पन्नत्ताओ तं जहा- इरियासमिई भासासमिई एसणासमिई आयाणभंडमत्तनिक्खेवणासमिई उच्चार-पासवण-खेल-सिंधाण-जल्ल-पारिट्ठावणियसमिई, पंच अत्थिकाया प० तं०- धम्म-त्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पोग्गलत्थिकाए रोहिणीनक्खत्ते पंचतारे पन्नत्ते, पुनव्वसनक्खत्ते पंचतारे पन्नत्ते, हत्थनक्खत्ते पंचतारे पन्नत्ते, विसाहानक्खत्ते पंचतारे पन्नत्ते, घणिट्ठानक्खत्ते पंचातारे पन्नत्ते, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं पंच पलिओवमाई ठिई पन्नत्ता, तच्चाए णं पढवीए अत्थेगइया नेरइयाणं पंच सागरोवमाई ठिई पन्नत्ता असुरकुमाराणं देवाणं अत्थेगइयाणं पंच पलिओवमाइं ठिई पन्नत्ता । सोहम्मीसाणेस् कप्पेस अत्थेगइयाणं देवाणं पंच पलिओवमाइं ठिई पन्नत्ता, सणंकुमारमाहिंदेस् कप्पेस् अत्थेगइयाणं देवाणं पंच सागरोवमाइं ठिई पन्नत्ता । [दीपरत्नसागर संशोधितः] [6] [४-समवाओ] Page #8 -------------------------------------------------------------------------- ________________ जे देवा वायं सुवायं वातावत्तं वातप्पभं वातकंतं वातवण्णं वातलेसं वातज्झयं वातसिंगं वातसिट्टं वातकूडं वाउत्तरवडेंसगं सूरं सुसूरं सूरावत्तं सूरप्पभं सूरकतं सूरवण्णं सूरलेसं सूरज्झयं सूरसिंगं सूरसिहं सूरकूडं सुरुत्तरवडेंसंगं विमाणं देवत्ताए उववण्णा, तेसि णं देवाणं उक्कोसेणं पंच सागरोवमाइं ठिई पन्नत्ता । ते णं देवा पंचहं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं समवाओ - ५ देवाणं पंचहिं वाससहस्सेहिं आहारट्ठे समुप्पजइ । संतेगइया भवसिद्धिया जीवा जे पंचहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणं मंतं करिस्संति । • पंचमो समवाओं समत्तो • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पंचमो समवाओ समत्तो ० ० • छट्टो - समवाओ • [&] छल्लेसा पन्नत्ता तं० - कण्हलेसा नीललेसा काउलेसा तेउलेसा पम्हलेसा सुक्कलेसा, छज्जीवनिकाया पन्नत्ता तं जहा- पुढवीकाए आउकाए तेउकाए वाउकाए वणस्सइकाए तसकाए, छव्विहे बाहिरे तवोकम्मे पन्नत्ते तं जहा- अणसणे ओमोदरिया वित्तिसंखेवो रसपरिच्चाओ कायकिलेसो संलीणया, छव्विहे अब्भिंतरे तवोकम्मे पन्नत्ते तं जहा- पायच्छित्तं विणओ वेयावच्चं सज्झाओ झाणं उस्सगो, छ छाउमत्थिया समुग्घाया पन्नत्ता तं जहा- वेयणासमुग्धाए कसायसमुग्घाए मारणंतियसमुग्घाए वेउव्वियसमुग्धाए तेयसमुग्धाए आहारसमुग्धाए, छव्विहे अत्थुग्गहे पन्नत्ते तं जहा- सोइंदियअत्थुग्गहे चक्खिंदियअत्थुग्गहे घाणिंदियअत्थुग्गहे जिब्भिंदियअत्थुग्गहे फासिंदियअत्थुग्गहे नोइंदियअत्थुग्गहे । कत्तियानक्खत्ते छतारे पन्नत्ते, असिलेसानक्खत्ते छतारे पन्नत्ते । ईमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं छ पलिओवमाइं ठिई पन्नत्ता तच्चाए णं पुढवीए अत्थेगइयाणं नेरइयाणं छ सागरोवमाइं ठिई पन्नत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं छ पलिओवमाई ठिई पन्नत्ता । सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं छ पलिओवमाइं ठिई पन्नत्ता, सणकुमारमाहिंदेसु कप्पेसु अत्थेगइयाणं देवाणं छ सागरोवमाइं ठिई पन्नत्ता । जे देवा सयंभुं सयभुरमणं घोसं सुधोसं महाधोसं किट्ठिधोसं वीरं सुवीरं वीरगतं वीरसेणियं वीरावत्तं वीरप्पभं वीरकंतं वीरवण्णं वीरलेसं वीरज्झयं वीरसिगं वीरसिहं वीरकूडं वीरुत्तरवडेंसगं विमाणं देवत्ताए उववण्णा, तेसिं णं देवाणं उक्कोसेणं छ सागरोवमाइं ठिई पन्नत्ता, ते णं देवा छण्हं अद्धमासाणं आमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं छहिं वाससहस्सेहिं आहारट्ठे ई । संतेगइया भविसिद्धिया जीवा जे छहिं भवग्गहणेहिं सिज्झिस्संति [बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति] सव्वदुक्खाणमंतं करिस्संति । • छट्टो समवाओ समत्तो • o • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च छट्टो समवाओ समत्तो • [दीपरत्नसागर संशोधितः] [४- समवाओ] [7] Page #9 -------------------------------------------------------------------------- ________________ • सत्तमो - समवाओ • [७] सत्त भयट्ठाणा प० तं०- इहलोगभए परलोगभए आदानभए अकम्हाभए आजीवभए मरणभए असिलोगभए, सत्त समुग्धाया प० त० - वेयणासमुग्धाए कसायसमुग्धाए मारणंतियसमुग्धा वेव्विसमुग्धाए तेयसमुग्धाए आहारसमुग्धाए केवलिसमुग्धाए, समणे भगवं महावीरे सत्त रयणीओ उड्ढ समवाओ-७ रयणीओ उड्ढं उच्चत्तेणं होत्था, इहेव जंबूद्दीवे दीवे सत्त वासहरपव्वया पन्नत्ता तं जहा- चुल्लहिमवंत महाहिमवंते निस्ढे नीलवंते रूपपी सिहरी मंदरे, सत्त वासा प० तं0- भरहे हेमवते हरिवासे महाविदेहे रम्म हेरण्णवते एरवए । खीणमोहे णं भगवं मोहणिज्जवज्जाओ सत्त कम्मपगडीओ वेएई । महानक्खते सत्ततारे पन्नत्ते, अभिआइया सत्त नक्खत्ता पुव्वादारिआ पन्नत्ता, महाइया सत्त नक्खत्ता दाहिणदारिआ पन्नत्ता, अणुराहाइया सत्त नक्खत्ता अवरदारिआ पन्नत्ता, घणिट्ठाइया सत्त नक्खत्ता उत्तरदारिआ पन्नत्ता | इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं सत्त पलिओवमाइं ठिई पन्नत्ता, तच्चाए णं पुढवीए नेरइयाणं उक्कोसेणं सत्त सागरोवमाइं ठिई पन्नत्ता, चउत्थीए णं पुढवीए नेरइयाणं जहण्णेणं सत्त सागरोवमाइं ठिई पन्नत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं सत्त पलिओवमाइं ठिई पन्नत्ता सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं सत्त पलिओवमाई ठिई पन्नत्ता, सणकुमारे कप्पे अत्थेगइयाणं देवाणं उक्कोसेणं सत्त सागरोवमाइं ठिई पन्नत्ता, माहिंदे कप्पे देवाणं उक्कोसेणं साइरेगाइं सत्त सागरोवमाइं ठिई पन्नत्ता, बंभलोए कप्पे देवाणं जहन्नेणं सत्त साहिया सागरोवमाइं ठिई पन्नत्ता । जे देवा समं समप्पभं महापभं पभासं भासुरं विमलं कंचणकूडं सणकुमारवडेंसगं विमाणं देवत्ताए उववण्णा तेसिं णं देवाणं उक्कोसेणं सत्त सागरोवमाइं ठिई पन्नत्ता ते णं देवा सत्तण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसिं णं देवाणं सत्तहिं वाससहस्सेहिं आहारट्ठे समुप्पज्जइ संतेगइया भवसिद्धिया जीवा जे सत्तहिं भवग्गहणेहिं सिज्झिस्संति [बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुकखाण] मंतं करिस्संति । Q सत्तमो समवाओं समत्तो 0 ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सत्तमो समवाओ समत्तो 0 0 अट्टमो - समवाओ 0 [८] अट्ठ मयट्ठाणा प० तं०- जातिमए कुलमए बलमए रुवमए तवमए सुयमए लाभमए इस्सरियमए, अट्ठ पवयणमायाओ प० तं०- इरियासमिई भासासमिई एसणासमिई आयाण- भंड-मत्तनिक्खेवणासमिई उच्चार पासवण - खेल - सिंधाणं- जल्ल-पारिट्ठावणियासमिई मणगुत्ती वइगुत्ती कायगुत्ती । वाणमंतराणं देवाणं चेइरुक्खा अट्ठ जोयणाई उड्ढं उच्चत्तेणं पन्नता । [दीपरत्नसागर संशोधितः ] [8] [४- समवाओ] Page #10 -------------------------------------------------------------------------- ________________ णं सुदंसणा अट्ठ जोयणाई उड्ढं उच्चत्तेणं पन्नत्ता, कूडसामली णं गरुलावासे अट्ठ जोयणाई उड्ढं उच्चत्तेणं पन्नत्ते, जंबुदीवस्स णं जगई अट्ठ जोयणाई उड्ढं उच्चत्तेणं पन्नत्ता | अट्ठसामइए केवलिएसमग्घाए पन्नत्ते तं जहा- पढमे समए दंडं करेइ बीए समए कवाडं करेइ तइए समए मंथं करेइ चउत्थे समए मंथंतराइं पूरेइ पंचमे समए मंथंतराइं पडिसाहरइ छटे समए मंथं पडिसाहरइ सत्तमे समए कवाडं पडिसाहरइ अट्ठमे समए दंडं पडिसाहरइ तत्तो पच्छा सरीरत्थे भवइ पासस्स णं अरहओ परिसादाणिअस्स अट्ठ गणा अट्ठ गणहरा होत्था तं जहा | समवाओ-८ [९] सुंभे य सुंभघोसे य वसिट्टे बंभयारि य । सोमे सिरिधरे चेव वीरभद्दे जसे इ य ।। [१०] अट्ठ नक्खत्ता चंदेणं सद्धिं पमई जोगं जोएंति तं जहा- कत्तिया रोहिणी पुणव्वसू महा चित्ता विसाहा अणराहा जेट्ठा । इमीसे णं रयणप्पहाणए पुढवीए अत्थेगइयाणं नेरइयाणं अट्ठ पलिओवमाइं ठिई पन्नत्ता, चउत्थीए पढवीए अत्थेगइयाणं नेरइयाणं अट्ठ सागरोवमाइं ठिई पन्नत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं अटठ पलिओवमाई ठिई पन्नत्ता । सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं अट्ठ पलिओवमाइं ठिई पन्नत्ता बंभलोए कप्पे अत्थेगइयाणं देवाणं अट्ठ सागरोवमाइं ठिई पन्नत्ता जे देवा अच्चिं अच्चिमालिं वइरोयणं पभंकरं चंदाभं सूराभं सुपइट्ठाभं अग्गिच्चाभं रिट्ठाभं अरुणामं अरुणत्तरवडेंसगं विभाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं अट्ठ सागरोवमाई ठिई पन्नत्ता ते णं देवा अट्ठण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं अट्ठहिं वाससहस्सेहिं आहारट्टे समप्प-ज्जइ संतेगइया भवसिद्धिया जीवा जे अट्ठहिं भगवग्गहणेहिं सिज्झिस्संति [बुज्झिस्संति मुच्चि-स्संति परिनिव्वाहस्संति सव्वदुक्खाण] मंतं करिस्संति । अहमो समवाओ समत्तो 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च अट्ठमो समवाओ समत्तो 0 0 नवमो-समवाओ 0 [११] नव बंभचेरगुत्तीओ तं जहा- नो इत्थी-पसु-पंडग-संसत्ताणि सिज्जासणाणि सेवित्ता भवइ, नो इत्थीणं कहं कहित्ता भवइ, नो इत्थीणं ठाणाई सेवित्ता भवइ, नो इत्थीणं इंदियाइं मनोहराई मणोरमाइं आलोइत्ता निज्झाइत्ता भवइ, नो पणीयरसभोई भवइ, नो पाणभोयणस्स अतिमायं आहारइत्ता भवइ, नो इत्थीणं पुव्वरयाइं पुव्वकीलियाई सुमरइत्ता भवइ, नो सद्दाणुवाई नो रूवाणुवाई नो गंधाणुवाई नो रसाणुवाई नो फासाणुवाई नो सिलोगाणुवाई, नो सायासोक्खपडिबद्धे यावि भवइ । नव बंभचेरअगुत्तीओ पन्नत्ताओ तं जहा- इत्थी-पस्-पंडग-संसत्ताणि सिज्जासणाणि सेवित्ता भवइ जाव सायोसोक्खपडिबद्धे यावि भवइ, नव बंभचेरा पन्नत्ता तं जहा- । [१२] सत्थपरिण्णा लोगविजओ सीओसणिज्जं सम्मत्तं । आवंती धुतं विमोहायणं उवहाणस्यं महपरिण्णा ।। [दीपरत्नसागर संशोधितः] [9] [४-समवाओ] Page #11 -------------------------------------------------------------------------- ________________ [१३] पासे णं अरहा नव रयणीओ उड्ढे उच्चत्तेणं होत्था । अभीजिनक्खत्ते साइरेगे नव महत्ते चंदेणं सद्धिं जोगं जोएइ, अभीजियाइया नव नक्खत्ता चंदस्स उत्तरेणं जोगं जोएंति तं जहा- अभीजि सवणो जाव भरणी । ईमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जओ भूमिभागाओ नव जोयमसए उड्ढे अबाहाए उवरिल्ले तारारूवे चारं चरइ । जंबुद्दीवे णं दीवे नवजोयणिया मच्छा पविसिंसु वा पविसंति वा पविसिस्संति वा, विजयस्स णं दारस्स एगमेगाए बाहाए नव-नव भोमा पन्नत्ता | समवाओ-९ वाणमंतराणं देवाणं सभाओ सुधम्माओ नव जोयणाई उड्ढे उच्चत्तेणं पन्नत्ताओ । दंसणावरणिज्जस्स णं कम्मस्स नव उत्तरपगडीओ प0 तं0- निद्दा पयला निघानिद्दा पयलापयला थीणगिद्धी चक्खुदंसणावरणे अचखुदंसणावरणे ओहिदंसणावरणे केवलदंसणावरणे । इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाण नेरइयाणं नव पलिओवमाई ठिई पन्नत्ता चउत्थीए पढवीए अत्थेगइयाणं नेरइयाणं नव सागरोवमाई ठिई पन्नत्ता | असुरकुमाराणं देवाणं अत्थेगइयाणं नव पलिओवमाई ठिई पन्नत्ता सोहम्मीसाणेस् कप्पेस् अत्थेगइयाणं देवाणं नव पलिओवमाई ठिई पन्नत्ता, बंभलोए कप्पे अत्थेगइयाणं देवाणं नव सागरोवमाइं ठिई पन्नत्ता | जे देवा पम्हं सुपम्हं पम्हावत्तं पम्हप्पहं पम्हकंतं पम्हवण्णं पम्हलेसं पम्हज्झयं पम्हसिगं पम्हसिटुं पम्हकूडं पम्हुत्तरवडेसंगं सुज्जं सुसुज्जं सुज्जावत्तं सुज्जपभं सुज्जकंतं सुज्जवण्णं सुज्जलेसं सुज्जज्झयं सुज्जसिंगं सुज्जसिहं सुज्जकूडं सुज्जुत्तरवडेंसगं रूइल्लं रूइल्लावत्तं रूइल्लप्पभं रूइल्लकंतं रूइल्लवण्णं रूइल्ललेसं रूईल्लज्झयं रूइल्लसिंग रूइल्लसिटुं रुइल्लकूडं रूइल्लुत्तरवडेसंगं विमाणं देवत्ताए उववण्णा, तेसि णं देवाण उक्कोसेणं नव सागरोवमाइं ठिई पन्नत्ता, ते णं देवा नवण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं नवहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे नवहिं भवग्गहणेहिं सिज्झिस्संति जाव अंतं करिस्संति । 0 नवमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च नवमो समवाओ समत्तो 0 0 दसमो-समवाओ 0 [१४] दसविहे समणधम्मे प० तं०- खंती मत्ती अज्जवे मद्दवे लाघवे सच्चे संजमे तवे चियाए बंभचेरवासे, दस चित्तसमाहिट्ठाणा प० तं०- धम्मचिंता वा से असमुप्पण्णपुव्वा समुप्पज्जिज्जा सव्वं धम्म जाणित्तए, सुमिणदंसणे वा से असमुप्पण्णपुव्वे समुप्पज्जिज्जा अहातच्चं सुमिणं पासित्तए, सण्णिनाणे वा से असमुप्पण्णपुव्वे समुप्पज्जिज्जा पुव्वभवे सुमरित्तए, देवदंसणे वा से असमुप्पण्णपुव्वे सम्प्पज्जिज्जा दिव्वं देविडं दिव्वं देवजुइं दिव्वं देवाणुभावं पासित्तए, ओहिनाणे वा से असमप्पण्णपव्वे समुप्पज्जिज्जा ओहिणा लोगं जाणित्तए, ओहिदंसणे वा से असमुप्पण्पुव्वे समुप्पज्जिज्जा ओहिणा लोगं पासित्तए, मणपज्जवनाणे वा से असम्प्पण्णपव्वे सम्प्पज्जिज्जा मणोगए भावे जाणित्तए, केवलनाणे [दीपरत्नसागर संशोधितः] [10] [४-समवाओ] Page #12 -------------------------------------------------------------------------- ________________ वा से असमुप्पण्णपव्वे समुप्पज्जिज्जा केवलं लोगं जाणित्तए, केवलदंसणे वा से असमुप्पण्णपुव्वे समुप्पज्जिज्जा केवलं लोयं पासित्ताए, केवलिमरणं वा मरिज्जा सव्वदुक्खप्पहीणा, I मंदरे णं पव्वए मूले दसजोयणसहस्साई विक्खंभेणं पन्नत्ते, अरहा णं अरिट्ठनेमी दस घणूई उड्ढं उच्चत्तेणं होत्था, कण्हे णं वासुदेवे दस घणूई उड्ढे उच्चत्तेणं होत्था, रामे णं बलदेवे दस घणई उड्ढं उच्चत्तेणं होत्था, दस नक्खत्ता नाणविद्धिकरा पन्नत्ता (तं जहा)- | [१५] मिगसिरभद्दा पुस्सो तिण्णि अ पुव्वा य मूलमस्सेसा । हत्थो चित्ता य तहा दस द्धिकराई नाणस्स ।। समवाओ-१० [१६] अकम्मभूमियाणं मणआणं दसविहा रूक्खा उवभोगत्ताए उवत्थिया प० । [१७] मत्तंगया य भिंगा तडिअंगा दीव जोइ चित्तंगा । चित्तरसा मणिअंगा गेहागारा अनिगणा य ।। [१८] इमीसे णं रयणप्पभाए पढवीए अत्थेगइयाणं नेरइयाणं जहन्नेणं दस वाससहस्साई ठिई पन्नत्ता, इमीसे णं रयणप्पभाए पढवीए अत्थेगइयाणं नेरइयाणं दस पलिओवमाई ठिई पन्नत्ता, चउत्थीए पढवीए दस निरयावाससयसहस्सा पन्नत्ता, चउत्थीए पढवीए नेरइयाणं उक्कोसेणं दस सागरोवमाई ठिई पन्नत्ता, पंचमीए पुढवीए नेरइयाणं जहन्नेणं दस सागरोवमाई ठिई पन्नत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं जहन्नेणं दस वाससहस्साई ठिई पन्नत्ता । असुरिंदवज्जाणं भोमेज्जाणं देवाणं अत्थेगइयाणं जहन्नेणं दस वाससहस्साई ठिई पन्नत्ता, असुरकुमाराणं देवाणं अत्थेगइयाणं दस पलिओवमाइं ठिई पन्नत्ता | बायरवणप्फतिकाइयाणं उक्कोसेणं दस वाससहस्साई ठिई पन्नत्ता । वाणमंतराणं देवाणं अत्थेगइयाणं जहन्नेणं दस वाससहस्साई ठिई पन्नत्ता । सोहम्मीसाणेस् कप्पेस् अत्थेगइयाणं देवाणं दस पलिओवमाइं ठिई पन्नत्ता, बंभलोए कप्पे देवाणं उक्कोसेणं दस सागरोवमाइं ठिई पन्नत्ता, लंतए कप्पे देवाणं जहन्नेणं दस सागरोवमाई ठिई पन्नत्ता । जे देवा घोसं सुघोसं महाघोसं नंदिघोसं सुसरं मनोरमं रम्म सम्मगं रमणिज्जं मंगलावत्तं बंभलोगवडेंसगं विमाणं देवत्ताए उववण्णा, तेसि णं देवाणं उक्कोसेणं दस-सागरोवमाई ठिई पन्नत्ता, ते णं देवा दसण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं दसहिं वाससहस्सेहिं आहारट्टे सम्प्पज्जइ । संतेगइया भवसिद्धिया जीवा जे दसहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाण मंतं करिस्संति । दसमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च दसमो समवाओ समत्तो 0 0 एक्कारसमो-समवाओ 0 [१९] एक्कारस उवासगपडिमाओ प० तं०- दंसणसावए, कयव्वयकम्मे, सामाइअकडे, पोसहोववास-निरए, दिया बंभयारी रत्तिं परिमाणकडे, दिआवि राओवि बंभयारी असिणाई वियडभोई शास-निए, दवावमयाशाराप्त परिमाणक, टि-आखिराशावि वनयाशकासपाही पदयाभाई [दीपरत्नसागर संशोधितः] [11] [४-समवाओ] Page #13 -------------------------------------------------------------------------- ________________ मोलिकडे, सचित्तपरिण्णाए, आरंभपरिण्णाए, पेसपरिण्णए, उद्दिट्ठभत्तपरिण्णाए, समणभूए, यावि भवइ समणाउसो! लोगंताओ णं एक्कारस एक्कारे जोयणसए अबाहाए जोइसंते पन्नत्ते, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स एक्कारस एक्कावीसे जोयणसए अबाहाए जोइसे चारं चरड़, समणस्स णं भगवओ महावीरस्स एक्कारस गणहरा होत्था, तं जहा- इंदभूती अग्गिभूती वायुभूती विअत्ते सुहम्मे मंडिए मोरियपुत्ते अकंपिए अयलभाया मेतज्जे पभासे । मूले नक्खत्ते एक्कारसतारे पन्नत्ते । समवाओ - ११ हेट्ठिमगेविज्जयाणं देवाणं एक्कारसुत्तरं गेविज्जविमाणसतं भवइत्ति मक्खायं । मंदरे णं पव्वए धरणितलाओ सिहरतले एक्कारसभगपरिहीणे उच्चत्तेणं पन्नत्ते । इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं एक्कारस पलिओवमाइं ठिई पन्नत्ता, पंचमाए पुढवीए अत्थेगयाणं नेरइयाणं एक्कारस सागरोवमाइं ठिई पत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं एक्कारस पलिओवमाइं ठिई पन्नत्ता । सोहम्मीसाणेसु कप्पेसु अत्थेगयाणं देवाणं एक्कारस पलिओवमाइं ठिई पन्नत्ता, लंतए कप्पे अत्थेगइयाणं देवाणं एक्कारस सागरोवमाइं ठिई पन्नत्ता । जे देवा बंभं सुबंभं बंभावत्त बंभप्पमं बंभकतं बंभवण्णं बंभलेसं बंभज्झयं बंभसिंगं बंभसिट्टं बंभकूडं बंभुत्तरवडेसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं एक्कारस सागरोवमाई ठि पन्नत्ता, ते णं देवा एक्कारसहं अद्धमा साणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं एक्कारसहं वासहस्साणं आहारट्ठे समुप्पजाइ । संतेगइया भवसिद्धिया जीवा से एक्कारसहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्सति । 0 एकारसमो समवाओं समत्तो ( ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एक्कारसमो समवाओ समत्तो 0 0 बारसमो - समवाओ 0 [२०] बारस भिक्खुपडिमाओ प० त०- मासिआ भिक्खुपडिमा दोमासिआ भिक्खुपडिमा तेमासिआ भिक्खुपडिमा चाउमासिआ भिक्खुपडिमा पंचमासिआ भिक्खुपडिमा छम्मासिआ भिक्खुपडिमा सत्तमासिआ भिक्खुपडिमा पढमा सत्तराइंदिआ भिक्खुपडिमा दोच्चा सत्तराइंदिआ भिक्खुपडिमा चा सत्तराइंदिआ भिक्खुपडिमा अहोराइया भिक्खुपडिमा एगराइया भिक्खुपडिमा । दुवालसविहे संभोगे पन्नत्ते (तं जहा)- । य [२१] उवही सुअ भत्तपाणे अंजलीपग्गहेत्ति दाणे य निका अ अब्भुट्ठाणेत्ति आवरे [२२] कितिकम्मस्स य करणे वेयावच्चकरणे इ अ समोसरणं संनिसेज्जा य कहाए अ पबंधणे [२३] दुवालसावत्ते कितिकम्मे पन्नत्ते (तं जहा) - [12] [दीपरत्नसागर संशोधितः] I 11 || [४- समवाओ] Page #14 -------------------------------------------------------------------------- ________________ [२५] दुओणयं जहाजायं कितिकम्म बारसावयं । चउसिरं तिगुत्तं च दुपवेसं एगनिक्खमणं ।।। [२५] विजया णं रायहाणी दुवालस जोयणसयसहस्साइं आयामविक्खंभेणं पन्नत्ता, रामे णं बलदेवे द्वालस वाससयाई सव्वाउयं पालित्ता देवत्तं गए, मंदरस्स णं पव्वयस्स चूलिआ मूले द्वालस जोयणाई विक्खंभेणं पन्नत्ता जंबूदीवस्स णं दीवस्स वेइया मूले दुवालस जोयणाइं विक्खंभेणं पन्नत्ता सव्वजहण्णिओ राई दुवालसमुहुत्तिआ पन्नत्ता, एवं दिवसोऽवि नायव्वो । सव्वट्ठसिद्धस्स णं महाविमाणस्स उवरिल्लाओ थूभिअग्गाओ दुवालस जोयणाई उड्ढे समवाओ-१२ उप्पतिता ईसिपब्भारा नामं पुढवी पन्नत्ता, ईसिपब्भाराए णं पुढवीए दुवालस नामधेज्जा पन्नत्ता तं जहा- ईसित्ति वा ईसिपब्भारत्ति वा तणूइ वा तण्यतरित्ति वा सद्धित्ति वा सिद्धालएत्ति वा मुत्तीति वा मुत्तालएत्ति वा बंभेत्ति वा बंभवडेंसएत्ति वा लोकपडिपूरणेत्ति वा लोगग्गचूलिआइ वा ।। इमीसे णं रयणप्पभाए पढवीए अत्थेगइयाणं नेरइयाणं वारस पलिओवमाइं ठिई पन्नत्ता, पंचमाए पढवीए अत्थेगइयाणं नेरइयाणं बारस सागरोवमाइं ठिई पन्नत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं बारस पलिओवमाई ठिई पन्नत्ता । सोहम्मीसाणेस् कप्पेस् अत्थेगइयाणं देवणं बारस पलिओवमाई ठिई पन्नत्ता, लंतए कप्पे अत्थेगइयाणं देवाणं बारस सागरोवमाइं ठिई पन्नत्ता, जे देवा महिंद महिंदज्झयं कंबुं कंबुग्गीवं पुखं सुपंखं महापुंखं पुंडं सुपुंड महापुंडं नरिंद नरिंदकंतं नरिंदुत्तरवडंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं बारस सागरोवमाई ठिई पन्नत्ता, ते णं देवा बारसण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा, तेसि णं देवाणं बारसहिं वाससहस्सेहिं आहारट्ठे समप्पज्जइ । संतेगइआ भवसिद्धिया जीवा जे बारसहिं भवग्गहणेहिं सिज्झिस्संति बज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । बारसमो समवाओ समत्तो । 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च बारसमो समवाओ समत्तो 0 0 तेरसमो-समवाओ 0 [२६] तेरस किरियाठाणा पन्नत्ता तं.-अट्ठादंडे अणट्ठादंडे हिंसादंडे अकम्हादंडे दिद्विविप्परिआसिआदंडे मुसावायवत्तिए अदिन्नदाणवत्तिए अज्झत्थिए माणवत्तिए मित्तदोसवत्तिए मायावत्तिए लोभवत्तिए ईरियावहिए नामं तेरसमे, सोहम्मीसाणेसु कप्पेसु तेरस विमाणपत्थडा पन्नत्ता, सोहम्मवडेंसगे णं विमाणे णं अद्धतेरसजोयणसयसहस्साइं आयामविक्खंभेणं पन्नत्ते एवं ईसाणवडेंसगे वि, जलयरपंचिदियअतिरिक्खजोणिआणं अद्धतेरस जाइकुलकोडीजोणीपमुहसयसहस्सा पन्नत्ता, पाणाउस्स णं पुवस्स तेरस वत्थू पन्नत्ता । गब्भवक्कंतिअ पंचेदिअतिरिक्खजोणियाणं तेरसविहे पओगे पन्नत्ते तं जहासच्चमणपओगे मोसमणपओगे सच्चामोसमणपओगे असच्चामोसमणपओगे सच्चवइपओगे मोसवइपओगे [दीपरत्नसागर संशोधितः] [13] [४-समवाओ] Page #15 -------------------------------------------------------------------------- ________________ सच्चामोसवइ-पओगे असच्चामोसवइपओगे ओरालिअसरीकायपओगे ओरालिअमीससरीरकायपओगे वेउव्विअसरीरकाय-पओगे वेउव्विअमीससरीरकायपओगे कम्मसरीरकायपओपे, सूरमंडले जोयणेणं तेरसहिं एगसट्ठिभागेहिं जोयणस्स ऊणे पन्नत्ते । इमीसे णं रयणप्पभाए पढवीए अत्थेगइयाणं नेरइयाणं तेरस पलिओवमाइं ठिई पन्नत्ता, पंचमाए णं पुढवीए अत्थेगइयाणं नेरइयाणं तेरस सागरोवमाइं ठिई पन्नत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं तेरस पलिओवमाई ठिई पन्नत्ता । सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं तेरस पलिओवमाइं ठिई पन्नत्ता, लंतए कप्पे समवाओ-१३ अत्थेगइयाणं देवाणं तेरस सागरोवमाइं ठिई पन्नत्ता । जे देवा वज्जं सुवज्जं वज्जावत्तं वज्जप्पभं वज्जकंतं वज्जवण्णं वज्जलेसं वज्जज्झयं वज्जसिंग वज्जसिटुं वज्जकडं वज्जत्तरवडेंसगे वइरं वइरावत्तं वइरप्पभं वइरकतं वइरवण्ण वइरज्झयं वइरसिंगं वइरसिहं वइरकूडं वइरुत्तरवडेंसगं लोगं लोगावत्तं लोगप्पभं लोगकंतं लोगवण्णं लोगलेसं लोगज्झयं लोगसिंगं लोगसिटुं लोगकूडं लोगत्तरवडेसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं तेरस सागरोवमाई ठिई पन्नत्ता ते णं देवा तेरसहिं अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं तेरसहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे तेरसहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाण मंतं करिस्संति । तेरसमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च तेरसमो समवाओ समत्तो 0 0 चउद्दसमो-समवाओ 0 [२७] चउद्दस भूअग्गामा पन्नत्ता तं जहा- सुहमा अपज्जत्तया सुहमा पज्जत्तया बादरा अपज्जत्तया बादरा पज्जत्तया बेइंदिया अपज्जत्तया बेइंदिया पज्जत्तया तेइंदिया अपज्जत्तया तेइंदिया पज्जत्तया चउरिंदिया अपज्जतया चउरिंदिया पज्जत्तया पंचिंदिया असण्णिअपज्जत्तया पंचिदिया असण्णिपज्जत्तया पंचिंदिया सण्णिअपज्जत्तया पंचिंदिया सण्णिपज्जत्तया चउदसपव्वा पन्नत्ता तं जहा [२८] उप्पायपुवामग्गेणियं च तइयं च वीरियं पव्वं । अत्थीनत्थिपवायं तत्तो नाणप्पवायं च ॥ [२९] सच्चप्पवायपुव्वं तत्तो आयप्पवायपुव्वं च । कम्मप्पवायपुव्वं पच्चक्खाणं भवे नवमं ।। [30] विज्जाअणुप्पवायं अबंझपाणाउ बारसं पव्वं । ___ तत्तो किरियविसालं पुव्वं तह बिंदुसारं च ।। [३१] अग्गेणीअस्स णं पव्वस्स चउद्दस वत्थू पन्नत्ता ।। समणस्स णं भगवओ महावीरस्स चउद्दस समणसाहस्सीओ उक्कोसिआ समणसंपया होत्था । [दीपरत्नसागर संशोधितः] [14] [४-समवाओ] Page #16 -------------------------------------------------------------------------- ________________ कम्मविसोहिमग्गणं पड़च्च चउद्दस जीवट्ठाणा पन्नत्ता तं0-मिच्छदिट्ठी सासायणसम्म-दिट्ठी सम्मामिच्छदिट्ठी अविरयसम्मदिट्ठी विरयाविरए पमत्तसंजए अप्पमत्तसंजए नियट्टिबायरे अनिय-ट्टिबायरे सुहमसंपराए-उवसमए वा खवए वा उवसंतमोहे खीणमोहे सजोगी केवली अजोगी केवली । भरहेरवयाओ णं जीवाओ चउद्दस-चउद्दस जोयणसहस्साइं चत्तारि य एगत्तरे जोयणसए छच्च एकूणवीसे भागे जोयणस्स आयामेणं पन्नत्ताओ । एगमेस्स णं रण्णो चाउरंतचक्कवट्टिस्स चउद्दस रयणा प0 तं0- इत्थीरयणे सेणावइरयणे गाहावइरयणे पुरोहियरयणे, वड्ढइरयणे, आसरयणे हत्थिरयणे, असिरयणे, दंडरयणे चक्करयणे छत्तरयणे चम्मरयणे मणिरयणे कागिणिरयणे । समवाओ-१४ जंबुद्दीवे णं दीवे चउद्दस महानईओ पुव्वावरेणं लवणसमुदं सम्प्पेंति तं जहा- गंगा सिंधु रोहिआ रोहिअंसा हरी हरिकंता सीआ सीओदा नरकंता नारिकंता सुवण्णकूला रूप्पकूला रत्ता रत्तवई, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं चउद्दस पलिओवभाइं ठिई पन्नत्ता, पंचमाए णं पढवीए अत्थेगइयाणं नेरइयाणं चउद्दस सागरोवमां ठिई पन्नत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं चउद्दस पलिओवमाई ठिई पन्नत्ता | सोहम्मीसाणेस् कप्पेस् अत्थेगइयाणं देवाणं चउद्दस पलिओवमाइं ठिई पन्नत्ता, लंतए कप्पे देवाणं उक्कोसेणं चउद्दस सागरोवमाइं ठिई पन्नत्ता, महासुक्के कप्पे देवाणं जहन्नेणं चउद्दस सागरोवमाइं ठिई पन्नत्ता । जे देवा सिरिकंतं सिरिमहियं सिरिसोमनसं लंतयं काविळं महिंद महिंदोकंतं महिंदुत्तरवडेंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं चउद्दस सागरोवमाई ठई पन्त्ता ते णं देवा चउद्दसहिं अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं चउद्दसहिं वाससहस्सेहिं आहारट्ठे सम्प्पज्जइ । संतेगइया भवसिद्धिया जीवा जे चउद्दसहिं भवग्गहणेहिं सिज्झिस्संति बज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । 0 चउद्दसमो समवाओ समत्तो 0 परत्नसागरेण संशोधितः सम्पादित्तश्च चउद्दसमो समवाओ समत्तो 0 0 पन्नरसमो-समवाओ 0 [३२] पन्नरस परमाहम्मिआ पन्नत्ता (तं जहा)[३३] अंबे अंबरिसी चेव सामे सबलेत्ति यावरे । रुद्दोवरुद्दकाले य महाकालेत्ति यावरे [३४] असिपत्ते धण कुम्भे वालए वेयरणीतिय । खरस्सरे महाधोसे एमेते पन्नरसाहिआ ॥ [३५] नमी णं अरहा पन्नरस धणूइं उड्ढे उच्चत्तेण होत्था, धुवराहू णं बहुलपक्खस्स पाडिवयं पन्नरसइ भागं पन्नरसइ भागेणं चंदस्स लेसं आवरेत्ताणं चिट्ठति तं जहा- पढमाए पढमं भागं बीआए द् भागं तइआए ति भागं चउत्थीए चउ भागं [दीपरत्नसागर संशोधितः] [15] [४-समवाओ] Page #17 -------------------------------------------------------------------------- ________________ पंचमीए पंच भागं जाव पन्नरसेस पन्नरसमं भागं तं चेव सक्कपक्खस्स उवदंसेमाणे-उवदंसेमाणे चिट्ठति तं जहा- पढमाए पढमं भागं जाव पन्नरसेसु पन्नरसमं भागं । ___ छ नक्खता पन्नरसमुहुत्तसंजुत्ता पन्नत्ता (तं जहा)- | [३६] सतभिसय भरणि अद्दा असलेसा साइ तह य जेहा य । ___एते छन्नक्खत्ता पन्नरस मुहुत्त संजुत्ता । [३७] चेत्तासोएसु भासेसु सइ पन्नरसमुहत्तो दिवसो भवति सइ पन्नरस मुहुत्ता राई भवति, विज्जाअनुप्पवायस्स णं पव्वस्स पन्नरस वत्थू पन्न्त्ता , मणूसाणं पन्नरसविहे पओगे पन्नत्ते तं जहा- सच्चमणपओगे मोसमणपओगे सच्चामोससमवाओ-१५ मणपओगे असच्चामोसमणपओगे सच्चवइपओगे मोसवइपओगे, सच्चामोसवइपओगे, असच्चामोसवइपओगे ओरालिअसरीरकायपओगे ओरालिअमीससरीरकायपओगे वेउव्विअसरीरकायपओगे वेउव्विअमीससरीरकायपओगे आहारयसरीरकायप-ओगे वेउव्विअसरीरकायपओगे वेउव्विअमीससरीरकाय-पओगे आहारयसरीरकायपओगे आहारयमीससरीर-कायपओगे कम्मयसरीरकायपओगे | इमीसे णं रयणप्पभाए पढवीए अत्थेगइयाणं नेरइयाणं पन्नरस पलिओवमाई ठिई पन्नत्ता, पंचमाए पुढवीए अत्थेगइयाणं नेरइयाणं पन्नरस सागरोवमाई ठिई पन्नत्ता असुरकुमाराणं देवाणं अत्थेगइयाणं पन्नरस पलिओवमाइं ठिई पन्नत्ता । सोहम्मीसाणेसं कप्पेस् अत्थेगइयाणं देवाणं पन्नरस पलिओवमाइं ठिई पन्नत्ता, महासुक्के कप्पे अत्थेगइयाणं देवाणं पन्नरस सागरोवमाई ठिई पन्नत्ता । जे देवा नंदं सुणंदं नंदावत्तं नंदप्पभं नंदकंतं नंदवण्णं नंदलेसं नंदज्जयं नंदसिंगं नंदसिटुं नंदकडं नंदुत्तरवडेंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं पन्नरस सागरोवमाई ठिई पन्नत्ता ते णं देवा पन्नरसण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं पन्नरसहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइया भवसिद्धिया जा जे पन्नरसहिं भवग्गहणेहिं सिज्झिस्संति बज्झिस्संति मुच्चिस्संतिपरिनिव्वाइस्संति सव्वदुक्खाणं मंतं करिस्संति । 0 पन्नरसमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पन्नरसमो समवाओ समत्तो 0 0 सोलसमो-समवाओ 0 [३८] सोलस य गाहा सोलसगा प0 तं0- समए वेयालिए उवसग्गपरिण्णा इत्थिपरिण्णा निरयविभत्ती महावीरथुई कुसीलपरिभासिए वीरिए धम्मे समाही मग्गे समोसरणे आहत्तहिए गंथे जमईए गाहा सोलसमे । सोलस कसाया पन्नत्ता तं जहा- अनंताणुबंधी कोहे अनंताणुबंधी माने अनंताणुबंधीमाया अनंताणबंधी लोभे अपच्चक्खाणकसाए कोहे अपच्चक्खाणकसाए माणे अपच्चक्खाणकसाए माया अपच्चक्खाणकसाए लोभे पच्चक्खाणावरणे कोहे पच्चक्खाणावरणे माणे पच्चक्खाणवरणा माया पच्चक्खाण-वरणे लोभे संजलणे कोहे संजलणे माणे संजलणे माया संजलणे लोभे । [दीपरत्नसागर संशोधितः] [16] [४-समवाओ] Page #18 -------------------------------------------------------------------------- ________________ मंदरस्स णं पव्वयस्स सोलस नामधेया पन्नत्ता (तं जहा)[३९] मंदर-मेरु-मनोरम सुदंसण सयंपभे य गिरिराया । रयणुच्च पियदंसण मज्झे लोगस्स नामी य ।। [४०] अत्थे य सूरियावत्ते सूरियावरणेत्ति य । उत्तरे य दिसाई य वडेंसे इअ सोलसमे ।। [४१] पासस्स णं अरहतो परिसादाणीयस्स सोलस समणासाहस्सीओ उक्कोसिआ समणसंपदा होत्था, आयप्पवायस्स णं पव्वस्स सोलस वत्थू पन्नत्ता, चमरबलीणं ओवारियालेणे सोलस जोयणसहस्साई आयामविक्खंभेणं पन्नत्ते, लवणे णं समुद्दे सोलस जोयणसहस्साई उस्सेहपरिवुड्ढीए पन्नत्ते समवाओ-१६ इमीसे णं रयणप्पभाए पढवीए अत्थेगइयाणं नेरइयाणं सोलस पलिओवमाई ठिई पन्नत्ता, पंचमाए पुढवीए अत्थेगइयाणं नेरइयाणं सोलस सागरोवमाई ठिई पन्नत्ता | असुरकुमारणं देवाणं अत्थेगइयाणं सोलस पलिओवमाई ठिई पन्नत्ता | सोहम्मीसाणेस् कप्पेस् अत्थेगइयाणं देवाणं सोलस पलिओवमाइं ठिई प0, महासक्के कप्पे देवाणं अत्थेगइयाणं सोलस सागरोवमाइं ठिई प0, जे देवा आवत्तं वियावत्तं नंदियावत्तं महामंदियावत्तं अंकुसं अंकसपलंबं भदं सुभदं महाभदं सव्वओभई भइत्तरवडेंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं सोलस सागरोवमाई ठिई पन्नत्ता ते णं देवा सोलसण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नोससंति वा तेसि णं देवाणं सोलसवाससहस्सेहिं आहारट्टे समुप्पज्जइ संतेगइआ भवसिद्धिआ जीवा जे सोलसहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मच्चिस्संति परिनिव्वाइस्संति सव्वदक्खाणं मंतं करिस्संति । 0 सोलसमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सोलसमो समवाओ समत्तो 0 0 सत्तरसमो-समवाओ 0 [४२] सत्तरसविहे असंजमे प0 तं0- पढवीकायअसंजमे आउकायअसंजमे तेउकायअसंजमे वाउकायअसंजमे वणस्सइकायअसंजमे बेइंदियअसंजमे तेइंदियअसंजमे चउरिंदियअसंजमे पंचिदियअसंजमे अजीवकायअसंजमे पेहाअसंजमे उपेहाअसंजमे अवहट्टुअसंजमे अप्पमज्जणाअसंजमे मणअसंजमे वइअसंजमे कायअसंजमे | सत्तरसविहे संजमे प0 तं0- पुढवीकायसंजमे जाव वणस्सइकायसंजमे बेइंदियसंजमे जाव पंचिंदियसंजमे, अजीवकायसंजमे पेहासंजमे उपेहासंजमे अवहट्टसंजम पमज्जणासंजमे मणसंजमे वइसंजमे कायसंजमे । माणुसुत्तरे णं पव्वए सत्तरस-एक्कवीसे जोयणसए उड्ढे उच्चत्तेणं पन्नत्ते सव्वेसिपि णं लंधर-नागराईणं आवासपव्वया सत्तरस-एक्कावीसाइं जोयणसयाई उड्ढं उच्चत्तेणं पन्नत्ता, लवणे णं समुद्दे सत्तरस जोयणसहस्साइं सव्वग्गेणं पन्नत्ते । वेलंधरअनुवेलधर-नाग [दीपरत्नसागर संशोधितः] [17] [४-समवाओ] Page #19 -------------------------------------------------------------------------- ________________ इमीसे णं रयणप्पभाए पढवी बहसमरमणिज्जाओ भूमिभागाओ सातिरेगाइं सत्तरस जोयणसहस्साई उड्ढं उप्पतित्ता ततो पच्छा चारणाणं तिरियं गतिं पवत्तति चमरस्स णं अरिंदस्स असुर कुमार रण्णो तिगिंछिकूड़े उप्पायपव्वए सत्तरस एक्कवीसाइं जोयणसयाई उड्ढं उच्चत्तेणं पन्न्त्ते, बलिस्स णं वतिरोयणिंदस्स वतिरोयणरण्णो रूयगिंदे उप्पायपव्वए सत्तरस एक्कवीसाइं जोयणसयाई उड्ढं उच्चत्तेणं पन्नत्ते । सतरसविहे मरणे पन्नत्ते तं जहा- आवीईमरणे ओहिमरणे आयंतियमरणे वलायमरणे वसट्टमरणे अंतोसल्लमरणे तब्भवमरणे बालमरणे पंडितमरणे बालपंडितमरणे छउमत्थमरणे केवलिमरणे वेहासमरणे गिद्धपट्ठमरणे भत्तपच्चक्खाणमरणे इंगिणीमरणे पाओवगमणमरणे सुहुमसंपराए णं भगव सुहुमसंपरायभावे वट्टमाणे सत्तरस कम्मपगडीओ निबंधति तं जहाआभिनिबोहियनाणावरणे सुयनाणावरणे ओहिनाणावरणे मणपज्जवनाणा वरणे केवलनाणावरणे चक्खुदंसमवाओ-१७ सणावरणे अचखुदंसणावरणे ओहीदंसणावरणे केवलदंसणावरणे सायावेयणिज्जं जसोकित्तिनामं उच्चागोयं दाणंतरायं लाभंतरायं भोगंतरायं उवभोगंतरायं वीरिअअंतरायं । इमीसे णं रयणप्पभाए पढवीए अत्थेगइयाणं नेरइयाणं सत्तरस पलिओवमाइं ठिई पन्नत्ता पंचमाए पुढवीए नेरइयाणं उक्कोसेणं सत्तरस सागरोवमाई ठिई पन्नत्ता, छट्ठी पुढवीए नेरइयाणं जहन्नेणं सत्तरस सागरोवमाइं ठिई पन्नत्ता | असुरकुमाराणं देवाणं अत्थेगइयाणं सत्तरस पलिओवमाइं ठिई पन्नत्ता । सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं सत्तरस पलिओवमाइं ठिई पन्नत्ता, महासुक्के कप्पे देवाणं उक्कोसेणं सत्तरस सागरोवमाई ठिई पन्नत्ता, सहस्सारे कप्पे देवाणं जहन्नेणं सत्तरस सागरोवमाई ठिई पन्नत्ता । जे देवा सामाणं सुसामाणं महासामाणं पउमं महापउमं कुमदं महाकुमदं नलिणं महानलिणं पोंडरीअं महापोंडरीअं सक्कं महासक्कं सीहं सीहोकंतं सीहवीअं भाविअं विमाणं देवत्ताए उववण्णा तेसिं णं देवाणं उक्कोसेणं सत्तरस सागरोवमाइं ठीई पन्नत्ता ते णं देवा सत्तरसहिं अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं सत्तरसहिं वाससहस्सेहिं आहारट्टे समप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे सत्तरसहिं भवग्गहणेहिं सिज्झिस्संति बज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदक्खाणमंतं करिस्संति । 0 सतरसमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सत्तरसमो समवाओ समत्तो 0 0 अद्वारसमो-समवाओ 0 [४३] अट्ठारसविहे बंभे पन्नत्ते तं जहा- ओरालिए कामभोगे नेव सयं मणेणं सेवइ नोवि अन्नं मणेणं सेवावेइ मणेणं सेवंतं पि अन्नं न समणुजाणाइ, ओरालिए कामभोगे नेव सयं वायाए सेवइ नोवि अन्नं वायाए सेवावेइ वायाए सेवंतं पि अन्नं न समाजाणाइ, ओरालिए कामभोगे नेव संय कायेणं सेवइ नोवि अन्नं कारणं सेवावेइ काएणं सेवंतं पि अन्नं न समणजाणाइ, दिव्वे कामभोगे नेव सयं मणेणं सेवइ नोवि अन्नं सेवावेइ मणेणं सेवंतं पि अन्नं न समजाणाइ, दिव्वे कामभोगे नेव सयं वायाए [दीपरत्नसागर संशोधितः] [18] [४-समवाओ] Page #20 -------------------------------------------------------------------------- ________________ सेवइ नोवि अन्नं वायाए सेवावेइ वायाए सेवंतं पि अन्नं न समणजाणाइ, दिव्वे कामभोगे नेव सयं काएणं सेवइ नोवि अन्नं काएणं सेवावेइ काएणं सेवंतं पि अन्नं न समजाणाइ, अरहतो णं अरिट्ठनेमिस्स अट्ठारस समणसाहस्सीओ उक्कोसिया समणसंपया होत्था, समणेणं भगवया महावीरेणं समणाणं निग्गंथाणं सखड्डयविअत्ताणं अट्ठारस ठाणा पन्नत्ता (तं जहा) [४४] वयछक्कं कायछक्कं अकप्पो गिहिभायणं । पलियंक निसिज्जा य सिणाणं सोभवज्जणं ।। [४५] आयारस्स णं भगवतो सचूलिआगस्स अट्ठारस पयसहस्साइं पयग्गेणं पन्नत्ताई, बंभीए णं लिवीए अट्ठारसविहे लेखविहाणे पन्नत्ते तं जहा बंभी जवणालिया दोसऊरिया खरोट्ठिया खरसाहिया पहाराइया उच्चत्तरिया अक्खरपट्ठिया भोगवइया वेणइया निण्हइया अंकलिवी गणियलिवी गंधव्वलिवी आयंसलिवी माहेसरीलिवी दामिलिवी बोलिंदीलिवी । समवाओ-१८ अत्थिनत्थिप्पवायस्स णं पुव्वस्स अट्ठारस वत्थू पन्नत्ता, धूमप्पभा णं पुढवी अट्ठारसुत्तरं जोयणसयस्सं बाहल्लेणं पन्नत्ता, पोसासाढेसु णं भासेसु सइ उक्कोसेणं अट्ठारसमुहुत्ते दिवसे भवइ सइ उक्कोसेणं अट्ठारसमुहुत्ता राती भवइ । ईमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं अट्ठारस पलिओवमाई ठिई पन्नत्ता, छट्ठीए अत्थेगइयाणं नेरइयाणं अट्ठारस सागरोवमाइं ठिई पन्नत्ता । असुरकुमारणं देवाणं अत्थेगइयाणं अट्ठारस पलिओवमाइं ठिई पन्न्त्ता | सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाण अट्ठारस पलिओवमाइं ठिई पन्नत्ता, सहस्सारे कप्पे देवाणं उक्कोसेणं अट्ठारस सागरोवमाइं ठिई पन्नत्ता, आणए कप्पे देवाणं जहन्नेणं अट्ठारस सागरोवमाइई ठिई पन्न्त्ता । जे देवा कालं सुकालं महाकालं अंजणं रिटं सालं समाणं दुमं महामं विसालं सुसालं पउमं पउमगम्मं कुमदं देवत्ताए उववण्णा, तेसि णं देवाणं उक्कोसेणं अट्ठारस सागरोवमाइं ठिई पन्नत्ता ते णं देवाणं अट्ठारसहिं अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा, तेसि णं देवाणं अट्ठारसहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइया भवसिद्धि जीवा जे अट्ठारसहिं भवग्गहणेहिं सिज्झिस्संति जाव परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । 0 अद्वारसमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च अट्ठारसमो समवाओ समत्तो 0 0 एगूणवीसमो-समवाओ 0 [४६] एगणवीसं नायज्झयणा पन्नत्ता (तं जहा) - [४७] उक्खित्तणाए संधाडे अंडे कम्मे य सेलए । तुंबे य रोहिणी मल्ली मागंदी चंदिमाति य ।। [४८] दावद्दवे उदगणाए मंडुक्के तेतलीइ य नंदीफले अवरकंका । ___आइण्णे सुसंभाइ य अवरे य पोंडरीए नाए एगूणवीसइमे ।। [दीपरत्नसागर संशोधितः] [19] [४-समवाओ] Page #21 -------------------------------------------------------------------------- ________________ [४९] जंबुद्दीवे णं दीवे सूरिआ उक्कोसणं एकूणवीसं जोयणसयाई उड्ढमहो तवयंति, सक्केणं महग्गहे अवरेणं उदिए समाणे एकूणवीसं नक्खत्ताइं समं चारं चरित्ता अवरेणं अत्थमणं उवागच्छइ, जंबुद्दीवस्स णं दीवस्स कलाओ एकूणवीसं छेयणाए पन्नत्ताओ, एगूणवीसं तित्थयरा अगारमज्झा वसित्ता मुंडे भवित्ता णं अगाराओ अणगारिअं पव्वइआ । इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं एगणवीसं पलिओवमाई ठिई प0, छट्ठीए पढवीए अत्थेगइयाणं नेरइयाणं एगणवीसं सागरोवमाइं ठिई प० । असुरकुमाराणं देवाणं अत्थेगइयाणं एगूणवीसं पलिओवमाई ठिई पन्नत्ता । सोहम्मीसाणेस् कप्पेस् अत्थेगइयाणं देवाणं एगणवीसं पलिओवमाइं ठिई पन्नत्ता, आणयकप्पे देवाणं उक्कोसेणं एगणवीसं सागरोवमाई ठिई पन्नत्ता, पाणए कप्पे देवाणं जहण्णेणं एगूणवीसं सागरोवमाइं ठिई प० । समवाओ-१९ जे देवा आणतं पाणतं नतं विनतं घणं सुसिरं इंदं इंदोकंतं इंदुत्तरवडेसंगं विमाणं देवत्ताए उववण्णा, तेसि णं देवाणं उक्कोसणं एगुणवीसं सागरोवमाई ठिई प0 ते णं देवा एगुणवीसाए अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं एगणवीसाए वाससहस्सेहिं आहारट्ठे समुप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे एगूणवीसाए भवग्गहणेहिं सिज्झिस्संति बज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । 0 एगुणवीसमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एगुणवीसइमो समवाओ समत्तो 0 0 वीसइमो-समवाओ 0 [40] वीसं असमाहिठाणा पन्नत्ता तं जहा- दवदवचारि यावि भवइ अपमज्जियचारि यावि भवइ दुप्पमज्जियचारि यावि भवइ अतिरित्तसेज्जासणिए रातिणियपरिभासी थेरोवघातिए भूओवधातिए संजलणे कोहणे पिट्ठिमंसिए अभिक्खणं-अभिक्खणं ओहारइत्ता भवइ नवाणं अधिकरणाणं अणुप्पन्नाणं उप्पाएत्ता भवइ पोराणाणं अधिकरणाणं खामिय-विओसवियाणं पणोदीरेत्ता भवइ ससरक्खपाणिपाए अकालसज्झायकारए यावि भवइ कलहकरे सद्दकरे झंझकरे सूरप्पमाणभोई एसणाऽसमिते आवि भवइ । मणिसुव्वए णं अरहा वीसं धणूई उड्ढे उच्चत्तेणं होत्था, सव्वेविअ णं घणोदही वीसं जोयणसहस्साई बाहल्लेणं पन्नत्ता, पाणयस्स णं देविंदस्स देवरण्णो वीसं सामाणिअसाहस्सीओ प0, नपंसयवेयणिज्जस्स णं कम्मस्स वीसं सागरोवमकोडाकोडीओ बंधओ बंधठिई पन्नत्ता, पच्चक्खाणस्स णं पव्वस्स वीसं वत्थू प0, ओसप्पिणि-उस्सप्पिणी-मंडले वीसं सागरोवमकोडाकोडीओ कालो पन्नत्तो । इमीसे णं रयणप्पभाए पढवीए अत्थेगइयाणं नेरइयाणं वीसं पलिओवमाई ठिई पन्नत्ता छट्ठीए पढवीए अत्थेगइयाणं नेरइयाणं वीसं सागरोवमाइं ठिई पन्नत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं वीसं पलिओवमाई ठिई पन्नत्ता [दीपरत्नसागर संशोधितः] [20] [४-समवाओ] Page #22 -------------------------------------------------------------------------- ________________ सोहम्मीसाणेस् कप्पेस् अत्थेगइयाणं देवाणं वीसं पलिओवमाइं ठिई पन्नत्ता, पाणते कप्पे देवाणं उक्कोसेणं वीसं सागरोवमाइं ठिई पन्नत्ता, आरणे कप्पे देवाणं जहण्णेणं वीसं सागरोवमाइं ठिई पन्नत्ता । जे देवा सातं विसातं सुविसातं सिद्धत्थं उप्पलं रूइलं तिगिच्छं दिसासोवत्थिय वद्धमाणयं पलंबं पुप्फ सुपुप्फ पुप्फावत्तं पुप्फपभं पुप्फकंतं पुप्फवण्णं पुप्फलेसं पुप्फज्झयं पुप्फसिंग पुप्फसिटुं पुप्फकूडं पुप्फुत्तरवडेंसंग विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं वीस सागरोवमाइं ठिई प0 ते णं देवा वीसाए अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं वीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे वीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्सति । 0वीसइमो समवाओ समत्तो 0 परत्नसागरेण संशोधितः सम्पादित्तश्च वीसइमो समवाओ समत्तो 0 समवाओ-२१ 0 एक्कवीसइमो-समवाओ 0 [५१] एक्कवीसं सबला पन्नत्ता तं जहा- हत्थकम्मं करेमाणे सबले, मेहणं पडिसेवमाणे सबले, राइभोयणं भंजमाणे सबले, आहाकम्मं भुंजमाणे सबले, सागारियपिंडं भुंजमाणे सबले, उद्देसियं कीयं आह? दिज्जमाणं भुंजमाणे सबले, अभिक्खणं पडियाइक्खेत्ता णं भुंजमाणे सबले, अंतो छण्हं मासाणं गणाओ गणं संकममाणे सबले, अंतो मासस्स तओ दगलेवे करेमाण सबले, अंतो मासस्स तओ माईठाणे सेवमाणे सबले, रायपिंड भंजमाणे सबले, आउट्टिआए पाणाइवायं करेमाणे सबले, आउट्टिआए मसावायं वदमाणे सबले आउट्टिआए अदिन्नादाणं गिण्हमाणे सबले, आउट्टिआए अनंतरहिआए पढवीए ठाणं वा निसीहियं वा चेतेमाणे सबले, आउट्टियाए ससणिराए पुढवीए ससरक्खाए पुढवीए ठाणं वा निसीहियं वा चेतेमाणे सबले, एवं आउट्टिआए चित्तमंताए पढवीए, चित्तमंताए सिलाए, चित्तमंताए लेलूए, कोलावासंसि वा दारुए अण्णयरे वा तहप्पगारे जीवपइट्ठिए सअंडे सपाणे सबीए सहरिए सउत्तिंगे पणगदगमट्टीमक्कंडासंताणए ठाणं वा निसीहियं वा चेतेमाणे सबले आउट्टिआए मूलभोयणं वा कंदभोयणं वा खंधभोयणं वा तयाभोयणं वा पवालभोयणं वा पत्तभोयणं वा पुप्फभोयणं वा फलभोयणं वा बीयभोयणं वा हरियभोयणं वा भुंजमाणे सबले अंतो संवच्छरस्स दस दगलेवे करेमाणे सबले, अंतो संवच्छरस्स दस माइठाणाई सेवमाणे सबले, अभिक्खणं-अभिक्खणं सीतोदय-वियड-वग्घारिय-पाणिणा असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्ता भुजमाणे सबले, निअट्टिबादरस्सणं खवितसत्तयस्स मोहणिजस्स कम्मस्स एक्कवीसं कम्मंसा संतकम्मा प0 तं0- अपच्चक्खाणकसाए कोहे अपच्चक्खाणकसाए माणे अपच्चक्खाणकसाए माया अपच्चक्खाणकसाए लोभे पच्चक्खाणवरणे कोहे जाव पच्चक्खाणावरणे लोभे, संजलणे कोहे जाव संजलणे लोभे, इत्थीवेदे वेदे नपुंसयवेदे हासे अरति रति भय सोग दुगुंछा । [दीपरत्नसागर संशोधितः] [21] [४-समवाओ] Page #23 -------------------------------------------------------------------------- ________________ एकमेक्काए णं ओसप्पिणीए पंचमछट्ठाओ समाओ एक्कवीसं-एक्कवीसं वाससहस्साई कालेणं प0 तं0- दूसमा दूसमदूसमा य, एगमेगाए णं उस्सप्पिणीए पढमवितियाओ समाओ एक्कवीसं-एक्कवीसं वाससहस्सिं कालणं प० त० -दूसमदूसमा दूसमा य, इमीसे णं रयणप्पभाए पढवीए अत्थेगइयाणं नेरइयाणं एकवीसं पलिओवमाई ठिई पन्नत्ता, छट्ठी पुढवीए अत्थेगइयाणं नेरइयाणं एकवीसं सागरोवमाई ठिई पन्नत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं एकवीसं पलिओवमाइं ठिई पन्नत्ता | सोहम्मीसाणेस कप्पेस अत्थेगइयाणं देवाणं एकवीसं पलिओवमाइं ठिई पन्नत्ता, आरणे कप्पे देवाणं उक्कोसेणं एकवीसं सागरोवमाई ठिई पन,न्त्ता अच्चुत्ते कप्पे देवाणं जहन्नेणं एकवीसं सागरोवमाई ठिई पन्नत्ता । जे देवा सिरिवच्छं सिरिदासगंडं मल्लं किटिं चावोण्णतं आरण्णवडेंसगं विमाणं देवत्ताए उववण्णा, तेसि णं देवाणं उक्कोसेणं एकवीसं सागरोवमाइं ठिई पन्नत्ता, ते णं देवा एकावीसाए अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा, तेसि णं देवाणं एक्कवीसाए वाससहस्सेहिं आहारट्ठे समुप्पज्जइ । संतेगइआ भवसिद्धिया जीवा जे एकवीसाए भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणं समवाओ-२१ अंतं करिस्संति । 0 एक्कवीसइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एक्कवीसइमो समवाओ समत्तो 0 0 बावीसइमो-समवाओ 0 [१२] बावीसं परीसहा प0 तं0 - दिगिंछापरीसहे पिवासापरीसहे सीतपरीसहे उसिपणरीसहे दंसमसगपरीसहे अचेलपरीसहे अक्कोसपरीसह बहपरीसहे जायणापरीसहे अलाभपरीसहे रोगपरीसहे तणकासपरीसहे जल्लपरीसहे सक्कारपरक्कारपरीसहे नाणपरीसहे दंसणपरीसहे पन्नापरीसहे, दिढिवायस्स णं बावीसं सत्ताइं छिण्णछेयणइयाइं ससमयसुत्तपरिवाडीए बावीसं सत्ताई अछिन्नछेयणइयाणं आजीवियसत्तपरिवाडीए बावीसंस्ताइंतिकणइयाई तेरासिअस्त्तपरिवाडीए, बावीसइविहे पोग्गलपरिणामे पन्नत्ते तं जहा- कालवण्णपरिणामे नीलवण्णपरिणामे लोहियवण्णपरिणामे हालिद्दवण्णपरिणामे सुक्किलवण्ण-परिणामे सुब्भिगंधपरिणामे दुब्भिगंधपरिणामे तित्तरसपरिणामे कड्यरसपरिणामे कसायरसपरिणामे अंबिल-रसपरिणामे महरसपरिणामे कक्खडफासपरिणामे मउयफासपरिणाम गरुफासपरिणामे लहफासपरिणामे सीतफासपरिणामे उसिणफासपरिणामे निद्धफासपरिणामे लुक्खफासपरिणामे गुरुलहुफासपरिणामे अगरुलहुफासपरिणामे । इमीसे णं रयणप्पभाए पढवीए अत्थेगइयाणं नेरइयाणं बावीसं पलिओवमाई ठिई पन्नत्ता, छट्ठीए नेरइयाणं उक्कोसेणं बावीसं सागरोवमाई ठिई पन्नत्ता, अहेसत्तमाए पढवीए नेरइयाणं जहण्णेणं बावीसं सागरोवाइं ठिई पन्नत्ता । असुरक्माराणं देवाणं अत्थेगइया णं बावीसं पलिओवमाई ठिई पन्नत्ता | पाडा, [दीपरत्नसागर संशोधितः] [22] [४-समवाओ] Page #24 -------------------------------------------------------------------------- ________________ सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं बावीसं पलिओवमाइं ठिई पन्नत्ता, अच्चु कप्पे देवाणं उक्कोसेणं बावीसं सागरोवमाई ठिई प०, हेट्ठिम-हेट्ठिम- गेवेज्जगाणं देवाणं जहन्नेणं बावीसं सागरोवमाइं ठिई पन्नत्ता, जे देवा महितं विसुतं विमलं पभासं वणमालं अच्चुतवडेंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं बावीसं सागरोवमाइं ठिई पन्नत्ता ते णं देवा बावीसाए अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं बावीसाए वाससहेस्सेहिं आहारट्ठे समुप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे बावीसाए भवग्गहणेहिं सिज्झिस्संति [बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति] सव्वदुक्खाणमंतं करिति । 0 बावीसइमो समवाओ समत्तो 0 ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च बावीसइमो समवाओ समत्तो 0 0 तेवीस मो - समवाओ 0 [५३] तेवीसं सूयगडज्झयणा प० तं0 - समए वेतालिए उवसग्गपरिण्णा इत्थीपरिण्णा नरयविभत्ती महावीरथुई कुसीलपरिभासिए विरिए धम्मे समाही मग्गे समोसरणे आहत्तहिए गंथे जमईए गाहा पुंडरीए किरियठाणा आहारपरिण्णा अपच्चक्खाणकिरिया अणगारसुयं अद्दइज्जं नालंदइज्जं । समवाओ - २३ जंबुद्दीवे णं दीवे भारहे वासे इमीसे ओसप्पिणीए तेवीसाए जिणाणं सूरुग्गमणमुहुत्तंसि केवलवरनाणदंसणे समुप्पण्णे, जंबुद्दीवे णं दीवे इमीसे ओसप्पिण्णीए तेवीसं तित्थकरा पुव्वभवे एक्कारसंगिणो होत्था तं जहा- अजिए संभवे अभिणंदणे सुमती जाव पासे वद्धमाणे य, उसभे णं अरहा कोसलिए चोद्दसपुव्वी होत्था, जंबुद्दीवे णं दीवे इमीसे ओसप्पिणीए तेवीसं तित्थगरा पुव्वभवे मंडलिय रायाणो होत्था तं जहा- अजिए संभवे अभिनंदणे जाव पासे वद्धमाणे य, उसभे णं अरहा कोसलिए चक्कवट्टी होत्था । इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं तेवीसं पलिओवमाइं ठिई पन्नत्ता, अहेसत्तमाए णं पुढवीए अत्थेगइयाणं नेरइयाणं तेवीसं सागरोवमाइं ठिई पन्नत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं तेवीसं पलिओ माई ठिई पन्नत्ता सोहम्मीसाणाणं देवाणं अत्थेगइयाणं तेवीसं पलिओवमाई ठिई प०, हेट्ठिम-मज्जिमगेविज्जाणं देवाणं जहण्णेणं तेवीसं सागरोवमाइं ठिइं पन्नत्ता । जे देवा हेट्ठिम-गेवेज्जयविमाणेसु देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं तेवीसं सागरोवमाइं ठिई पन्नत्ता ते णं देवा तेवीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीति वा तेसि णं तेवीसाए वाससहस्सेहिं आहारट्ठे समुप्पजजइ । संतेगइया भवसिद्धिया जीवा जे तेवीसाए भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणमंत करिस्सति । 0 तेवीसइमो समवाओ समत्तो 0 ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च तेवीसइमो समवाओ समत्तो 0 [दीपरत्नसागर संशोधितः ] [23] [४- समवाओ] Page #25 -------------------------------------------------------------------------- ________________ 0 चउवीसइमो-समवाओ 0 [५४] चउव्वीसं देवाहिदेवा पन्नत्ता तं जहा- उसभे अजिते संभवे अभिनंदणे समती पउमप्पभे सुपासे चंदप्पहे सुविही सीतले सेज्जंसे वासुपुज्जे विमले अनंते धम्मे संती कुंथं अरे मल्ली मुणिसुव्वए नमि अरिहनेमी पासे वद्धमाणे, चुल्लहिमवंतसिहरीणं वासहरपव्वयाणं जीवाओ चउव्वीसं-चउव्वीसं जोयणसहस्साई नवबत्तीसे जोयणसए एगं च अद्वत्तीसइं भागं जोयणस्स किंचिविसेसाहिआओ आयामेणं पन्नत्ताओ । चउवीसं देवट्ठाणा सइदंया प0, सेसा अहमिंदा अनिंदा अपुरोहिआ, उत्तरायणगते णं सूरिए चउवीसंगलियं पोरिसियछायं निव्वत्तइत्ता णं निअट्टति, गंगासिंधुओ णं महानईओ पवहे सातिरेगे चउवीसं कोसे वित्थारेणं प0, रत्तारत्तवतीओ णं महानदीओ पवहे सातिरेगे चउवीसं कोसे वित्थारेणं प० । इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं चउवीसं पलिओवमाई ठिई पन्नत्ता, अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं चउवीसं सागरोवमाई ठिई पन्नत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं चउवीसं पलिओवमाई ठिई प० । सोहम्मीसाणेस् कप्पेस् अत्थेगइयाणं देवाणं चउवीसं पलिओवमाई ठिई पन्नत्ता, हेहिमउवरिम-गेवेज्जाणं देवाणं जहन्नेणं चउवीसं सागरोवमाई ठिई प0-जे देवा हेद्विम-मज्झिम-गेवेज्जयविमाणे देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं चउवीसं सागरोवमाइं ठिई प० ते णं देवा समवाओ-२४ चउवीसाए अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं चउवीसाए वाससहस्सेहिं आहारट्ठे सम्प्पज्जइ । संतेगइया भवसिद्धिया जीवा जे चउवीसाए भवग्गहणेहिं सिज्झिस्संति बज्जिसंस्ति मुच्चस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । 0 चश्वीसइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चउव्ववीसइमो समवाओ समत्तो 0 0 पणवीसइमो-समवाओ 0 [१५] पुरिमपच्छिमताणं तित्थगराणं पंचजामस्स पणवीसं भावाणाओ पन्नत्ताओ तं0इरियासमिई मणगत्ती वयगत्ती आलोय-भायण-भोयणं आदाण-भंड-मत्त-निक्खेवणासमिई, अणवीतिभासणया कोहविवेगे लोभविवेगे भयविवेगे हासविवेगे, उग्गह-अणण्णवणता उग्गह-सीमजाणणता सयमेव उग्गहं अणुगेण्हणता साहम्मियउग्गहं अणुण्णविय परिभुंजणता साधारणभत्तपाणं अणुण्णविय परिभुंजणता, इत्थी-पसु-पंडग-संसत्तसयणासणवज्जणया इत्थी-कहविवज्जणया इत्थीए इंदियाणं आलोयणवज्जणया पुव्वरय-पुव्वकीलिआणं अणणुसरणया पणीताहारविवज्जणया, सोइंदियरागोवरई चक्खिंदियरागोवरई धाणिं-दियरागोवरई जिभिंदियरागोवरई फासिदियरागोवरई, मल्ली णं अरहा पणवीसं धणई उड्ढं उच्चत्तेणं होत्था, सव्वेवि णं दीहवेयड्ढपव्वया पणवीसं-पणवीसं जोयणाणि उड्ढं उच्चत्तेणं पणवीसं-पणवीसं गाउयाणि उव्वेहेणं पन्नत्ता, दोच्चाए णं [दीपरत्नसागर संशोधितः] [24] [४-समवाओ] Page #26 -------------------------------------------------------------------------- ________________ पढवीए पणवीसं निरयावासयसहस्सा पन्नत्ता, आयारस्स णं भगवओ सचूलियायस्स पणवीसं अज्झयणा पन्नत्ता । [१६] सत्थपरिण्णा लोग विजओ सीओसणीअ सम्मत्तं । आवंतिधुयविमोह उवहाणस्यं महपरिण्णा ।। [१७] पिंडेसण सिज्जिरिआ भासज्झयणा य वत्थ पाएसा । उग्गहपडिमा सत्तिक्क सत्तया भावणा विमुत्ती ।। [५८] निसीहज्झयण पणवीसइमं । [५९] मिच्छादिहिविगलिदिए णं अपज्जत्तए संकिलिट्ठपरिणामे नामस्स कम्मस्स पणवीस उत्तरपयडीओ निबंधति तं जहा- तिरियगतिनामं विगलिंदियजाति नामं ओरालियसरीरनामं तेअग-सरीनामं कम्मगसरीरनामं संठाणनामं ओरालियसरीररंगोवंगनाम सेवट्टसंगयणनामं वण्णनामं गंधनामं रसनामं फासनामं तिरियाणपव्विनामं अगरुयलयनामं उवघायनामं तसनामं बादरनामं अपज्जत्तयनामं पत्तेयसरीरनाम अथिरनामं असुभनामं दुभगनामं अणादेज्जनामं अजसोकित्तिनाम निम्माणनामं, गंगा-सिंधूओ णं महानदीओ पणवीसं गाउयाणि पुहुत्तेणं दुहओ घडमुहपवित्तिएणं मुत्तावलि-हारसंठिएणं पवातेणं पडंति, रत्ता स्तवईओ णं महानदीओ पणवीसं गाऊयाणि पहत्तेणं मकरम्हपवित्तिएणं मुत्तावलिहारसंठिएणं पवातेणं पडंति, लोगबिंदुसारस्स णं पव्वयस्स पणवीसं वत्थू पन्नत्ता । इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं पणवीसं पलिओवमाइं ठिई पन्नत्ता, समवाओ-२५ अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं पणवीसं सागरोवमाइं ठिई पन्नत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं पणवीसं पलिओवमाइं ठिई पन्नत्ता सोहम्मीसाणेस् कप्पेस देवाणं अत्थेगइयाणं पणवीसं पलिओवमाई ठिई पन्नत्ता मज्झिमहेट्ठिम-गेवेज्जाणं देवाणं जहण्णेणं पणवीसं सागरोवमाई ठिई पन्नत्ता । जे देवा हेहिम-उवरिम-गेवेज्जगविमाणेस् देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं पणवीसं सागरोवमाई ठिई पन्नत्ता ते णं देवा पणवीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं पणवीसाए वाससहस्सेहिं आहारट्ठे समप्पज्जइ ।। संतेगइया भवसिद्धिया जीवा जे पणवीसाए भवग्गहणेहिं सिज्झिस्संति बज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । 0 पणवीसइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पणवीसइमो समवाओ समत्तो 0 0 छव्वीसइमो-समवाओ 0 [६0] छव्वीसं दसा-कप्प-ववहाराणं उद्देसणकाला पन्नत्ता तं जहा- दस दसाणं छ कप्पस्स दस ववहारस्स, अभवसिद्धियाणं जीवाणं मोहणिज्जस्स कम्मस्स छव्वीसं कम्मंसा संतकम्मा पन्नत्ता तं जहा- मिच्छत्तमोहणिज्जं सोलस कसाया इत्थीवेदे परिसवेदे नपुंसकवेदे हासं अरतिरति भयं सोगो दुगूछा, [दीपरत्नसागर संशोधितः] [25] [४-समवाओ] Page #27 -------------------------------------------------------------------------- ________________ इमीसे णं रयणप्पभाए पढवीए अत्थेगइयाणं नेरइयाणं छव्वीसं पलिओवमाई ठिई पन्नत्ता, अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं छव्वीसं सागरोवमाई ठिई पन्नत्ता | असुरकुमाराणं देवाणं अत्थेगइयाणं छव्वीसं पलिओवमाई ठिई पन्नत्ता । सोहम्मीसाणेस कप्पेस देवाणं अत्थगइयाणं छव्वीसं पलिओवमाई ठिई पन्नत्ता, मज्झिममज्झिमगेवेज्जयाणं देवाणं जहण्णेणं छव्वीसं सागरोवमाइं ठिई पन्नत्ता । जे देवा मज्झिम-हेट्ठिमगेवेज्जयविमाणेस देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं छव्वीसं सागरोवमाई ठिई पन्नत्ता ते णं देवा छव्वीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं छव्वीसाए वाससहस्सेहिं आहारट्ठे समप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे छव्वीसाए भवग्गहणेहिं सिज्झिस्संति बज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । 0 छव्वीसइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च छव्वीसइमो समवाओ समत्तो 0 0 सत्तावीसइमो-समवाओ 0 [६१] सत्तावीसं अणगारगणा पन्नत्ता तं जहा- पाणातिवायवेरमणे मसावायवेरमणे अदिन्ना-दाणवेररमणे मेहणवेरमणे परिग्गहवेरमणे सोइंदियनिग्गहे चक्खिंदियनिग्गहे घाणिंदियनिग्गहे जिभिदिय-निग्गहे फासिंदियनिग्गहे कोहविवेगे माणविवेगे मायाविगेगे लोभविवेगे भावसच्चे करणसच्चे जोगसच्चे खमा विरागता मणसमाहरणता वतिसमाहरणता कायसमाहरणता नाणसंपण्णया दंसणसंपण्णया चरित्तसमवाओ-२७ संपण्णया वेयणअहियासणया मारणंतियअहियासणया । जंबुद्दीवे दीवे अभिइवज्जेहिं सत्तावीसाए नक्खत्तेहिं संववहारे वट्टति, एगमेगे णं नक्खत्तामासे सत्तावीसं राइंदियाई राइंदियग्गेणं प0 सोहम्मीसाणेसु कप्पेस विमाणपढवी सत्तावीसं जोयणसयाई बाहल्लेणं पन्नत्ता, वेयगसम्मत्तबंधोवरयस्स णं मोहणिज्जस्स कम्मस्स सत्तावीसं कम्मंसा संतकम्मा पन्नत्ता, सावण-सुद्ध-सत्तमीए णं सूरिए सत्तावीसंगलियं पोरिसिच्छायं निव्वत्तइत्ता णं दिवसंखेत्तं निवड्ढेमाणे रयणिखेत्तं अभिनिवडढेमाणे चारं चरइ ।। इमीसे णं रयणप्पभाए पढवीए अत्थेगइयाणं नेरइयाणं सत्तावीसं पलिओवमाई ठिई प0 अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं सत्तावीसं सागरोवमाई ठिई पन्नत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं सत्तावीसं पलिओवमाइं ठिई पन्नत्ता | सोहम्मीसाणेस् कप्पेस् अत्थेगइयाणं देवाणं सत्तावीसं पलिओवमाइं ठिई पन्नत्ता, मज्झिम-उवरिम-गेवेज्जयाणं देवाणं जहण्णेणं सत्तावीसं सागरोवमाई ठिई प० । जे देवा मज्झिम-मज्झिम-गेवेज्जयमाणेस देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं सत्तावीसं सागरोवमाई ठिई पन्नत्ता ते णं देवा सत्तावीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं सत्तावीसाए वाससहस्सेहिं आहारट्ठे समुप्पज्जइ । [दीपरत्नसागर संशोधितः] [26] [४-समवाओ] Page #28 -------------------------------------------------------------------------- ________________ संतेगइया भवसिद्धिया जीवा जे सत्तावीसाए भवग्गहणेहिं सिज्झिस्संति बज्झिस्संति मच्चिस्संति परिनिव्वाइस्संति सव्वदक्खाणमंतं करिस्संति । सत्तावीसइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सत्तावीसइमो समवाओ समत्तो 0 0 अहावीसइमो-समवाओ 0 [६२] अट्ठावीसविहे आयारपकप्पे पन्नत्ते तं जहा- मासिया आरोवणा सपंचरायमासिया आरोवणा सदसरायमासिया आरोवणा, एवं चेव दोमासिया आरोवणा सपंचरायदोमासिया आरोवणा, एवं तेमासिया आरोवणा, चउमासिया आरोवणा, उग्घातिया आरोवणा, अणग्घातिया आरोवणा, कसिणा आरोवणा, अकसिणा आरोवणा एतावताव अत्यार पकप्पे एतावताव आयरियव्वे, भवसिद्धियाणं जीवाणं अत्थेगइयाणं मोहणिज्जस्स कम्मस्स अट्ठावीसं कम्मंसा संतकम्मा प0 तं0- सम्मत्तवेअणिज्जं मिच्छत्तवेयणिज्जं सम्ममिच्छत्तं वेयणिज्जं सोलस कसाया नव नोकसाया । आभिणिबोहियानाणे अट्ठावीसइविहे पन्नत्ते तं जहा- सोइंदियत्थोग्गहे चक्खिंदियत्थोग्गहे घाणिंदियत्थोग्गहे जिभिदियत्थोग्गहे फासिंदियत्थोग्गहे नोइंदियत्थोग्गहे सोइंदियवंजणोग्गहे घाणिंदियवंजणोग्गहे जिभिंदियवंजणोग्गहे फासिंदियवंजणोग्गहे सोतिदियईहा चक्खिंदियईहा घाणिंदियईहा जिभिंदियईहा फासिदियईहा नोइंदियईहा सोतिदियावाते चक्खिंदियावाते घाणिंदियावाते जिभिदियावाते फासिंदियावाते नोइंदियावाते सोइंदियधारणा चक्खिंदियधारणा घाणिदियधारणा जिभिंदियधारणा फासिदियधारणा नोइंदियधारणा । ईसाणे णं कप्पे अट्ठावीसं विमाणावाससयसहस्सा पन्नत्ता, जीवे णं देवगतिं निबंधमाणे नामस्स कम्मस्स अट्ठावीसं उत्तरपगडीओ निबंधति तं जहासमवाओ-२८ देवगतिनामं पंचिदियजातिनामं वेउव्वियसरीरनामं तेययसरीरनामं कम्मगसरीरनामं समचउरंससंठाणनामं वेठव्वियसरीरंगोवंगनामं वण्णनामं गंधनामं रसनामं फासनामं देवाणुपुस्विनामं अगरुलहुयनाम उवघायनामं पराघायनामं ऊसासनामं पसत्थविहायोगइनामं तसनामं बायरनामं पज्जत्तनामं पत्तेयसरीरनामं थिराथिराणं सुभासुभाणं सुभगनामं सुस्सरनामं आएज्ज अणाएज्जाणं दोण्हं अण्णयरं एगं नामं निबंधइ जसोकितिनामं निम्माणनामं, एवं चेव नेरइयेवि नाणत्तं अप्पसत्थविहायोगइनामं हंडसंठाणनामं अथिरनामं दुब्भगनामं असुभनामं दुस्सरनामं अणादेज्जनामं अजसोकित्तीनामं निम्माणनामं । इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं अट्ठावीसं पलिओवमां ठिई पन्नत्ता, अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं अट्ठावीसं सागरोवमाई ठिई पन्नत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं अट्ठावीसं पलिओवमाई ठिई पन्नत्ता | सोहम्मीसाणेस् कप्पेस् देवाणं अत्थेगइयाणं अट्ठावीसं पलिओवमाइं ठिई पन्नत्ता उवरिमहेट्ठिम-गेवेज्जयाणं देवाणं जहन्नेणं अट्ठावीसं सागरोवमाइं ठिई प0, जे देवा मज्झिमउवरिम-गेवेज्जएसु विमाणेसु देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं अट्ठावीसं सागरोवमाइं ठिई पन्नत्ता ते णं देवा अट्ठावीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं अट्ठावीसे वाससहस्सेहिं आहारट्टे सम्प्पज्जइ ।। [दीपरत्नसागर संशोधितः] [27] [४-समवाओ] Page #29 -------------------------------------------------------------------------- ________________ संतेगइया भवसिद्धिया जीवा जे अट्ठावीसाए भवग्गहणेहिं सिज्झिस्संति बज्झिस्संति मच्चिस्संति परिनिव्वाइस्संति सव्वदक्खाणमंतं करिस्संति । अहावीसइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च अट्ठावीसइमो समवाओ समत्तो 0 0 एगणतीसइमो-समवाओ 0 [६३] एगणतीसइविहे पावस्यपसंगे णं पन्नत्ते तं जहा- भोमे उप्पाए समिणे अंतलिक्खे अंगे सरे वंजणे लक्खणे, भोमे तिविहे पन्नत्ते तं जहा- सुत्ते वित्ती वत्तिए एवं एक्केक्कं तिविहं विकहाणुजोगे विज्जाणुजोगे मंताणुजोगे जोगाणुजोगे अण्णतित्थियपवत्ताणुजोगे । आसाढे णं मासे एकूणतीसराइंदिआइं राइंदियग्गेणं पन्नत्ते एवं चेव भद्दवए णं मासे, कत्तिए णं मासे, पोसे णं मासे, फग्गणे णं मासे, वइसाहे णं मासे, चंददिणे णं एगूणतीसं मुहत्ते सातिरेगे मुहत्तग्गेणं पन्नत्ते, जीवे णं पसत्थज्झवसाणजुत्ते भविए सम्मदिट्ठी तित्थकरनामसहियाओ नामस्स कम्मस्स नियमा एगूणतीसं उत्तरपडीओ निबंधित्ता वेमाणिएसु देवेसु देवत्ताए उववज्जइ । __ इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं एगूणतीसं पलिओवमाई ठिई पन्नत्ता, अहेसत्तमाए पढवीए अत्थेगइयाणं नेरइयाणं एगणतीसं सागरोवमाइं ठिई पन्नत्ता | असुरकुमाराणं देवाणं अत्थेगइयाणं एगणतीसं पलिओवमाई ठिई पन्नत्ता सोहम्मीसाणेस् कप्पस् देवाणं अत्थेगइयाणं एगूणतीसं पलिओवमाइं ठिई पन्नत्ता, उवरिममज्झिम-गेवेज्जयाणं देवाणं जहन्नेणं एगणतीसं सागरोवमाई ठिई पन्नत्ता । जे देवा उवरिम-हेट्ठिम-गेवेज्जयविमाणेस देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं एगसमवाओ-२९ णतीसं सागरोवमाइं ठिई पन्नत्ता ते णं देवा एगूणतीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं एगूणतीसाए वाससहस्सेहिं आहारतु सम्प्पज्जइ । संतेगइया भवसिद्धिया जीवा जे एगणतीसाए भवग्गहणेहिं सिज्झिस्संति बज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । 0 एगणतीसइमो समवाओ समत्तो । 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एगूणतीसइमो समवाओ समत्तो 0 0 तीसइमो-समवाओ 0 [६४] तीसं मोहणीयठाणा पन्नत्ता (तं जहा) [६५] जे यावि तसे पाणे वारिमज्झे विगाहिया । उदएणं कम्म मारेइ महामोहं पकुव्वइ ।। [६६] सीसावेढेण जे केई आवेढेइ अभिक्खणं । तिव्वासुभसमायारे महामोहं पकुव्वइ ।। [दीपरत्नसागर संशोधितः] [28] [४-समवाओ] Page #30 -------------------------------------------------------------------------- ________________ समवाओ - ३० [ ६७ ] पाणिणा संपिहित्ताणं सोयमावरिय पाणिणं । अंतोनदंतं महाम पकुव्वइ || I [ ६८ ] जायतेयं अंतोधूमेणं समारब्भ वहुं ओरंभिया जणं मारेई महामोहं पकुव्वइ || [ ६९ ] सिस्सम्मि जे पहणइ त्तमंगंमि चेयसा I विभज्ज मत्थयं फाले महामोहं पकुव्व ॥ [७] पुणो पुणो पणिहिए हणित्ता उवहसे जणं । || फलेणं अदुव दंडेणं महामोहं पकुव्वइ || [७१] गूढायारी निगूहेज्जा मायं मायाए छायए I असच्चवाई निण्हाई महामोहं पकुव्वइ [७२] धंसेइ जो अभूएणं अकम्मं अत्तकम् । अदुवा तुम कासित्ति महामोहं पकुव्वइ ।। [ ७३] जाणमाणो परिसओ सच्चमोसाणि भासइ I अज्झीणझंझे पुरिसे महामोहं पकुव्वइ || [७४] अणायगस्स नयवं दारे तस्सेवं धंसिया I विउलं विक्खोभइत्ताणं किच्चा णं पडिबाहिरं ।। [७५] उवगसंतंपि झंपित्ता पडिलोमाहिं वग्गुहिं । भोगभोगे वियाई महामोहं पकुव्वइ जे केई कुमारभूएत्तहं वए I इत्थीहिं गिद्धे वसए महामोहं पकुव्वइ || [७६] अकुमारभू [७७] अबंभयारी जे केई बंभयारीत्तहं वए I । विस्सरं नयई नदं मायामोसं बहुं इत्थीविसयगेहीए महामोहं पकुव्वइ || [७९] जं निस्सिए उव्वहइ जससाअहिगमेणं वा I तस्स लुब्भइ वित्तंमि महामोहं पकुव्वइ ।। [८] ईसरेण अदुवा गामेणं अणिस्सरे ईसरीकए । तस्स संप्गहीयस्स सिरी अतुलमागया || [१] ईसादोसेण कलुसाविलचेयसे महामोहं पकुव्वइ || भत्तारं जो विहिंसइ । I सेावई पसत्थारं महामोहं पकुव्वइ || [ ८३] जे नायगं व रट्ठस्स नयारं निगमस्स वा I सेट्ठि बहुरवं हंता महामोहं पकुव्व [29] गद्दभेव्व गवां मज्झे [७८] अप्पणो अहिए बाले जे अंतरायं चेएड् [ ८२] सप्पी जहा अंडउडं [दीपरत्नसागर संशोधितः ] ॥ || [४- समवाओ] Page #31 -------------------------------------------------------------------------- ________________ [८४] बहुजणस्स नेयारं दीवं ताणं च पाणिणं । एयारिसं नरं हंता महामोहं पकव्वइ ।। [८५] उवट्ठियं पडिविरयं संजयं सुतवस्सियं । वोकम्म धम्माओ भंसे महामोहं पकुव्वइ ।। 1८६) तहेवाणंतनणीणं जिणाणं वरदंसिणं । तेसिं अवण्णवं बाले महामोहं पक्व्वइ || [८७] नेयाउअस्स मग्गस्स दुढे अवयरई बहुं । तं तिप्पयंतो भावेइ महामोहं पकव्वइ ।। [८८] आयरियउवज्झाएहिं सुयं विणयं च गाहिए । ते चेव खिंसई बाले महामोहं पकुव्वइ ।। [८९] आयरियउवज्झायाणं सम्मं नो पडितप्पड़ । अप्पडियए थद्धे महामोहं पकव्वइ ।। [९0] अबहुस्सुए य जे केई सुएण पविकत्थइ । सज्झायवायं वयइ महामोहं पक्व्वइ ।। [९१] अतवस्सीए य जे केई तवेण पविकत्थइ । सव्वलोयपरे तेणे महामोहं पकुव्वइ ।। [९२] साहारणट्ठा ज केई गिलाणम्मि उवट्ठिए । पभू न कुणई किच्चं मज्झंपि से न पकव्वइ ।। [९३] सढे नियडीपण्णाणे कलसाउलचेयसे । अप्पणो य अवोहीए महामोहं पकव्वइ ।। [९४] जे कहाहिगरणाइं संपउंजे पुणो पुणो । समवाओ-30 सव्वतित्थाण भेयाय-महामोहं पकुव्वइ ।। [९५] जेय आहम्मिए जोए संपउंजे पुणो पुणो । सहाहेउं सहीहेडं महामोहं पक्व्व इ ।। [९६] जे य माणुस्सए भोए अदुवा पारलोइए । तेऽतिप्पयंतो आसयइ महामोहं पकुव्वइ ।। [९७] इड्ढी जुई जसो वण्णो देवाण बलवीरियं । तेसिं अवण्णवं वाले महामोहं पकव्वइ । [९८] अपस्समाणो पस्सामि देवे जक्खे य गुज्झगे । अन्नाणि जिणपूयट्ठी महामोहं पकुव्वइ ।। [९९] थेरे णं मंडियपत्ते तीसं वासाइं सामण्णपरियायं पाउणित्ता सिद्धे बुद्धे जाव सव्वदुक्खप्पहीणे, एगमेगे णं अहोरत्ते तीसं महत्ता महत्तग्गेणं पन्नत्ता | [दीपरत्नसागर संशोधितः] [30] [४-समवाओ] Page #32 -------------------------------------------------------------------------- ________________ एएसि णं तीसाए मुहुत्ताइणं तीसं नामधेज्जा पन्नत्ता तं जहा- रोद्दे से मित्ते वाऊ सुपीए अभियं माहिं पलंबे बंभे सच्चे आणंदे विजए वीससेणे वायावच्चे उवसमे ईसाणे तिट्ठे भाविप्पा वेसमणे वरुणे सतरिसभे गंधव्वे अग्गिवेसायणे आतवं आवधं तट्ठवे भूमहे रिसभे सव्वट्ठसिद्धधधे रक्खसे, अरे णं अरहा तीसं धणुई उड्ढं उच्चत्तेणं होत्था सहस्सारस्स णं देविंदस्स देवरण्णो तीसं सामाणियसाहस्सीओ पन्नत्ताओ, पासे णं अरहा तीसं वासाइं अगारमज्झे वासित्ता मुंडे भावित्त अगाराओ अणगारियं पव्वइए, समणे भगवं महावीरे तीसं वासाई अगारमज्झे वसित्ता मुंडे भवित्ता अगराओ अणगारियं पव्वइए, रयणप्पभाए णं पुढवीए तीसं निरयावाससयसहस्सा पन्नता । इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं तीसं पलिओवमाइं ठिई पन्नत्ता, अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं तीसं सागरोवमाइं ठिई पन्नता । असुरकुमाराणं देवाणं अत्थेगइयाणं तीसं पलिओवमाइं ठिई पन्नत्ता । उवरिम उवरिम- गेवेज्जयाणं देवाणं जहण्णेणं तीसं सागरोवमाई ठिई पन्नत्ता । जे देवा उवरिम-मज्झिम- गेवेज्जारसु विमाणेसु देवत्ताए उववण्णा तेसिं णं देवाणं उक्कोसेणं तीं सागरोवमाइं ठिई पन्नत्ता ते णं देवा तीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊवसंति वा नीससंति वा तेसिं णं देवाणं तीसाए वाससहस्सेहिं आहारट्ठे समुप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे तीसाए भवग्गहणेहिं सिज्झस्संति वुज्जिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्सति । 0 तीसइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च तीसइमो समवाओ समत्तो 0 0 एक्कतीसइमो - समवाओ 0 [१00] एक्कतीसं सिद्धाइगुणा प० तं - खीणे आभिणिवोहियणाणावरणे खीणे सुयणाणावरणे खीणे ओहिणाणावरणे खीणे मणपज्जवणाणावरणे खीणे केवलणाणावरणे खीणे चक्खुदंसणावरणे खीणे समवाओ - ३१ अच्खुदंसणावरणे खीणे ओहिदंसणावरणे खीणे केवलदंसणावरणे खीणा निद्दा खीणा सायावेयणिज्जे खीणे ओहिदंसणावरणे खीणे केवलदंसणावरणे खीणा निद्दा खीणा सायावेयणिज्जे खीणे असायावेयणिज्जे खीणे दंसणमोहणिज्जे खीणे चरित्तमोहणिज्जे खीणे नेरइयाउए खीणे तिरियाउए खीणे मणुस्साउए खीणे देवाउ खीणे उच्चागोए खीणे नियागोए खीणे सुभणामे खीणे असुभणामे खीणे दाणंतराए खीणे लाभंतराए खीणे भोगंतरा खीणे उवभोगंतराए खीणे वीरियंतराए । [१0१] मंदरे णं पव्वए धरणितले एक्कतीसं जोयणसहस्साइं छच्चं तेवीसे जोयणसए किंचिदेसूणे परिक्खेवेणं पन्नत्ते, जया णं सूरिए सव्ववाहिरियं मंडलं उवसंकमित्ता णं चारं चरइ तया णं इहगयस्स मणुस्सस्स एक्कतीसाए जोयणसहस्सेहिं अट्ठहिं य एक्कतीसेहिं जोयणसएहिं तीसाए सद्विभागेहिं जोयणस्स सूरिए चक्खुप्फासं हव्वमागच्छइ, अभिवढिए णं मासे एक्कतीसं सातिरेगाणि राइंदियाणि राइंदियग्गेणं पन्नत्ताइ आइच्चे णं मासे एक्कतीसं राइंदियाणि किंचि विसेसूणाणि राइंदियग्गेणं पन्नत्ताई I [दीपरत्नसागर संशोधितः ] [31] [४- समवाओ] Page #33 -------------------------------------------------------------------------- ________________ इमीसे णं रयणप्पभाए अत्थेगइयाणं नेरइयाणं एक्कतीसं सागरोवमाइं ठिई पन्नत्ता, अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं एक्कतीसं सागरोवमाई ठिई पन्नत्ता | असुरकुमाराणं देवाणं अत्थेगइयाणं एक्कतीसं पलिओवमाइं ठिई पन्नत्ता । सोहम्मीसाणेस् कप्पेस् अत्थेगइयाणं देवाणं एक्कतीसं पलिओवमाई ठिई पन्नत्ता, विजयवेजयंत-जयंत-अपराजियाणं देवाणं जहण्णेणं एक्कतीसं सागरोवमाइं ठिई पन्नत्ता । जे देवा उवरिम-उवरिम-गेवेज्जयविमाणेस् देवत्ताए उववण्णा तेसिं णं देवाणं उक्कोसेणं एक्कतीसं सागरोवमाइं ठिई पन्नत्ता ते णं देवा एक्कतीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसिं देवाणं एक्कतीसाए वाससहस्सेहिं आहारट्ठे समुप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे एक्कतीसाए भवग्गहणेहिं सिज्झिस्संति वज्झस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । 0 एक्कतीसइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एक्कतीसइमो समवाओ समत्तो 0 0 बत्तीसइमो-समवाओ 0 [१0२] बत्तीसं जोगसंगहा पन्नत्ता (तं जहा)[१0३] आलोयणा निरवलावे आवईस् दढधम्मया । अणिस्सिओवहाणे य सिक्खा निप्पडिकम्मया ।। [१0४] अण्णातता अलोभे य तितिक्खा अज्जवे सती । सम्मदिट्ठी समाही य आयारे विणओवए ।। [१0५] धिईमई य संवेगे पणिही सुविहि संवरे । अत्तदोसोवसंहारे सव्वकामविरत्तया [१0६] पच्चक्खाणे विउस्सग्गे अप्पमादे लवालवे । झाणसंवरजोगे य उदए मारणंतिए समवाओ-३२ [१0७] संगाणं च परिण्णा पायच्छित्तकरणेत्ति य । आराहणा य मरणंते बत्तीसं जोगसंगहा ।। [१०८] बत्तीसं देविंदा प0 तं0 चमरे बली धरणे भूयाणंदे [वेणुदेव वेणुदाली हरि हरिस्सहे अग्गिसहे अग्गिमाणवे पन्ने विसिटे जलकंते जलप्पभे अमियगती अमितवाहमे वेलंबे पभंजणे] घोसे महाघोसे चंद सूरे सक्के ईसाणे सणंकमारे [माहिंदे बंभे लंतए महासक्के सहस्सारं] पाणए अच्चए । कुंथूस्स णं अरहओ बत्तीसहिया बत्तीसं जिणसया होत्था, सोहम्मेकप्पे बत्तीसं विमाणावासस-यसहस्सा पन्नत्ता, रेवइनक्खत्ते बत्तीसइतारे पन्नत्ते, बतीसतिविहे नट्टे पन्नत्ते ।। इमीसे णं रयणप्पभाए पढवीए अत्थेगइयाणं नेरइयाणं बत्तीसं पलिओवमाई ठिई पन्नत्ता, अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं बत्तीसं सागरोवमाइं ठिई पन्नत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं बत्तीसं पलिओवमाइं ठिई पन्नत्ता । [दीपरत्नसागर संशोधितः] [32] [४-समवाओ] Page #34 -------------------------------------------------------------------------- ________________ सोहम्मीसाणेस् कप्पेस देवाणं अत्थेगइयाणं बत्तीसं पलिओवमाई ठिई पन्नत्ता, सोहम्मीसाणेस् कप्पेस् देवाणं अत्थेगइयाणं बत्तीसं पलिओवमाइं पन्नत्ता | जे देवा विजय-वेजयंत-जयंत-अपराजियविमाणेस् देवत्ताए उववण्णा तेसि णं देवाणं अत्थेगइयाणं बत्तीसं सागरोवमाई ठिई पन्नत्ता ते णं देवा बत्तीसाए अध्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं बत्तीसाए वाससहस्सेहिं आहारटे समुप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे बत्तीसाए भवग्गहणेहिं सिज्झिस्संति [बज्जिस्संति मुच्चिस्संति परिनिव्वाइस्संति] सव्वदुक्खाणमंतं करिस्संति । 0 बत्तीसइमो समवाओ समत्तो 0 रत्नसागरेण संशोधितः सम्पादित्तश्च बत्तीसइमो समवाओ समत्तो 0 0 तेत्तीसइमो-समवाओ 0 [१०९] तेत्तीसं आसायणाओ पन्नत्ताओ तं जहा- सेहे राइणियस्स आसन्नं गंता भवइआसायणा सेहस्स-१, सेहे राइणिस्स पुरओ गंता भवइ-आसायणा सेहस्स-२, सेहे राइणियस्स सपक्खं गंता भवइ-आसायणा सेहस्स-३, सेहे रायणियस्स आसन्नं ठिच्चा भवइ-आसायणा सेहस्स-४, जाव सेहे राइणियस्स आलवमाणस्स तत्थगते चिय पडिसणित्ता भवइ आसायणा सेहस्स-३३ । चमरस्स णं अरिंदस्स असरण्णो चमरचंचाए रायहाणीए एक्कमेक्केवारे तेत्तीसं-तेत्तीसं भोमा पन्नत्ता, महाविदेहे णं वासे तेत्तीसं जोयणसहस्साइं साइरेगाइं विक्खंभेणं पन्नत्ते, जया णं सूरिए बाहिराणं अंतरं तच्चं मंडलं उवसंकमित्ता णं चारं चरइ तया णं इहगयस्स परिसस्स तेत्तीसाए जोयणसहस्सेहिं किंचिविसेसूणेहिं चक्खुप्फासं हव्वमागच्छइ, इमीसे णं रयप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं तेत्तीसं पलिओवमाई ठिई पन्नत्ता, अहेसत्तामाए पुढवीए काल-महाकाल-रोरुय-महारोरुएस् नेरइयाणं उक्कोसेणं तेत्तीसं सागरोवमाई ठिई पन्नत्ता, अप्पइट्ठाणनरए नेरइयाणं अजहण्णमणक्कोसेणं तेत्तीसं सागरोवमाई ठिई पन्नत्ता । असुरकुमाराणं अत्थेगइयाणं देवाणं तेतीसं पलिओवमाई ठिई पन्नत्ता । सोहम्मीसाणेस् कप्पेस् अत्थेगइयाणं देवाणं तेत्तीसं पलिओवमाई ठिई पन्नत्ता, विजय वेजसमवाओ-३३ यंत-जयंत-अपराजिएस् विमाणेस् उक्कोसेणं तेत्तीसं सागरोवमाइं ठिई पन्नत्ता, जे देवा सव्वट्ठसिद्धं महाविमाणं देवत्ताए उववण्णा ते, णं देवाणं अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमाइं ठिई पन्नत्ता ते णं देवा तेत्तीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं तेत्तीसाए वाससहस्सेहिं आहारट्ठे समुप्पज्जइ ।। संतेगइया भवसिद्धिया जीवा जे तेत्तीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । तेत्तीसइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च तेत्तीसइमो समवाओ समत्तो 0 [दीपरत्नसागर संशोधितः] [33] [४-समवाओ] Page #35 -------------------------------------------------------------------------- ________________ 0 चोत्तीसइमो-समवाओ 0 [११0] चोत्तीसं बुद्धाइसेसा पन्नत्ता तं जहा (१) अवट्ठिए केसमंसुरोमनहे, निरामया निरुवलेवा गायलट्ठी, गोक्खीरपंडुरे मंससोणिए, पउम्प्पलगंधिए उस्सासनिस्सासे, पच्छन्ने आहारनीहारे अद्दिस्से मंसचखणा, (६) आगासगयं चक्कं, आगासगयं छत्तं, आगासियाओ सेयवरचामराओ, आगासफालियामयं सपाय-पीढं सीहासणं, आगासगओ कुडभीसहस्सपरिमंडिआभिरामो इंदज्झओ पुरओ गच्छद । (११) जत्थ जत्थवि य णं अरहंता भगवंतो चिट्ठति वा निसीयंति वा तत्थ तत्थवि य णं जक्खा देव संछन्नपत्तप्प्फपल्लवसमाउलो सच्छत्तो सज्झओ सघंटो सपडागो असोगवरपायवो अभिसंजायइ, ईसिं पिट्ठओ मउडठाणमि तेयमंडलं अभिसंजायइ अंधकारेवि य णं दस दिसाओ पभासेड़, बहसमरमणिज्जे भूमिभागे, अहोसिरा कंटया जायंति, उविवरीया सुहफासा भवंति, (१६) सीयलेणं सहफासेणं सुरभिणा मारुएणं जोयणपरिमंडलं सव्वओ समंता संपमज्जिज्जति, जुत्तफसिएण य मेहेणं निहय-रय-रेणुयं कज्जइ, जल-थलय-मासुर-पभू-तेणं बिंट्टठाइणा दसद्धवण्णेणं कुसुमेणं जाणुस्सेहप्पमाणमित्ते पुप्फोवयारे कज्जइ, अमणण्णाणं सद्द-फरिस-रस-रूव-गंधाणं पाउब्भावो भवइ, अवकरिसो भवइ, मणण्णाणं सद्दफरिसरूवगंधाणं (२१) पच्चाहरओवि य णं हिययगमणीओ जोयणनीहारी सरो, भगवं च णं अद्धमागहीए भासाए धम्माइक्खड़, सावि य णं अद्धमागही भासा भासिज्जमाणी तेसिं सव्वेसिं आरियमणारियाणं दुप्पयचउप्पय-मिय-पस-पक्खि-सिरीसिवाणं अप्पणो हियसिव सुहदाभासत्ताए परिणमइ, पुव्वबद्धवेरावि य णं देवासुर-नाग-सुवण्णजक्खरक्खस-किन्नर-किंपुरिस-गरुल-गंधव्व-महोरगा अरहओ पायमूले पसंतचित्तमाणसा धम्मं निसामंति, अण्णउत्थिय-पावयणियावि य णं मागया वंदंति, (२६) आगया समाणा अरहओ पायमूले निप्पडिवयणा हवंति, जओ जओवि य णं अरहंतो भगवंतो विहरंति तओ तओवि य णं जोयणपणवीसाएणं ईती न भवइ, मारी न भवइ, सचक्कं न भवइ, परचक्कं न भवइ, अइट्ठी न भवइ, (३१) अणावुट्ठी न भवइ, भिक्खं न भवइ, पव्वप्पण्णावि य णं उप्पाइया वाही खिप्पमिव उवसमंति, जंबद्दीवे णं दीवे चउत्तीसं चक्कवट्टिविजया पन्नत्ता तं जहा- बत्तीसं महाविदेहे दो भरहेरवए, जंबुद्दीवे णं दीवे चोत्तीसं दीहवेयड्ढा पन्नत्ता, जंबुद्दीवे णं दीवे उक्कोसपए चोत्तीस तित्थंकरा समुप्पज्जति । चमरस्स णं असुरिंदस्स असुरण्णो चोत्तीसं भवणावाससयसहस्सा पन्नत्ता । समवाओ-३४ पढमपंचमछट्ठीसत्तमासुचउसु पुढवीसु चोत्तीसं निरयावाससयसहस्सा पन्नत्ता । 0 चोत्तीसइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चोत्तीसइमो समवाओ समत्तो 0 0 पणतीसइमो-समवाओ 0 [दीपरत्नसागर संशोधितः] [34] [४-समवाओ] Page #36 -------------------------------------------------------------------------- ________________ [१११] पणतीसं सच्चवयणाइसेसा पन्नत्ता, कूंथु णं अरहा पणतीसं घणूं उड्ढं उच्चत्तेणं होत्था, दत्ते णं वासुदेवे पणतीसं धणूई उड्ढं उच्चत्तेणं होत्था, नंदणे णं बलदेवे पणतीसं धणूई उड्ढ उच्चत्तेणं होत्था, सोहम्मे कप्पे सुहम्माए सभाए माणवए चेइयक्खंभे हेट्ठा उवरिं च अद्धतेरस जोयणावि वज्जेत्ता मज्झे पणतीस जोयणेसु वइरामएस गोलवट्टसमुग्गएसु जिण सकहाओ पन्नत्ताओ, बितियचउत्थीसु-दोसु पुढवीस पणतीसं निरयावाससयसहस्सा प० । 0 पणतीसइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पणतीसइमो समवाओ समत्तो 0 0 छत्तीसइमो - समवाओ 0 [११२] छत्तीसं उत्तरज्झयणा पन्नत्ता तं० (१) विणयसुयं परीसहो चाउरंगिज्जं असंखयं अकाममरणिज्जं पुरिसविज्जा (७) उरब्भिज्जं काविलिज्जं नमिपव्वज्जा दुमपत्तयं बहुसुयपूया हरिएसिज्ज (१३) चित्तसंभूयं उसुकारिज्जं सभिक्खुगं समाहिठाणाइं पावसमणिज्जं संजइज्जं (१९) मिगचारिया अनाहपव्वज्जा समुद्दपालिज्जं रहनेमिज्जं गोयमकेसिज्जं समितीओ (२५) जण्णइज्जं सामायारी खलुंकिज्जं मोक्खमग्गगई अप्पमाओ तवोमग्गो (३१) चरणविही पमायठाणाई कम्मपगडी लेसज्झयणं अणगारमग्गे जीवाजीवविभत्ती य, चमरस्स णं असुरिंदस्स असुररण्णो सभा सुहम्मा छत्तीसं जोयणाई उड्ढं उच्चत्तेणं होत्था, समणस्स णं भगवओ महावीरस्स छत्तीसं अज्जाणं साहस्सीओ होत्था चेत्तासोएसु णं मासेसु सइ छत्तीसंगुलियं सूरिए पोरिसीछायं निव्वत्तइ । 0 छत्तीसइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च छत्तीसइमो समवाओ समत्तो 0 0 सत्ततीसइमो - समवाओ 0 [११३] कुंथुस्स णं अरहओ सत्ततीसं गणा सत्ततीसं गणहरा होत्था, हेमवयहेरण्णवइयाओ णं जीवाओ सत्ततीसं सत्ततीसं जोयणसहस्साइं छत्त चोवत्तरे जोयणसए सोलसयएगूणवीसभाए जोयणस्स किंचिविसेसूणाओ आयामेणं पन्नत्ताओ । सव्वासु णं विजय-वेजयंत-जयंत- अपराजियासु रायहाणीसु पागारा सत्ततीसं-सत्ततीसं जोयणाणि उड्ढं उच्चत्तेणं पन्नत्ता । खुड्डियाए णं विमाणप्पविभत्तीए पढमे वग्गे सत्ततीसं उद्देसणकाला पन्नत्ता । समवाओ - ३७ कत्तियबहुलसत्तमीए णं सूरिए सत्ततीसंगुलियं पोरिसिच्छायं निव्वत्तइत्ता णं चारं चरइ । 0 सत्ततीसइमो समवाओ समत्तो 0 ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सत्ततीसइमो समवाओ समत्तो 0 0 अट्ठतीसइमो - समवाओ 0 [दीपरत्नसागर संशोधितः ] [35] [४- समवाओ] Page #37 -------------------------------------------------------------------------- ________________ [११४] पासस्स णं अरहओ परिसादाणीयस्स अद्वतीसं अज्जियासाहस्सीओ उक्कोसिया अज्जियासंपया होत्था, हेमवतेरण्णवतियाणं जीवाणं घणपढे अद्वतीसं जोयणसहस्साइं सत्त य चत्ताले जोयणसए दस एगणवीसइभागे जोयणस्स किंचिविसेसूणा परिक्खेवेणं पन्नत्ते, अत्थस्स णं पव्वयरण्णो बितिए कंडे अद्वतीसं जोयणसहस्साइं उड़द उच्चत्तेणं पन्नत्ते । इडियाए णं विमाणपविभत्तीएबितिए वग्गे अद्वतीसं उद्देसणकाला पन्नत्ता | 0 अद्वतीसइमो समवाओ समत्तो 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च अद्वतीसइमो समवाओ समत्तो 0 0 एगणचत्तालीसइमो-समवाओ 0 [११५] नमिस्स णं अरहओ एगणचत्तालीसं आहोहियसया होत्था । समयखेत्ते णं एगूणचत्तालीसं कुलपव्वया पन्नत्ता तं जहा- तीसं वासहरा, पंचमंदरा, चत्तारि उसुकारा, दोच्च-चउत्थ-पंचम-छट्ठ-सत्तमास् गचत्तालीसं निरयावाससयसहस्सा पन्नत्ता । नाणवरणिज्जस्स, मोहणिज्जस्स, गोत्तस्स, आउस्स, एयासि णं चउण्हं कम्मपगडीणं एगणचत्तालीसं उत्तरपगडीओ पन्नत्ताओ । 0 एगूणचत्तालीसइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एगूणचत्तालीसइमो समवाओ समत्तो 0 0 चत्तालीसइमो-समवाओ 0 [११६] अरहओ णं अरिट्ठनेमिस्स चत्तालीसं अज्जियासाहस्सीओ होत्था, मंदरचूलिया णं चत्तालीसं जोयणाई उडढं उच्चत्तेणं पन्नत्ता, संती अरहा चत्तालीसं घणूई उड्ढं उच्चत्तेणं होत्था, भूयाणंदस्स णं नागरण्णो चत्तालीसं भवणावाससयसहस्स पन्नत्ता | खडिया विमाणपविभत्तीए तइए वग्गे चत्तालीसं उद्देसणकाला पन्नत्ता । फग्गुणपुण्णिमासिणीए णं सूरिए चत्तालीसंगुलियं पोरिसिच्छायं निव्वदृइत्ता णं चार चरइ एवं कत्तियाएवि पुण्णिमाए महासुक्के कप्पे चत्तालीसं विमाणावाससहस्सा पन्नत्ता । चत्तालीसइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चत्तालीसइमो समवाओ समत्तो 0 समवाओ-४१ सा 0 एक्कचत्तालीसइमो-समवाओ 0 [११७] नमिस्स णं अरहओ एक्कचत्तालीसं अज्जियसाहस्सीओ होत्था । चउसु पुढवीसु एक्कचत्तालीसं निरयावाससयसहस्सा पन्नत्ता तं0 रयणप्पभाए पंकप्पभाए तमाए तमतमाए | महालियाए णं विमाणपविभत्तीए पढमे वग्गे एक्कचत्तालीसं उद्देसणकाला पन्नत्ता | [दीपरत्नसागर संशोधितः] [36] [४-समवाओ] Page #38 -------------------------------------------------------------------------- ________________ 0 एक्कचत्तालीसइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एगचत्तालीसइमो समवाओ समत्तो 0 0 बायालीसइमो-समवाओ 0 [११८] समणे भगवं महावीरे बायालीसं वासाइं साहियाई सामप्परियागं पाउणित्त सिद्धे जाव सव्वुदक्खप्पहीणे, जंबुद्दीवस्स णं दीवस्स पुरथिमिल्लाओ चरिमंताओ गोथूभस्स णं आवासपव्वयस्स पच्चत्थिमिल्ले चरिमंते एस णं वायालीसं जोयणसहस्साई अबाहाते अंतरे पन्नत्ते एवं चउद्दिसि पि दओभासे संखे दयसीमे य, कालोए णं समुद्दे वायालीसं चंदा जोइंस् वा जोइंति वा जोइस्संति वा वायालीसं सूरिया पभासिंस् वा पभासिति वा पभासिस्संति वा, संमच्छिमभयपरिसप्पाणं उक्कोसेणं वायालीसं वाससहस्साइं ठिई प० । नामे णं कम्मे बायालीसविहे पन्नत्ते तं जहा- गइनामे जातिनामे सरीरनामे सरीरंगोवंगनामे सरीरबंधणनामे सरीरसंघायणनामे संघयणनामे संठाणनामे वण्णनामे गंधनामे रसनामे फासनामे अगरुयलयनामे उवघायनामे पराघायनामे आणुपुव्वीनामे उस्सासनामे आयवनामे उज्जोयनामे विहग- गइनामेतसनामे थावरनामे सुहमनामे वायरनामे पज्जत्तनामे अपज्जत्तनामे साधारणसरीरनामे पत्तेयसरीरनामे थिरनामे अथिरनामे सुभनामे असुभनामे सुभगनामे दूभगनामे सुस्सरनामे दुस्सरनामे आएज्जनामे अणाएज्जनामे जसोकित्तिनामे अजसोकित्तिनामे निम्माणनामे तित्थकरनामे, । लवणे णं समद्दे वायालीसं नागसाहस्सीओ अभिंतरियं वेलं धारेंति, महालियाए णं विमाणपविभत्तीए बितिए वग्गे वायालीसं उद्देसणकाला पन्नत्ता । एगमेगाए ओसप्पिणीए पंचमछट्ठीओ समाओ वायालीसं वाससहस्साई कालेणं प0, एगमेगाए उस्सप्पिणीए पढमबीयाओ समाओ वायालीसं वाससहस्साइं कालेणं पन्नत्ताओ । बायालीसइमो समवाओ समत्तो । 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च बायालीसइमो समवाओ समत्तो 0 0 तेयालीसइमो-समवाओ 0 [११९] तेयालीसं कम्मविवागज्झयणा पन्नत्ता, पढमचउत्थपंचमासु-तीसु पुढवीसु तेयालीसं निरयावाससयसहस्सा पन्नत्ता, जंबुद्दीवस्स णं दीवस्स पुरत्थिमिल्लाओ चरिमंताओ गोथूमस्स णं आवास पव्वयस्स पत्थिमिल्ले चरितमंते एस णं तेयालीसं जोयणसहस्सई अवाहाए अंतरे प0 एवं चउद्दिसिंपि । दओभासे संखे दयसीमे महालियए णं विमाणपविभत्तीए ततिये वग्गे तेयालीसं उद्देसणकाला पन्नत्ता | तेयालीसइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च तेयालीसइमो समवाओ समत्तो 0 समवाओ-४४ 0 चोयालीसइमो-समवाओ 0 [१२0] चोयालीसं अज्झयणा इसिभासिया दियलोगच्याभासिया पन्नत्ता | विमलस्स णं अरहतो चोयालीसं पुरिसजुगाई अणुपहिँ सिद्धाइं [बुद्धाई मुत्ताई अंतगडाइं परिनिव्वुयाइं सव्वदुक्ख] प्पहीणाई, धरणस्स णं नागिंदस्स नागरण्णो चोयालीसं [दीपरत्नसागर संशोधितः] [37] [४-समवाओ] Page #39 -------------------------------------------------------------------------- ________________ भवणावाससयसहस्सा पन्नत्ता । महालियाए णं विमाणपविभत्तीए चउत्थे वग्गे चोयालीसं उद्देसणकाला प01 चोयालीसइमो समवाओ समत्तो. 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चोयालीसइमो समवाओ समत्तो 0 0 पणयालीसइमो-समवाओ 0 [१२१] समयखेत्ते णं पणयालीसं जोयणसयसहस्साई आयामविक्खंभेणं पन्नत्ते, सीमंतए णं नरए पणयालीसं जोयणसयसहस्साइं आयामविक्खंभेणं पन्नत्ते एवं उड़विमाणे वि पन्नत्ते, ईसिपब्भारा णं पुढवी एवं चेव । धम्मे णं अरहा पणयालीसं धणइं उड्ढं उच्चत्तेणं होत्था, मंदरस्स णं पव्वयस्स चउदिसिंपि पणयालीसं-पणयालीसं जोयणसहस्साई अबाहाते अंतरे पन्नत्ते, सव्वेवि णं विड्ढखेत्तिया नक्खत्ता पणयालीसं मुहत्ते चंदेण सद्धिं जोगं जोइंसु वा जोइंति वा जोइस्संति वा । [१२२] तिन्नेव उत्तराई पुनव्वसू रोहिणी विसाहा य । एए छ नक्खत्ता पणयालमुहत्तसंजोगा ।। [१२३] महालियाए णं विमाणपविभत्तीए पंचमेवग्गे पणयालीसं उद्देसणकाला प0 | पणयालीसइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पणयालीसइमो समवाओ समत्तो 0 0 छायालीसइमो-समवाओ 0 [१२४] दिद्विवायस्स णं छायालीसं माउयापया पन्नत्ता, बंभीए णं लिवीए छायालीसं माउयक्खरा प0 पभंजणस्स णं वातकुमारिंदस्स छायालीसं भवणावाससयसहस्सा प०। 0 छायालीसइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च छायालीसइमो समवाओ समत्तो 0 0 सत्तचालीसइमो-समवाओ 0 [१२५] जया णं सूरिए सव्वब्भंतरमंडलं उवसंकमित्ता णं चारं चरइ तया णं इहगयस्स मणूस्स सत्तचत्तालीसं जोयणसहस्सेहिं दोहि य तेवढेहिं जोयणसएहिं एक्कवीसाए य सहिभागेहिं जोयणस्स सूरिए चक्खफासं हव्वमागच्छद । थेरे णं अग्गभई सत्तालीसं वासाई अगाराम्जा वसित्ता मंडे भवित्त अगाराओ अणगारियं पव्वइए । सत्तचालीसइमो समवाओ समत्तो । 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सत्तचालीसइमो समवाओ समत्तो 0 समवाओ-४८ 0 अडयालीसइमो-समवाओ 0 [१२६] एगमेगस्स णं रण्णो चाउरंतचक्कवहिस्स अडयालीसं पट्टणसहस्सा पन्नत्ता धम्मस्स णं अरहओ अडयालीसं गणा अडयालीसं गणहरा होत्था । [दीपरत्नसागर संशोधितः] [38] [४-समवाओ] Page #40 -------------------------------------------------------------------------- ________________ सूरमंडले णं अडयालीसं एकसट्ठिभागे जोयणस्स विक्खंभेणं पन्नत्ते । अइयालीसइमो समवाओ समत्तो 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च अड्यालीसइमो समवाओ समत्तो 0 0 एगणपण्णासइमो-समवाओ 0 [१२७] सत्तसत्तमिया णं भिक्खुपडिमा एगूणपन्नाए राइदिएहिं छन्नउएणं भिक्खासएणं अहासुत्तं [अहाकप्पं अहामग्गं अहातच्चं सम्मं कारणं फासिया पालिया सोहिया तीरिया किट्टिया आणाए] आराहिया यावि भवइ । देवकुरुउत्तरकुरासु णं मणुया एगूणपण्णाए राइंदिएहिं संपत्तजोव्वणा भवंति । तेइंदियाणं उक्कोसेणं एगणपण्णं राइंदिया ठिई पन्नत्ता । 0 एगणपण्णासइमो समवाओ समत्तो. 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एगूणपण्णासइमो समवाओ समत्तो 0 0 पण्णासइमो-समवाओ 0 [१२८] मुणिसुव्वयस्स णं अरहओ पंचासं अज्जियासाहस्सीओ होत्था, अनंते णं अरहा पण्णासं धणूई उड्ढं उच्चत्तेणं होत्था । पुरिसोत्तमे णं वासुदेवे पण्णासं धणूइं उड्ढं उच्चत्तेणं होत्था । सव्वेविं णं दीहवेयड्ढा मूले पण्णासं-पण्णासं जोयणाणि विक्खंभेणं पन्नत्ता लंतए कप्पे पण्णासं विमाणावाससहस्सा प० । सव्वाओ णं तिमिस्सग्रहाखंडगप्पवायगृहाओ पन्नासं-पन्नासं जोयणाई आयामेणं पन्नत्ता, सव्वेविं णं कंचणगपव्वया सिहरतले पण्णासं-पण्णासं जोयणाइं विक्खंभेणं पन्नत्ता | 0 पण्णासइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पण्णासइमो समवाओ समत्तो 0 0 एकावन्नडमो-समवाओ0 [१२९] नवण्हं बंभचेराणं एकावन्नं उद्देसणकाला पन्नत्ता । चमरस्स णं असुरिंदस्स असुररण्णो सभा सुधम्मा एकावण्णखंभसयसंनिविट्ठा पन्नत्ता, एवं चेव बलिस्सवि, सप्पभे णं बलदेवे एकावण्णं वास-सयसहस्साइं परमाउं पालइत्ता सिद्ध बद्धे [मत्ते अंतगडे परिनिव्वुडे] सव्वदुक्खप्पहीणे | दंसणावरणनामाणं-दोण्हं कम्माणं एकावण्णं उत्तरपगडीओ प० । 0 एकावन्नइमो समवाओ समत्तो । 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एकावन्नइमो समवाओ समत्तो 0 समवाओ-५२ 0 बावन्नइमो-समवाओ 0 [१३0] मोहणिज्जस्स णं कम्मस्स बावन्नं नामधेज्जा पन्नत्ता तं जहा- (१) कोहे कोवे रोसे दोसे अखमा संजलणे कलहे चंडिवके भंडणे विवाए माणे (११) मदे दप्पे थंभे अत्तुक्कोसे गव्वे [दीपरत्नसागर संशोधितः] [39] [४-समवाओ] Page #41 -------------------------------------------------------------------------- ________________ परपरिवाए अक्कोसे अवक्कोसे उन्नए (२१) उन्नामे माया उवही नियडी बलए गहणे नमे कक्के कुरुए दंभे (३१) कूडे जिम्हे किब्बिस्सिए अणायरणया गृहणया वंचणया पलिकुंचणया सातिजोगे लोभे इच्छा (४१) मच्छा कंखा गेही तिण्हा भिज्जा अभिज्जा कामासा भोगासा जीवायासा मरणासा (५१) नंदी रागे । गोथमस्स णं आवासपव्वयस्स पत्थिमिल्लाओ चरिमंताओ वलयामहस्स महापायालस्स पच्चत्थिमिल्ले चरिमंते एस णं बावन्नं जोयणसहस्साई अबाहाए अंतरे पन्नत्ते एवं दओभासस्स णं केउकस्स य संखस्स यकस्स य दयसीमस्स ईसरस्स य, नाणावरणिज्जस्स नामस्स अंतरातियस्स-एतासि णं तिण्हं कम्मपगडीणं बावन्नं उत्तरपयडीओ पन्नत्ताओ सोहम्म-सणंकुमार-माहिंदेसु तिसु कप्पेसु बावन्नं विमाणावाससयसहस्सा पन्नत्ता । 0 बावन्नइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च बावन्नइमो समवाओ समत्तो 0 0 तेवन्नइमो-समवाओ 0 [१३१] देवकुरुउत्तरकुरियातो णं जीवाओ तेवन्नं-तेवन्नं जोयणसहस्साइं साइरेगाइं आयामेणं प0, महाहिमवंतरुप्पीणं वासहरपव्वयाणं जीवाओ तेवन्नं-तेवन्नं जोयणसहस्साई नव य एगतीसे जोयणसए छच्च एक्कूणवीसइभाए जोयणस्स आयामेणं प० । समण्णस्स णं भगवओ महावीरस्स तेवन्न अणगारा संवच्छरपरियाया पंचसु अनुत्तरेस महइमहालएसु महाविमाणेस् देवत्ताए उववन्ना | संमुच्छिमउरपरिसप्पाणं उक्कोसेणं तेवन्नं वाससहस्सा ठिई प. । तेवन्नइमो समवाओ समत्तो 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च तेवन्नइमो समवाओ समत्तो 0 0 चउवन्नडमो-समवाओ 0 [१३२] भरहेरवएसु णं वासेसु एगमेगाए ओसप्पिणीए एगमेगाए उस्सप्पिणीए चउप्पन्नं चउप्पन्नं उत्तमपरिसा उप्पज्जिसं वा उप्पज्जंति वा उप्पज्जिस्संति वा, तं जहा- चउवीसं तित्थकरा बारस चक्कवट्टी नव बलदेवा नव वासुदेवा ।। अरहा णं अरिट्ठनेमी चउप्पन्नं राइंदियाई छउमत्थपरियागं पाउणित्ता जिणे जाए केवली सव्वण्णू सव्वभावदरिसी । समणे भगवं महावीरे एगदिवसेणं एगनिसेज्जाए चउप्पन्नाइं वागरणाई वागरित्था, अनंतस्स णं अरहओ चउप्पन्नं गणा चउप्पन्नं गणहरा होत्था । 0 चवन्नइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चउवन्नइमो समवाओ समत्तो 0 समवाओ-५५ 0 पणपन्नड़मो-समवाओ 0 [१३३] मल्ली णं अरहा पणपन्नं वाससहस्साइं परमाउं पालइत्ता सिद्धे बुद्धे [मुत्ते अंतगडे परिनिव्वुड़े सव्वदुक्ख] प्पहीणे । [दीपरत्नसागर संशोधितः] [40] [४-समवाओ] Page #42 -------------------------------------------------------------------------- ________________ मंदरस्स णं पव्वयस्स पच्चत्थिमिल्लाओ चरिमंताओ विजयदारस्स पच्चत्थिमिल्ले चरिमंते एस णं पणपन्नं जोयणसहस्साई अबाहाए अंतरे पन्नत्ते, एवं चउद्दिसिपि वेजयंत-जयंत-अपराजियंति । समणे भगवं महावीरे अंतिमराइयंसि पणपन्नं अज्झयणाई कल्लाणफलविवागाइं पणपण्णं अज्झयणाणि पावफलविवागाणि वागरित्ता सिद्धे जाव प्पहीणे । पढमबिइयासु-दोसु पुढवीसु पणपण्णं निरयावाससयसहस्सा पन्नत्ता । दंसणावरणिज्जनामाउयाणं-तिण्हं कम्मपगडीणं पणपन्नं उत्तरपगडीओ पन्नत्ताओ । 0 पणपन्नइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पणपन्नइमो समवाओ समत्तो 0 0 छप्पन्नइमो-समवाओ 0 [१३४] जंबुद्दीवे णं दीवे छप्पन्नं नक्खत्ता चंदेण सद्धिं जोगं जोएंसु वा जोएंति वा जोइस्संति वा । विमलस्स णं अरहओ छप्पण्णं गणा छप्पन्नं गणहरा होत्था । 0 छपन्नइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च छप्पन्नइमो समवाओ समत्तो 0 0 सत्तावन्नइमो-समवाओ 0 [१३५] तिण्हं गणिपिडगाणं आयारचूलियावज्जाणं सत्तावन्नं अज्झयणा पन्नत्ता तं जहाआयारे सूयगडे ठाणे । गोथूभस्स णं आवासपव्वयस्स पुरथिमिल्लाओ चरिमंताओ वलयामुहस्स महापायालस्स बहुमज्झदेसभाए एस णं सत्तावन्नं जोयणसहस्साइं अबाहाए अंतरे पन्नत्ते, एवं दओभासस्स केउयस्स य संखस्स जूयकस्स य दयसीमस्स ईसरस्स य । मल्लिस्स णं अरहओ सत्तावन्नं मणपज्जवनाणिसया होत्था । महाहिमवंतरूप्पीणं वासधरपव्वयाणं जीवाणं धणपट्ठा सत्तावन्नं-सत्तावन्नं जोयणसहस्साई दोण्णि य तेणउए जोयणसए दस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं पन्नत्ता । 0 सत्तावन्नइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सत्तावन्नइमो समवाओ समत्तो 0 0 अट्ठावन्नइमो-समवाओ 0 [१३६] पढमदोच्चपंचमासु-तिसु पुढवीसु अट्ठावन्नं निरवायाससयसहस्सा पन्नत्ता नाणावरणिज्जस्स वेयणिजस्स आउयनामअंतराइस्स य- एयासि णं पंचण्हं कम्मपगडीणं अट्ठावण्णं उत्तरपगडीओ समवाओ-५८ पन्नत्ताओ । गोथूभस्स णं आवासपव्वयस्स पच्चत्थिमिल्लाओ चरिमंताओ वलयामुहस्स महापायालस्स बहुमज्झदेसभाए एस णं अट्ठावन्नं जोयणसहस्साई अबाहाए अंतरे पन्नत्ते एवं दओभासस्स णं केउकस्स [दीपरत्नसागर संशोधितः] [41] [४-समवाओ] Page #43 -------------------------------------------------------------------------- ________________ संखस्स जूयकस्स दयसीमस्स ईसरस्स । 0 अट्ठावन्नइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च अट्ठावनइमो समवाओ समत्तो 0 0 एगूणसद्विमो - समवाओ 0 [१३७] चंदस्स णं संवच्छरस्स एगमेगे उद् एगूणसट्ठि राइंदियाणि राइंदियाग्गेणं प० । संभवे णं अरहा एगूणसट्ठि पुव्वसयसहस्साइं अगारमज्झावसित्ता मुंडे भवित्ताणं अगाराओ अणगारिअं पव्वइए, मल्लिस्सं णं अरहओ एगूणसट्ठि ओहिनाणिसया होत्था । 0 एगुणसद्विमो समवाओ समत्तो 0 ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एगूणसट्ठिमो समवाओ समत्तो 0 0 सद्विमो - समवाओ 0 [१३८] एगमेगे णं मंडले सूरिए सट्ठिए-सट्ठिए मुहुत्तेहिं संघाएइ, लवणस्स णं समुद्दस्स सि नागसाहसीओ अग्गोदयं धारेंति । विमले णं अरहा सट्ठि धणूई उड्ढं उच्चत्तेणं होत्था । बलिस्स णं वइरोयणिंदस्स सट्ठि सामाणियसाहस्सीओ पन्नत्ताओ, बंभस्स णं देविंदस्स देवरण्णो सट्ठि सामाणियसाहस्सीओ पन्नत्ताओ । सोहम्मीसाणेसु-दोसु कप्पेसु सट्ठि विमाणावाससयसहस्सा पन्नत्ता । 0 सहिमो समवाओ समत्तो 0 ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सट्ठिमो समवाओ समत्तो 0 0 एगसट्टिमो - समवाओ 0 [१३९] पंचसंवच्छरियस्स णं जुगस्स रिदुभासेणं मिज्झमाणस्स एगसट्ठि उदुमासा पन्नत्ता मंदरस्स णं पव्वयस्स पढमे कंडे एगसट्ठिजोयणसहस्साइं उड्ढं उच्चत्तेणं पन्नत्ते चंदमंडले णं एगसट्ठिविभागविभाइए समंसे पन्नत्ते एवं सूरस्सवि । 0 एगसद्विमो समवाओ समत्तो 0 ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एगसट्ठिमो समवाओ समत्तो 0 बावद्विमो-समवाओ 0 [१४0] पंचसंवच्छरिए णं जुगे बावट्ठि पुण्णिमाओ बावट्ठि अमावसाओ पण्णत्ताओ वासुपुज्जस्स णं अरहओ बावट्ठि गणा बावट्ठि गणहरा होत्था, समवाओ-६२ सुक्कपक्खस्स णं चंदे बावट्ठि भागे दिवसे दिवसे परिवड्ढड्, ते चेव बहुलपक्खे दिवसे दिवसे परिहायइ । [दीपरत्नसागर संशोधितः ] [42] [४- समवाओ] Page #44 -------------------------------------------------------------------------- ________________ सोहम्मीसाणेस् कप्पेस् पढमे पत्थडे पढमावलियाए एगमेगाए दिसाए बावठिं-बावहिँ विमाणा पन्नत्ता, सव्वे वेमाणियाणं बावढि विमाणपत्थडा पत्थडग्गेणं पन्नत्ता । बावहिमो समवाओ समत्तो । 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च बावहिमो समवाओ समत्तो 0 0 तेवहिमो-समवाओ 0 [१४१] उसभे णं अरहा कोसलिए तेसहिँ पुव्वसयसहस्साइं महारायवासमज्झावसित्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइए । __ हरिवासरम्मवासेसु मणुस्सा तेविट्ठिए राइंदिएहिं संपत्तजोव्वणा भवंति, निसेहे णं पव्वए तेविहिं सूरोदया प0 एवं नीलवंतेति । तेवद्विमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च तेवहिमो समवाओ समत्तो 0 0 चउसहिमो-समवाओ 0 [१४२] अहमिया णं भिक्खपडिमा चउसट्ठीए राइदिएहिं दोहि य अट्ठासीएहिं भिक्खासएहिं अहासत्तं [अहाकप्पं अहामग्गं अहातच्च सम्मं काएण फासिया पालिया सोहिया तीरिया किट्टिया आणाए आराहिया यावि] भवइ । चउसद्धिं असुरकुमारावाससयसहस्सा पन्नत्ता, चमरस्स णं रण्णो चउसद्धिं सामाणियसाहस्सीओ प० । सव्वेविं णं दधिम्हा पव्वया पल्ला-संठाण-संठिया सव्वत्थ समा दस जोयणसहस्साई विक्खंभेणं उस्सेहेणं चउसढ़ि-चउसद्धिं जोयणसहस्साइं पन्नत्ता । सोहम्मीसाणेसं बंभलोए य-तिस् कप्पेस चउसद्धिं विमाणावाससयसहस्सा पन्नत्ता | सव्वस्सवि य णं रणो चाउरंतचक्कवट्टिस्स चउसट्ठिलट्ठीए महग्घे मुत्तामणिमए हारे पन्नत्ते । 0 चउसहिमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चउसहिमो समवाओ समत्तो 0 0 पणसहिमो-समवाओ 0 [१४३] जंबुद्दीवे णं दीवे पणसहिं सूरमंडला पन्नत्ता । थेरे णं मोरियपत्ते पणसट्ठिवासाई अगारमज्झावसित्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइए । समवाओ-६५ सोहम्मवडेंसयस्स णं विमाणस्स एगमेगाए बाहाए पणसटुिं-पणसद्धिं भोमा पन्नत्ता । पणसहिमो समवाओ समत्तो 0 [दीपरत्नसागर संशोधितः] [43] [४-समवाओ] Page #45 -------------------------------------------------------------------------- ________________ 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पणसहिमो समवाओ समत्तो 0 0 छावहिमो-समवाओ 0 [१४४] दाहिणड्ढमणुससखेत्ताणं छावहिँ चंदा पभासेसुं वा पभासेंति वा पभासिस्संति वा, छावट्ठि सूरिया तविंस् वा तवेंति वा तविस्संति वा । ___ उत्तरड्ढमणुस्सखेत्ताणं छावहिँ चंदा पभासेसुं वा पभासेंति वा पभासिस्संति वा, छावहिँ सुरिया तविसं वा तवेंति वा तविस्संति वा । सेज्जंसस्स णं अरहओ छावढि गणा छावढि गणहरा होत्था, आभिणिबोहियनाणस्स णं उक्कोसेणं छावढेि सागरोवमाइं ठिई पन्नत्ता । 0 छावहिमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च छावट्ठिमो समवाओ समत्तो 0 0 सत्तसहिमो-समवाओ 0 [१४५] पंचसंवच्छरियस्स णं जुगस्स नक्खत्तमासेणं मिज्जमाणस्स सत्तसटुिं नक्खत्तं मासा प0, हेमवतेरण्णवतियाओ णं बाहाओ सत्तसद्धिं-सत्तसद्धिं जोयणसयाई पनपण्णाइं तिण्णि य भागा जोयणस्स आयामेणं पन्नत्ताओ, मंदरस्स णं पव्वयस्स पुरथिमिल्लाओ चरिमंताओ गोयमस्स णं दीवस्स पुरथिमिल्ले चरिमंते एस णं सत्तसद्धिं जोयणसहस्साई अबाहाए अंतरे प० । सव्वेसिपि णं नक्खत्ताणं सीमाविक्खंभेणं सत्तसद्धिं भागं भइए समंसे पन्नत्ते । 0 सत्तसहिमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सत्तसहिमो समवाओ समत्तो 0 0 अहसहिमो-समवाओ 0 [१४६] धायइसंडे णं दीवे अट्ठसट्ठि-चक्कवट्टिविजया अट्ठसद्धिं रायहाणीओ पन्नत्ताओ, घायइसंडे णं दीवे उक्कोसपए अट्ठसहि अरहंता समुप्पज्जिसु वा समुप्पज्जति वा समप्पज्जिस्संति वा एवं चक्कवट्टी बलदेवा वासदेवा । पुक्खरवरदीवड्ढे णं अट्ठसद्धिं चक्कवट्टिविजया अट्ठसहि रायहाणीओ पन्नत्ताओ, विमलस्स णं अरहओ अट्ठसद्धिं समणसाहस्सीओ उक्कोसिया समणसंपया होत्था । असहिमो समवाओ समत्तो 0 परत्नसागरेण संशोधितः सम्पादित्तश्च अट्ठसहिमो समवाओ समत्तो 0 समवाओ-६९ 0 एगणसत्तरिमो-समवाओ 0 [दीपरत्नसागर संशोधितः] [44] [४-समवाओ] Page #46 -------------------------------------------------------------------------- ________________ [१४७] समयखेत्ते णं मंदरवज्जा एगुणसत्तरिं वासा वासधरपव्वया पन्नत्ता तं जहा पणतीसं वासा तीसं वासहरा चत्तारि उसयारा, मंदरस्स पव्वयस्स पच्चत्थिमिल्लाओ चरिमंताओ गोयमदीवस्स पच्चत्थिमिल्ले चरिमंते एस णं एगुणसत्तरं जोयणसहस्साई अबाहाए अंतरे पन्नत्ते । मोहणिज्जवज्जाणं सत्तण्हं कम्माणं एगुणसत्तरं उत्तरपगडीओ पन्नत्ताओ | 0 एगणसत्तरिमो समवाओ समत्तो । 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एगूणसत्तरिमो समवाओ समत्तो 0 0 सत्तरिमो-समवाओ 0 [१४८] समणे भगवं महावीरे वासाणं सवीसइराए मासे वीतिक्कंते सत्तरिए राइदिएहिं सेसेहिं वासावासं पज्जोसवेई, पासे गं अरहा पुरिसादाणीए सत्तरिं वासाई बहुपडिपुण्णाई सामण्णपरियागं पाउणित्ता सिद्ध बुद्धे [मुत्ते अंतगडे परिनिव्वुड़े सव्वदुक्ख] प्पहीणे, वासुपुज्जे णं अरगा सत्तरिं घणूई उड्ढं उच्चत्तेणं होत्था । मोहणिज्जस्स णं कम्मस्स सत्तरि सागरोवमकोडाकोडीओ अबाहणिया कम्मं ठिई कम्मणिसेगे पन्नत्ते । माहिंदस्स णं देविंदस्स देवरण्णो सत्तरिं सामाणियसाहस्सीओ पन्नत्ताओ । सतरिमो समवाओ समत्तो 0 परत्नसागरेण संशोधितः सम्पादित्तश्च सत्तरिमो समवाओ समत्तो 0 0 एक्कसत्तरिमो-समवाओ 0 [१४९] चउत्थस्स णं चंदसंवच्छरस्स हेमंताणं एक्कसत्तरीए राइंदिएहिं वीइक्कंतेहिं सव्वबाहिराओ मंडलाओ सरिए आउट्टि करे । वीरियप्पवायस्स णं एक्कसत्तरिं पाह्डा पण्णत्ता । अजिते णं अरहा एक्कसत्तरि पव्वसयसहस्साई अगारमज्झावसित्ता मुंडे भवित्तां णं अगाराओ अणगारिअं पव्वइए, सगरे णं राया चाउरंतचक्कवट्टी एकसत्तरिं पुव्व सयसहस्साई अगारमज्झावसित्ता जाव पव्वइए । 0 एक्कसत्तरिमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एक्कसत्तरिमो समवाओ समत्तो 0 0 बावत्तरिमो-समवाओ 0 [१५0] बावत्तरिं सवण्णकुमारावाससयसहस्सा पन्नत्ता, लवणस्स समद्दस्स बावत्तरिं नागसहस्सीओ बाहिरियं वेलं धारंति । समणे भगवं महावीरे वावत्तरि वासाइं सव्वाउयं पालइत्ता सिद्धे बुद्धे जाव प्पहीणे, थेरे णं अयलभाया बावत्तरिं वासाइं सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे, समवाओ-७२ अब्भंतरपुक्खरद्धे णं बावत्तरिं चंदा पभासिंसु वा पभाति वा पभासिस्संति वा बावत्तरिं सूरिया तविंसु वा तावेंति वा ताविस्संति वा । [दीपरत्नसागर संशोधितः] [45] [४-समवाओ] Page #47 -------------------------------------------------------------------------- ________________ एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिस्स बावत्तरिं पुरवरसाहस्सीओ पन्नत्ताओ बावत्तरिं कलाओ पन्नत्ताओ तं जहा लेहं गणियं रूवं नट्टं गीयं वाइयं सरगयं पुक्खरगयं समतालं जूयं जणवायं पोरेकव्वं अट्ठावयं दगमट्टियं अन्नविहिं पाणविहिं लेणविहिं सयणविहिं अज्जं पहेलियं मागहियं गाहं सिलोगं गंधजुत्तिं मधुसित्थं आभरणविहिं तरुणीपडिकम्मं इत्थीलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं कुक्कुडलक्खणं मिंढयलक्खणं चक्कलक्खणं छत्तलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं काकणिलक्खणं चम्मलक्खणं चंदचरियं सूरचरियं राहुचरियं गहचरियं सोभागकरं दोभागकरं विज्जागयं मंतगयं रहस्सगयं सभासं चारं पडिचारं वूहं पडिवूहं खंधावारमाणं नगरमाणं वत्थुमाणं खंधावारनिवेसं निगरनिवेसं वत्थुनिवेसं ईसत्थं छरुप्पगयं आससिक्खं हत्थिसिक्खं धणुव्वेयं हरिण्णपागं सुवण्णपागं मणिपागं धातुपागं बाहुजुद्धं दंडजुद्धं मुट्ठिजुद्धं अट्ठिजुद्धं जुद्धं निजुद्धं जुद्धातिजुद्धं सुतखेड्डं नालियाखेड्डं वट्टखेड्डं पत्तच्छेज्जं कडगच्छेज्जं पत्तगछेज्जं सजीवं निज्जीवं सउणरुयं । संमुच्छिमखयरपंचिंदियतिरिक्खजोणियाणं उक्कोसेणं बावत्तरिं वाससहस्साइं ठिई पन्नत्ता I 0 बावतरिमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च बावत्तरिमो समवाओ समत्तो 0 0 तेवत्तरिमो - समवाओ 0 [१५१] हरिवासरम्मयवासियाओ णं जीवाओ तेवत्तरिं-तेयत्तरिं जोयणसहस्साइं नव य एक्कुत्तरे जोयणसए सत्तरस य एकूणवीसइभागे जोयणस्स अद्धभागं च आयामेणं पन्नत्ताओ । विजए णं बलदेवे तेवत्तरिं वाससयसहस्साइं सव्वाउयं पालइत्ता सिद्धे [बुद्धे मुत्ते अंतगडे परिनिव्वडे सव्वदुक्ख] प्पहीणे । 0 तेवत्तरिमो समवाओ समत्तो 0 ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च तेवत्तरिमो समवाओ समत्तो 0 चोवत्तरिमो - समवाओ 0 [१५२] थेरे णं अग्गिभूई गणहरे चोवत्तरिं वासाइं सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे, निसहाओ णं वासहरपव्वयाओ तिगिंछिद्दहाओ सीतोदामहानदीओ चोवत्तरिं जोयणसयाइं साहियाई उत्तराहुत्तिं पवहित्ता वतिरामतियाए जिब्भियाए चउजोयणायामाए पण्णासजोयणविक्खंभाए वइरतले कुंडे महया घडमूहपवत्तिएणं मुत्तावलिहारसंठाणसंठिएणं पवाएणं महया सद्देणं पवडइ, एवं सीतावि दक्खिणाहुत्ति भाणियव्वा, चउत्थवज्जासु छसु पुढवीसु चोवत्तरिं निरयावाससयसहस्सा प. । 0 चोवत्तरिमो समवाओं समत्तो 0 ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चोवत्तरिमो समवाओ समत्तो समवाओ - ७५ [दीपरत्नसागर संशोधितः ] [46] [४- समवाओ] Page #48 -------------------------------------------------------------------------- ________________ 0 पन्नत्तरिमो-समवाओ 0 [१५३] सुविहिस्स णं पुप्फदंतस्स अरहओ पन्नतरिं जिणसया होत्था, सीतले णं अरहा पन्नत्तरिं पव्वसहस्साई अगारमज्झवसित्ता मुंडे भवित्ता णं अगाराओ अणगारिअं पव्वइए, संती णं अरहा पन्नत्तरिं वाससहस्साई अगारवासमज्झावसित्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइए | _____0 पन्नत्तरिमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पन्नत्तरिमो समवाओ समत्तो 0 0 छावत्तरिमो-समवाओ 0 [१५४] छावत्तरि विज्जुकुमारावाससयसहस्सा पन्नत्ता । एवं [१५५] दीवदिसाउदहीणं विज्जुकुमारिंदथणियमग्गीणं । छण्हंपि जुगलयाणं छावत्तरिमो सयसहस्साई ।। 0 छावत्तरिमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च छावत्तरिमो समवाओ समत्तो 0 0 सत्तत्तरिमो-समवाओ 0 [१५६] भरहे राया चाउरंतचक्कवट्टी सत्तत्तरि पव्वसयसहस्साई कुमारवासमज्झावसित्ता महारायाभिसेयं संपत्ते, अंगवंसाओ णं सत्तत्तरिं रायाणो मुंडे भवित्ता णं अगाराओ अणगारिअं पव्वइया दग्गतोयसियाणं देवाणं सत्तत्तरिं देवसहस्सा परिवारा पन्नत्ता, एगमेगे णं महत्ते सतत्तरि लवे लवग्गेणं पन्नत्ते ।। 0 सत्तत्तरिमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सत्तत्तरिमो समवाओ समत्तो 0 0 अकृसत्तरिमो-समवाओ 0 [१५७] सक्कस्स णं देविंदस्स देवरण्णो वेसमणे महाराया अट्ठसत्तरीए सवण्णकुमारदीवकुमारावाससयसहस्साणं आहेवच्चं पोरेवच्चं भट्टित्तं सामित्तं महारायत्तं आणा-ईसरसेणावच्चं कारेमाणे पालेमाणे विहरइ । थेरे णं अंकपिए अट्ठसत्तरिं वासाइं सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे । उत्तरायणनियट्टे णं सूरिए पढमाओ मंडलाओ एगूणचत्तालीसइमे मंडले अट्ठहत्तरि एगसद्विभाए दिवसखेत्तस्स निवुड्ढेत्ता रयणिखेत्तस्स अभिनिवुड्ढेत्ता णं चारं चरइ एवं दक्खिणायणनियट्टेवि । 0 अद्वसत्तरिमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च अहसत्तरिमो समवाओ समत्तो 0 समवाओ-७९ [दीपरत्नसागर संशोधितः] [47] [४-समवाओ] Page #49 -------------------------------------------------------------------------- ________________ 0 एगणासीइमो-समवाओ 0 [१५८] वलयामहस्स णं पायालस्स हेट्ठिल्लाओ चरिमंताओ इमीसे रयणप्पभाए पुढवीए हेट्ठिल्ले चरिमंते एस णं एगूणासीइं जोयणसहस्साई अवाहाए अंतरे प0, एवं केउस्सवि जूयस्सवि ईसरस्सवि । छट्ठीए पुढवीए बहुमज्झदेसभायाओ छट्ठस्स घणोदहिस्स हेडिल्ले चरिमंते एस णं एगूणासीतिं जोयणसहस्साइं अबाहाए अंतरे प0 जंबुद्दीवस्सं णं दीवस्स बारस्स य बारस्स य एस णं एगूणासीइं जोयणसहस्साइं साइरेगाई अबाहाए अंतरे पन्नत्ते । 0 एगणासीइमो समवाओ समत्तो । 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एगूणासीइमो समवाओ समत्तो 0 0 असीइइमो-समवाओ 0 [१५९] सेज्जंसे णं अरहा असीइं धणइं उड़ढं उच्चत्तेणं होत्था । तिविठू णं वासुदेवे असीइं धणूई उड्ढं उच्चेत्तेणं होत्था, अयले णं बलदेवे असीइं धणूइं उड्ढं उच्चत्तेणं होत्था, तिविट्ठ णं वासुदेवे असीइं वाससयसहस्साइं महाराया होत्था । आउबहुले णं कंडे असीइं जोयणसहस्साई बाहल्लेणं पन्नत्ते, ईसाणस्सणं देविंदस्स देवरण्णो असीइं सामाणियसाहस्सीओ पन्नत्ताओ, जंबुद्दीवे णं दीवे असीउत्तरं जोयणसयं ओगाहेत्ता सूरिए उत्तरकट्ठोवगए पढमं उदयं करेई 0 असीइइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च असीइइमो समवाओ समत्तो 0 0 एक्कासीइइमो-समवाओ 0 [१६0] नवनवमिया णं भिक्खुपडिमा एक्कासीइ राइदिएहिं चउहिं य पंचुत्तरेहिं भिक्खासएहिं अहासत्तं जाव आराहिया यावि भवति ।। कुंथस्स णं अरहओ एक्कासीति मणपज्जवनाणिसया होत्था । विवाहपन्नत्तीए एकासीति महाजुम्मसया पन्नत्ता । 0 एक्कासीइइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एक्कासीइइमो समवाओ समत्तो 0 0 बासीतिइमो-समवाओ 0 [१६१] जंबुद्दीवे दीवे बासीतं मंडलसयं जं सूरिए दुक्खत्तो संकमित्ता णं चारं चरइ तं जहानिक्खममाणे य पविसमाणे य । समणे भगवं महावीरे बासीए राइदिएहिं वीइक्कंतेहिं गब्भाओ गब्भंसाहरिए | समवाओ-८२ [दीपरत्नसागर संशोधितः] [48] [४-समवाओ] Page #50 -------------------------------------------------------------------------- ________________ महाहिमवंतस्स णं वासहरपव्वयस्स उवरिल्लाओ चरिमंताओ सोगंधियस्स कंडस्स हेट्ठिल्ले चरिमंते एस णं बासीइं जोयणसयाइं अबाहाए-अंतरे प0 एवं रूप्पिसवि । 0 बासीतिइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च बासीतिइमो समवाओ समत्तो 0 0 तेयासीइइमो-समवाओ 0 [१६२] समणे भगवं महावीरे बासीइराइंदिएहिं वीइक्कंतेहिं तेयासीइमे राइंदिए वट्टमाणे गब्भाओ गब्भं साहरिए, सीयलस्स णं अरहओ तेसीति गणा तेसीति गणहरा होत्था । थेरे णं मंडियपुत्ते तेसीइं वासाइं सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे । उसभे णं अरहा कोसलिए तेसीइं पव्वसयसहस्साई अगारवासमज्झावसित्ता मुंडे भवित्ता णं जाव पव्वइए । भरहे णं राया चाउरंतचक्कवट्टी तेसीइं पुव्वसयसहस्साइं अगारमज्झावसित्ता जिणे जाए केवली सव्वण्णू सव्वभावदरिसी । 0 तेयासीइइमो समवाओ समत्तो । 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च तेयासीइइमो समवाओ समत्तो 0 0 चउरासीइइमो-समवाओ 0 [१६३] चउरासीई निरयावाससयसहस्साइं पन्नत्ता । उसभे णं अरहा कोसलिए चउरासीइं पव्वसयसहस्साई सव्वाउयं पालइत्ता सिद्ध बढे जाव प्पहीणे एवं भरहो बाब भी संदरी, सेज्जंसे णं अरहा चउरासीइं वाससयसहस्साई सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे । तिविट्ठ णं वासुदेवे चउरासीइं वाससयसहस्साइं सव्वाउयं पालइत्ता अप्पइहाणे नरए नेरइयत्ताए उववण्णे सक्कस्स णं देविंदस्स देवरण्णो चउरासीई सामाणियसाहिस्सीओ पन्नत्ताओ । सव्वेवि णं बाहिरया मंदरा चउरासीइं-चउरासीइं जोयणसहस्साइं उड्ढं उच्चत्तेणं पन्नत्ता सव्वेवि णं अंजणगपव्वया चउरासीइंचउरासीइं जोयणसहस्साइं उड्ढं उच्चत्तेणं पन्नत्ता, हरिवासरम्मवासियाणं जीवाणं घणपट्ठा चउरासीइं-चउरासीइं जोयणसहस्साई सोलस जोयणाइं चत्तारि भागा जोयणस्स परिक्खेवेणं पन्नत्ता । पंकबलस्स णं कंडस्स उवरिल्लाओ चरिमंताओ हेहिल्ले चरिमंते एस णं चोरासीइं जोयणसयसहस्साई अबाहाए अंतरे पन्नत्ते । विवाहपन्नत्तीए णं भगवतीए चउरासीइं पयसहस्सा पदग्गेणं प0, चोरासीई नागकुमारावाससयसहस्सा पन्नत्ता चोरासीइं पइण्णगसहस्सा पन्नत्ता, चोरासीइं जोणिप्पमुहसयसहस्सा पन्नत्ता पुव्वाइयाणं सीसपहेलियापज्जवसाणाणं सट्ठाणंतराणं चोरासीए गुणकारे प0, उसभस्स णं अरहओ कोसलियस्स चउरासीइं गणा चउरासीइं गणहरा होत्था, उसभस्स णं समवाओ-८४ [दीपरत्नसागर संशोधितः] [49] [४-समवाओ] Page #51 -------------------------------------------------------------------------- ________________ कोसलियस्स उसभसेणपामोक्खाओ चउरासीइं समणसाहस्सीओ होत्था चउरासीइं विमाणावाससयसहस्सा सत्ताणउई च सहस्सा तेवीसं च विमाणा भवतीति मक्खायं । 0 चउरासीइइमो समताओं समत्तो ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चउरासीइइमो समवाओ समत्तो 0 0 पंचासीइइमो - समवाओ 0 [१६४] आयारस्स णं भगवओ सचूलियागस्स पंचासीइं उद्देसणकाला पन्नत्ता । घायइसंडस्स णं मंदरा पंचासीइं जोयणसहस्साइं सव्वग्गेणं पन्नत्ता, रूयए णं मंडलियपव्वए पंचासीइं जोयणसहस्साइं सव्वग्गेणं पन्नत्ते । नंदणवनसणं हेट्ठिल्लाओ चरिमंताओ सोगंधियस्स कंडस्स हेट्ठिल्ले चरिमंते एस णं पंचासीइं जोयणसयाइं अबाहाए अंतरे पन्नत्ते । 0 पंचासीइइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पंचासीइइमो समवाओ समत्तो 0 0 छलसीइइमो - समवाओ 0 [१६५] सुविहिस्स णं पुप्फदंतस्स अरहओ छलसीइं गणा छलसीइं गणहरा होत्था, सुपासस्स णं अरहओ छलसीइं वाइसया होत्था । दोच्चाए णं पुढवीए बहुमज्झदेसमागाओ दोच्चस्स घणोदहिस्स हेट्ठिल्ले चरिमंते एस णं छलसीइं जोयणसहस्साइं अबाहाए अंतरे प० । 0 छलसीइइमो समवाओ समत्तो 0 ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च छलसीइइमो समवाओ समत्तो 0 सत्तासीइइमो - समवाओ 0 [१६६] मंदरस्स णं पव्वयस्स पुरत्थिमिल्लाओ चरिमंताओ गोथुभस्स आवासपव्वयस्स पच्चत्थिमिल्ले चरिमंते एस णं सत्तासीइं जोयणसहस्साइं अबाहाए अंतरे पन्नत्ते, मंदरस्स णं पव्वयस्सं दक्खिणिल्लाओ चरिमंताओ दओभासस्स आवासपव्वयस्स उत्तरिल्ले चरिमंते एस णं सत्तासीइं जोयणसहस्साइं अबाहाए अंतरे पन्नत्ते, एवं मंदरस्स पच्चत्थिमिल्लाओ चरिमंताओ संखस्स आवासपव्वयस्स पुरत्थिमिल्ले चरिमंते, एवं चेव मंदरस्स उत्तरिल्लाओ चरिमंताओ दगसीमस्स आवासपवयस्स दाहिणिल्ले चरिमंते एस णं सत्तासीई जोयणसहस्साइं अबाहाए अंतरे पन्नत्ते । छण्हं कम्मपगडीओ आतिमं उवरिल्ल वज्जाणं सत्तासीइं उत्तरपगडीओ पन्नत्ताओ । महाहिमवंतकूडस्स णं उवरिल्लाओ चरिमंताओ सोगंधियस्स कंडस्स हेट्ठिल्ले चरिमंते एस णं सत्तासीइं जोयणसयाई अबाहाए अंतरे प० एवं रूप्पिकूडस्सवि । 0 सत्तासीइइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सत्तासीइइमो समवाओ समत्तो 0 समवाओ ८८ [दीपरत्नसागर संशोधितः ] [50] [४- समवाओ] Page #52 -------------------------------------------------------------------------- ________________ 0 अट्ठासीइइमो - समवाओ 0 [१६७] एगमेगस्स णं चंदिमसूरियस्स अट्ठासीइं अट्ठासीइं महग्गहा परिवारो पन्नत्तो, दिट्ठिवायस्स णं अट्ठासीइं सुत्ताइं पन्नत्ताइं तं जहा- उज्जुसुयं परिणया-परिणयं एवं अट्ठासीइ सुत्ताइं भाणियव्वाणि जहा नंदीए| मंदरस्स णं पव्वयस्स पुरत्थिमिल्लाओ चरिमंताओ गोथुभस्स आवासपव्वयस्स पुरत्थिमिल्ले चरिमंते एस णं अट्ठासीइं जोयणसहस्साइं अबाहाए अंतरे पन्नत्ते एवं चउसुवि दिसासु नेयत्वं । बाहिराओ णं उत्तराओ कट्ठाओ सूरिए पढमं छम्मासं अयमीणे चोयालीसइमे मंडलगते अट्ठासीति इगसट्ठिभागे मुहुत्तस्स दिवसखेत्तस्स निवुड्ढेत्ता रयणि खेत्तस्स अभिनिवुड्ढेत्ता सूरिए चारं चरड़, दक्खिणकट्ठाओ णं सूरिए दोच्चं छम्मासं अयमाणे चोयालीसतिमे मंडलगते अट्ठासीई इगसट्ठिभागे मुहुत्तस्स रयणिखेत्तस्स निवुड्ढेत्ता दिवखेत्तस्स अभिनिवुड्ढेत्ता णं सूरिए चारं चरइ । 0 अट्ठासीइइमो समवाओ समत्तो 0 ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च अट्ठासीइइमो समवाओ समत्तो 0 एगूणनउड्डुमो-समवाओ 0 [१६८] उसभे णं अरहा कोसलिए इमीसे ओसप्पिणीए ततियाए सुसमद्समाए पच्छिमे भागे एगूणनउइए अद्धमासेहिं सेसेहिं कालगए वीइक्कंते जाव सव्वदुक्खप्पहीणे । समणे भगवं महावीरे इमीसे ओसप्पिणीए चउत्थीए दूसम सुसमाए समाए पच्छिमे भागे एगूणनउइए अद्धमासेहिं सेसेहिं कालगए जाव सव्वदुक्खप्पी । हरिसेणे णं राया चाउरंतचक्कवट्टी एगूणनउई वाससयाइं महाराया होत्था । संतिस्स णं अरहओ एगूणनउई अज्जासाहस्सीओ उक्कोसिया अज्जासंपया होत्था । O गूणन इमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एगूणनउइइमो समवाओ समत्तो 0 0 नउइइमो - समवाओ 0 [१६९] सीयले णं अरहा नउई धणूई उड्ढं उच्चत्तेणं होत्था, अजियस्स णं अरहओ नउइं गणा नउइं गणहरा होत्था, संतिस्स णं अरहओ नउइं गणा नउई गणहरा होत्था । सयंभुस्स णं वासुदेवस्स नउइवासाइं विजए होत्था । सव्वेसि णं वट्टवेयड्ढपव्वयाणं उवरिल्लाओ सिहरतलाओ सोगंधियकंडस्स हेट्ठिल्ले चरिमंते एस णं नउइं जोयणसयाइं अबाहाए अंतरे पन्नत्ते । 0 नउइइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च नउइइमो समवाओ समत्तो 0 समवाओ - ९१ [दीपरत्नसागर संशोधितः ] [51] [४- समवाओ] Page #53 -------------------------------------------------------------------------- ________________ 0 एक्काणउइइमो - समवाओ 0 [१७0] एक्काणउई परवेयावच्चकम्मपडिमाओ प०, कालोए णं समुद्दे एक्काणउई जोयणसहस्साइं साहियाइं परिक्खेवेणं प0 कुंथुस्स णं अरहओ एक्काणउई आहोहियसया होत्था । आउय-गोय-वज्जाणं छण्हं कम्पगदीणं एक्काणउई उत्तरपगडीओ प. । 0 एक्काणउइइमो समवाओ समत्तो 0 ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एक्काणउइइमो समवाओ समत्तो 0 बाणउड्डुमो - समवाओ 0 [१७१] बाणउई पडिमाओ पन्नत्ताओ । थेरे णं इंदभूती बाणउइं वासाइं सव्वाउयं पालइत्ता सिद्धे बुद्धे । मंदरस्स णं पव्वयस्सं बहुमज्झदेसभागाओ गोथुभस्स आवासपव्वयस्स पच्चत्थिमिल्ले चरिमंते एस णं बाणउई जोयणसहस्साइं अबाहाए अंतरे पन्नत्ते एवं चउण्हंपि आवासपव्वयाणं । 9 बाणउइइमो समवाओ समत्तो ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च बाणउइइमो समवाओ समत्तो 0 तेणउड्डुमो - समवाओ 0 [१७२] चंदप्पहस्स णं अरहओ तेणउइं गणा तेणउइं गणहरा होत्था, संतिस्स णं अरहओ तेणउइं चउद्दसपुव्विसया होत्था । तेणउइं मंडलगते णं सूरिए अतिवट्टमाणे निवट्टमाणे वा समं अहोरत्तं विसमं करे । 0 तेणउइइमो समवाओ समत्तो 0 ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च तेणउइइमो समवाओ समत्तो 0 0 चउणउड्डुमो - समवाओ 0 [११७३] निसहनीलवंतियाओ णं जीवाओ चउणउइं-चउणउइं जोयणसहस्साइं एक्कं छप्पण्णं जोयणसयं दोण्णि य एगूणवीस भागे जोयणस्स आयामेणं पन्नत्ताओ । अजियस्स णं अरहओ चउणउइं ओहिनाणिसया होत्था । 0 चरणइइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चउणइइमो समवाओ समत्तो 0 0 पंचाणउइइमो - समवाओ 0 [१७४] सुपासस्स णं अरहओ पंचाणउइं गणा पंचाणउई गणहरा होत्था । जंबुद्दीवस्स णं दीवस्स चरिमंताओ चउद्दिसिं लवणसमुद्दं पंचाणउइ-पंचाणउइं जोयण समवाओ - ९५ [दीपरत्नसागर संशोधितः ] [52] [४- समवाओ] Page #54 -------------------------------------------------------------------------- ________________ सहस्साइं ओगाहित्ता चत्तारि महापायालल कलसा पन्नत्ता तं जहा- वलयामुहे केउए जूवते ईसरे, लवणसमद्दस्स उभओपासंपि पंचाणउइं-पंचाणउइं पदेसाओ उव्वेहस्सेहपरिहाणीए पन्नत्ताओ । कुंथु णं अरहा पंचाणउइं वाससहस्साइं परमाउं पालइत्ता सिद्ध बुद्ध जाव प्पहीणे । थेरे णं मोरियपुत्ते पंचाणउइवासाइं सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे | 0 पंचाणउइइमो समवाओ समत्तो 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पंचाणउइइमो समवाओ समत्तो 0 0 छन्नउइइमो-समवाओ 0 [१७५] एगमगस्स णं रण्णो चाउरंतचक्कवट्टिस्स छन्नउइं-छउन्नउइं गामकोडीओ होत्था वाउकुमाराणं छन्नउई भवणावाससयसहस्सा प0 ववहारिए णं दंडे छन्नउई अंगुलाई अंगुलपमाणेणं, एवं धणू नालिया जुगे अक्खे मुसले वि ह अक्खे वि, चन्नउइइमो अब्भंतराओ आतिमहत्ते छन्नउड-अंगलछाए प0 छन्नउइइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च छन्नउइइमो समवाओ समत्तो 0 0 सत्ताणउइइमो-समवाओ 0 [१७६] मंदरस्स णं पव्वयस्स पच्चत्थिमिल्लाओ चरिमंताओ गोथमस्स णं आवास पव्वयस्स पच्चत्थिमिल्ले चरिमंते एस णं सत्ताणउइं जोयणसहस्साइं अबाहाए अंतरे पन्नत्ते एवं चउदिसिपि, अट्ठण्हं कम्मपगडीणं सत्ताणउई उत्तरपगडीओ पन्नत्ताओ । हरिसेणे णं राया चाउरंतचक्कवट्टी देसूणाई सत्ताणउई वाससयाई अगारमज्झावसित्ता मुंडे भवित्ता णं जाव पव्वइए | 0 सत्ताणउइइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सत्ताणउइइमो समवाओ समत्तो 0 0 अद्वाणउइइमो-समवाओ 0 [१७७] नंदनवणस्स णं उवरिल्लाओ चरिमंताओ पंडयवणस्स हेट्ठिल्ले चरिमंते एस णं अट्ठाणउइं जोयणसहस्साइं अबाहाए अंतरे पन्नत्ते, मंदरस्स णं पव्वयस्स पच्चत्थिमिल्लाओ चरिमंताओ गोथभस्स आवासपव्वयस्स पुरथिमिल्ले चरिमंते एस णं अट्ठाणउइं जोयणसहस्साइं अबाहाए अंतरे पन्नत्ते, एवं चउदिसिपि, दाहिणभरहद्धस्स णं धणपट्टे अट्ठाणउइं जोयणसयाई किंचूणाई आयामेणं प0, उत्तराओ णं कट्ठाओ सूरिए पढमं छम्मासं अयमीणे एगूणपंचासतिमे मंडलगते अट्ठाणउइ एकसट्ठिभागे मुहुत्तस्स दिवसखेत्तस्स निवुड्ढेत्ता रयणिक्खेत्तस्स अभिनिवुड्ढेत्ता णं सूरिए चारं चरइ, दक्खिणाओ णं कट्ठाओ सूरिए दोच्चं छम्मासं अयमीणे एगूणपण्णासइमे मंडलगते अट्ठाणउइ एकसहिभाए मुहुत्तस्स रयणिखेत्तस्स निवुड्ढेत्ता दिवसखेत्तस्स अभिनिवुड्ढेत्ता णं सूरिए चारं चरइ । समवाओ-९८ [दीपरत्नसागर संशोधितः] [53] [४-समवाओ] Page #55 -------------------------------------------------------------------------- ________________ रेवईपढमजेट्ठपज्जवसाणाणं एगूणवीसाए नक्खत्ताणं अट्ठाणउइं ताराओ तारग्गेणं प० । अद्वाणउइइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च अट्ठाणउइइमो समवओ समत्तो 0 0 नवणउड्डमो-समवाओ 0 [१७८] मंदरे णं पव्वए नवनउइं जोयणसहस्साई उड्ढं उच्चत्तेणं पन्नत्ते, नंदनवनस्स णं पुरथिमिल्लाओ चरिमंताओ पच्चत्थिमिल्ले चरिमंते एस णं नवणउइं जोयणसयाई अबाहाए अंतरे पन्नत्ते, एवं दक्खिणिल्लाओ चरिमंताओ उत्तरिल्ले चरिमंते एस णं नवणउई जोयणसयाइं अबाहाए अंतरे पन्नत्ते । पढमे सूरियमंडले नवणउइं जोयणसहस्साइं साइरेगाई आयामविक्खिंभेणं प0, दोच्चे सूरियमंडले नवणउइं जोयणसहस्साइं साहियाइं आयामविक्खंभेणं प0, तइए सूरियमंडले नवनउइं जोयणसहस्साइं साहियाई आयामविक्खंभेणं प0 इमीसे णं रयणप्पभाए पुढवीए अंजणस्स कंडस्स हेढिल्लाओ चरिमंताओ वाणमंतर-भोमेज्ज-विहाराणं उवरिल्ले चरिमंते एस णं नवणउइं जोयणसयाई अबाहाए अंतरे पन्नत्ते । नवणउइइमो समवाओ समत्तो 0 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च नवणउइइमो समवाओ समत्तो 0 0 सततमो-समवाओ 0 [१७९] दसदसमिया णं भिक्खुपडिमा एगेणं राइंदियसतेणं अद्धछठेहिं भिक्खासतेहिं अहासुत्तं जाव आराहिया यावि भवइ । सयभिसया नक्खत्ते एक्कसयतारे पन्नत्ते । सविही पुप्फदंते णं अरहा एगं धणसयं उड्ढे उच्चत्तेणं होत्था, पासे णं अरहा परिसादाणीए एक्कं वाससयं सव्वाउयं पालइत्ता सिद्ध बद्धे जाव प्पहीणे, एवं थेरे वि अज्जसहम्मे । सव्वेविं णं दीहवेयड्ढपव्वया एगमेगं गाउयसयं उड्ढं उच्चत्तेणं पन्नत्ता, सव्वेवि णं चुल्लहिमवंत-सिहरी-वासहरपव्वया एगमेगं जोयणसयं उड्ढं उच्चेत्तेणं एगमेगं गाउसयं उव्वेहेणं पन्नत्ता, सव्वेवि णं कंचणगपव्वया एगमेगं जोयणसयं उड्ढं उच्चत्तेणं एगमेगं गाउयसयं उव्वेहेणं एगमेगं जोयणसयं मूले विक्खंभेणं पन्नत्ता । सततमो समवाओ समत्तो । 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सततमो समवाओ समत्तो 0 0 पड़ण्णग-समवाओ 0 [१८0] चंदप्पभे णं अरहा दिवड्ढं धणसयं उड़ढं उच्चत्तेणं होत्था, आरणे कप्पे दिवड्ढं विमाणावाससयं पन्नत्तं एवं अच्चुएविं । [१८१] सुपासे णं अरहा दो धणुसयाइं उड्ढं उच्चत्तेणं होत्था । सव्वेविं णं महाहिमवंतरूप्पी-वासहरपव्वया दो-दो जोयणसयाई उड्ढं उच्चत्तेणं दो-दो [दीपरत्नसागर संशोधितः] [54] [४-समवाओ] Page #56 -------------------------------------------------------------------------- ________________ पइण्णग समवाओ गाउय- सयाइं उव्वेहेणं पन्नत्ता, जंबुद्दीवे णं दीवे दो कंचणपव्वयसया पन्नत्ता । [१८२] पउमप्पभे णं अरहा अट्ठाइज्जाई धणुसयाई उड्ढं उच्चत्तेणं होत्था असुरकुमाराणं देवाणं पासायवडेंसगा अड्ढाइज्जाई जोयणसयाई उड्ढं उच्चत्तेणं पन्नत्ता । [१८३] सुमई णं अरहा तिण्णि धणुसयाई उड्ढं उच्चत्तेणं होत्था, अरिट्ठमी णं अरहा तिण्णि वाससयाइं कुमारवास मज्झावसित्ता मुंडे भवित्ता अगाराओ अणगारिअं पव्वइए । वेमाणियाणं देवाणं विमाणपागारा तिण्णि- तिण्णि जोयणसयाइं उड्ढं उच्चत्तेणं पन्नत्ता | समणस्स णं भगवओ महावीरस्स तिण्णि सयाणि चोद्दसपुव्वीणं होत्था पंचधणुसइयस्स णं अंतिमसारीरियस्स सिद्धिगयस्स सातिरेगाणि तिण्णि धणुसयाणि जीवप्पदेसोगाहणा प० । [१८४] पासस्स णं अरहओ पुरिसादाणीयस्स अद्भुट्ठसयाइं चोद्दसपुव्वीणं संपया होत्था, अभिनंदणे णं अरहा अट्ठाई धणुसयाई उड्ढं उच्चत्तेणं होत्था । [१८५] संभवे णं अरहा चत्तारि धणुसयाई उड्ढं उच्चत्तेणं होत्था । सव्वेवि णं निसढनीलवंता वासहरपव्वया चत्तारि चत्तारि जोयणसयाइं उड्ढं उच्चत्तेणं चत्तारि-चत्तारि गाउयसयाई उव्वेहेणं पन्नत्ता, सव्वेवि णं वक्खारपव्वया निसढनीलवंतवासहरपव्वयंतेणं चत्तारि चत्तारि जोयणसयाई उड्ढं उच्चत्तेणं चत्तारि - चत्तारि गाउयसयाइं उव्वेणं प० आणय-पाणएसु-दोसु कप्पेसु चत्तारि विमाणसया प० समणस्स णं भगवओ महावीरस्स चत्तारि सया वाईणं सदेवमणुयासुरम्मि लोगंमि वाए अपराजियाणं उक्कोसिया वाइसंपया होत्था । [१८६] अजिते णं अरहा अद्धपंचमाइं धणुसयाई उड्ढं उच्चत्तेणं होत्था । सगरे णं राया चाउरंतचक्कवट्टी अद्धपंचमाइं धणुसयाई उड्ढं उच्चत्तेणं होत्था । [१८७] सव्वेणि णं वक्खारपव्वया सीया सीतोयाओ महानईओ मंदरं वा पव्वयं पंच पंच जोयणसयाइं उड्ढं उच्चत्तेणं पंच-पंच गाउयसयाइं उव्वेहेणं पन्नत्ता, सव्वेवि णं वासहरकूडा पंच-पंच जोयणसयाइं उड्ढं उच्चत्तेणं मूले पंच-पंच जोयणसयाइं विक्खंभेणं पन्नत्ता । उसभे णं अरहा कोसलिए पंच धणुसयाई उड्ढं उच्चत्तेणं होत्था । भरहे णं राया चाउरंतचक्कवट्टी पंच धणुसयाइ उड्ढं उच्चत्तेणं होत्था सोमणस-गंधमादण-विज्जुप्पभ- मालवंता णं वक्खारपव्वया णं मंदरपव्वयंतेणं पंच-पंच जोयणसयाइं उड्ढं उच्चत्तेणं पंच-पंच जोयणसयाई उड्ढं उच्चत्तेणं मूले पंच-पंच जोयणसयाई आयामविक्खंभेणं पन्नत्ता, सव्वेवि णं नंदणकूडा बलकूडवज्जा पंच-पंच जोयणसयाई उड्ढं उच्चत्तेणं मूले पंच-पंच जोयणसयाइं आयामवि-क्खंभभेणं प० सोहम्मीसाणेसुकप्पेसु विमाणा पंच-पंच जोयणसयाइं उड्ढं उच्चत्तेणं प0 । [१८८] सणंकुमार-माहिंदेसु कप्पेसु विमाणा छ छ जोयणसयाई उड्ढं उच्चत्तेणं पन्नत्ता । चुल्लहिमवंतकूडस्स णं उवरिल्लाओ चरिमंताओ चुल्लहिमवंतस्स वासहरपव्वयस्स समे धरणितले एस णं छ जोयणसायई अबाहाए अंतरे पन्नत्ते, एवं सिहरीकूडस्सवि । [ दीपरत्नसागर संशोधितः ] [55] [४- समवाओ] Page #57 -------------------------------------------------------------------------- ________________ पासस्स णं अरहओ छ सया वाईणं सदेवमण्यारे लोए वाए अपराजिआणं उक्कोसिया वाइसंपया होत्था । पइण्णग समवाओ अभिचंदे णं कुलगरे छ धणुसयाई उड्ढं उच्चत्तेणं होत्था, वासुपुज्जे णं अरहा छहिं पुरिससएहिं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइ । [१८९] बंभ-लंतएस् कप्पेस् विमाणा सत्त-सत्त जोयणसयाइ उड्ढे उच्चत्तेणं पन्नत्ता । समणस्स णं भगवओ महावीरस्स सत्त जिणसया होत्था, समणस्स भगवओ महावीरस्स सत्त वेउव्वियसया होत्था, अरिट्ठनेमी णं अरहा सत्त वाससयाई देसूणाई केवलपरियागं पाउणित्ता सिद्धे जाव प्पहीणे । महाहिमवंतकूडस्स णं उवरिल्लाओ चरिमंताओ महाहिमवंतस्स वासहर पव्वयस्स समे धरणितले एस णं सत्त जोयणसयाई अवाहाए अंतरे पन्नत्ते, एवं रूप्पिकूडस्सवि । [१९0] महासुक्क-सहस्सारेसु-दोसु कप्पेसु विमाणा अट्ट-अट्ठ जोयणसयाई उड्ढं उच्चत्तेणं पन्नत्ता । इमीसे णं रयणप्पभाए पुढवीए पढमे कंडे अट्ठसु जोयणसएसु वाणमंतरभोमेज्ज विहारा पन्नत्ता, समणस्स णं भगवओ महावीरस्स अट्ठसया अनुत्तरोववाइयाणं देवाणं गइकल्लाणाणं ठिईकल्लाणाणं आगमेसिभदाणं उक्कोसिआ अनुत्तरोववाइयसंपया होत्था । इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ अट्ठहिं जोयणसएहिं सुरिए चारं चरित । अरहओ णं अरिहनेमिस्स अट्ठ सयाई वाईणं सदेवमणुयासुरंमि लोगंमि वाए अपराजियाणं उक्कोसिया वाइसंपया होत्था । [१९१] आणय-पाणय-आरणच्चुएसु कप्पेसु विमाणा नव-नव जोयणसयाई उड्ढे उच्चत्तेणं पन्नत्ता । निसहकूडस्स णं उवरिल्लाओ सिहरतलाओ निसढस्स वासहरपव्वयस्स समे धरणितले एस णं नव जोयणसयाई अबाहाए अंतरे पन्नत्ते, एवं नीलवंतकूडस्सवि । विमलवाहणे णं कुलगरे णं नव धणसयाइं उड्ढे उच्चत्तेणं होत्था । इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ नवहिं जोयणसएहिं सव्वपरिमे तारारूवे चारं चरइ, निसढस्स णं वासधरपव्वयस्स उवरिल्लाओ सिहरतलाओ इमीसे णं रयणप्पभाए पुढवीए पढमस्स कंडस्स बहुमज्झदेसभाए एस णं नव जोयणसयाई अबाहाए अंतरे पन्नत्ते, एवं नीलवंतस्सवि । [१९२] सव्वेवि णं गेवेज्जविमाणा दस-दस जोयणसयाई उड्ढं उच्चत्तेणं पन्नत्ता । सव्वेविं णं जमगपव्वया दस-दस जोयणसयाई उड्ढं उच्चत्तेणं दस-दस गाउय-सयाई उव्वेहेणं मूले दस-दस जोयणसयाई आयामविक्खंभेणं पन्नत्ता, एवं चित्त-विचित्तकूडा वि भाणियव्वा, सव्वेवि णं वट्टवेयड्ढपव्वया दस-दस जोयणसयाई उड्ढं उच्चत्तेणं प0, दस-दस गाउयसयाई उव्वेहेणं प0, [दीपरत्नसागर संशोधितः] [56] [४-समवाओ] Page #58 -------------------------------------------------------------------------- ________________ सव्वत्थ समा पल्लगसंठाणसंठिया प०, मूले दस-दस जोयणसयाई विक्खंभेणं पन्नत्ता, सव्वेवि णं हरिहरिस्स-हकूडा वक्खारकूडवज्जा दस-दस जोयणसयाई उड्ढं उच्चत्तेणं प०, मूले दस जोयणसयाई विक्खंभेणं पन्नत्ता, एवं बलकूडावि नंदणकूडवज्जा | पइण्णग समवाओ अरहा वि अरिट्ठेनेमी दस वाससयाइं सव्वाउयं पालइत्ता सिद्धे बुद्धे जाव सव्वदुक्खप्पहीणे, पासस्स णं अरहओ दस सयाइं जिणाणं होत्था, पासस्स णं अरहओ दस अंतेवासियाइं कालगयाइं वीइक्कंताइं जाव सव्वदुक्खप्पहीणाई | I पउमद्दह-पुंडरीयद्दहा य दस-दस जोयणसयाइं आयामेणं पन्नत्ता । [१९३] अनुत्तरोववाइयाणं देवाणं विमाणा एक्कारस जोयणसयाइं उड्ढं उच्चत्तेणं पन्नत्ता पासस्स णं अरहओ इक्कारससयाइं वेउव्वियाणं होत्था । [१९४] महापउम-महापुंडरीयदहाणं दो-दो जोयणसहस्साइं आयामेणं प० । [१९५] इमीसे णं रयणप्पभाए पुढवीए वइरकंडस्स उवरिल्लाओं चरिमंताओ लोहियक्खस्स कंडस्स हेट्ठिल्ले चरिमंते एस णं तिण्णि जोयणसहस्साइं अबाहाए अंतरे प० । [१९६] तिगिच्छ-केसरिदहा णं चत्तारि चत्तारि जोयणसहस्साइं आयामेणं प० । [१९७] धरणितले मंदरस्स णं पव्वयस्स बहुमज्झदेसभाए रूयगनाभीओ चउदिसिं पंच-पंच जोयणसहस्साइं अबाहाए मंदरपव्वए पन्नत्ते । [१९८] सहस्सारे णं कप्पे छ विमाणावाससहस्सा पन्नत्ता | [१९९] इमीसे णं रयणप्पभाए पुढवीए रयणस्स कंडस्स उवरिल्लाओ चरिमंताओ पुलगस्स कंडस्स हेट्ठिल्ले चरिमंते एस णं सत्त जोयणसहस्साइं अवाहाए अंतरे प० । [२00] हरिवास-रम्मया णं वासा अट्ठ-अट्ठ जोयणसहस्साइं साइगाइं वित्थरेणं पन्नत्ता । [२0१] दाहिणड्ढभरहस्स णं जीवा पाईणपडीणायया दुहओ समुद्दं पुट्ठा नव जोयणसहस्साइं आयामेणं पन्नत्ता । [२0२] मंदरे णं पव्वए धरणितले दस जोयणसहस्साइं विक्खंभेणं पन्नत्ते । [२0३] जंबुदीवेणं दीवे एगं जोयणसहयसहस्साइं आयाम विक्खंभेणं प० । [२0४] लवणे णं समुद्दे दो जोयणसयसहस्साइं चक्कवालविक्खंभेणं प० । [२०५] पासस्स णं अरहओ तिण्णि सयसाहस्सीओ सत्तावीसं च सहस्साइं उक्कोसिया साविया - संपया होत्था । [२0६] घायइसंडे णं दीवे चत्तारिजोयणसयसहस्साइं चक्कवालविक्खंभेणं पन्नत्ता । [२0७] लवणस्स णं समुद्दस्स पुरत्थिमिल्लाओ चरिमंताओ पच्चत्थिमिल्ले चरिमंते एस णं पंच जोयणसयसहस्साइं अबाहाए अंतरे पन्नत्ते । [२०८] भरहे णं राया चाउरंतचक्कवट्टी छ पुव्वसयसहस्साइं रायमज्झावसित्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइए । [२0९] जंबूदीवस्स णं दीवस्स पुरत्थिमिल्लाओ वेइयंताओ पच्चत्थिमिल्ले चरिमंते एस णं सत्त जोयणसयसहस्साइं अबाहाए अंतरे पन्नत्ते । [दीपरत्नसागर संशोधितः] [57] धायसंडचक्कवालस्स [४- समवाओ] Page #59 -------------------------------------------------------------------------- ________________ [२१०] माहिंदे णं कप्पे अट्ठ विमाणावाससयसहस्साई पन्नत्ताई। [२११] अजियस्स णं अरहओ साइरेगाइं नव ओहिनाणिसहस्साई होत्था । [२१२] परिससीहे णं वासुदेवे दस वाससयसहस्साइं सव्वाउयं पालइत्ता पंचमाए पुढवीए नरएस् नेरइयत्ताए उववन्ने । पइण्णग समवाओ [२१३] समणे भगवं महावीरे तित्थगरभवग्गहणाओ छढे पोट्टिलभवग्गहणे एगं वासकोडिं सामण्णपरियागं पाउणित्ता सहस्सारेकप्पे सव्वढेविमाणे देवत्ताए उववन्ने । [२१४] उसभसिरिस्सा भगवओ चरिमस्स य महावीरवद्धमाणस्स एगा सागरोवमकोडाकोडी अबाहाए अंतरे पन्नत्ते । [२१५] वालसंगे गणिपिडगे पन्नत्ते तं जहा- आयारे सूयगडे ठाणे समवाए विवाहपन्नत्ती नायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अनुत्तरोववाइयदसाओ पण्हावागरणं विवागसए दिट्ठिवाए | (१) से किं तं आयारे? आयारे णं समणाणं निग्गंथाणं आयार-गोयर-विणय-वेणइय-ढाण-गमण-चंकमणपमाण-जोगजुंजण-भासा-समिति-गुत्ती-सेज्जोवहिभत्तपाणं-उग्गमउप्पायणएसणाविसोहि-सुद्धासुद्धग्गहण-वयनियम-तवोवहाण-सुप्पसत्थ-माहिज्जइ, से समासओ पंचविहे प0 तं0-नाणायारे दंसणायारे चरित्तायारे तवायारे वीरियायारे, आयारस्स णं परित्ता वायणा संखेज्जा अणुओगदारा संखेज्जाओ पडिवत्तीओ संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ । से णं अंगठ्ठयाए पढमे अंगे दो सुयक्खंधा पणवीसं अज्झयणा पंचासीइं उद्देसणकाला पंचासीइं समद्देसणकाला अट्ठारस पयसहस्साइं पदग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासया कडा निबद्धा निकाइया जिणपन्नत्ता भावा आविज्जंति पन्नविज्जंति परूविज्जंति दंसिज्जंति निदंसिज्जंति उवदंसिज्जंति, से एवं आया एवं नाया एवं विण्णाया एवं चरणकरण-परूवणया आघिविज्जंति पन्नविज्जंति परूविजंति दंसिज्जंति निदंसिज्जंति उवदंसिज्जंति, सेत्तं आयारे । [२१६] से किं तं सूयगडे? (२)-सूयगडे णं ससमया सूइज्जति परसमया सूइज्जति ससमयपरसमया सूइज्जतिं जीवा सूइज्जति अजीवा सूइज्जति जीवाजीवा सूइज्जति लोगे सूइज्जति अलोगे सूइज्जति लोगालोगे सूइज्जति, सूयगडे णं जीवाजीव-पुण्ण-पावासव-संवर-निज्जरबंध-मोक्खावसाणा पयत्था सूइज्जंति, समणाणं अचिरकालपव्वइयाणं कुसमय-मोह-मोह-मइमोहियाणं संदेहजाय-सहजबुद्धि-परिणाम-संसइयाणं पावकरमइलमइ-गुण-विसोहणत्थं असीतस्स किरियावादिसयतस्स चउरासीए अकिरियवाईणं सत्तट्ठीए अन्नाणियवाईणं बत्तीसाए वेणइयवाईणं- तिण्हं तेसट्ठाणं अण्णदिट्ठियसयाणं वूहं किच्चा ससमए ठाविज्जति नाणादिद्वंतवयणनिस्सारं सुदु दरिसयंता विविहवित्थराणुगम-परमसब्भाव-गुण-विसिट्ठा मोक्खपहोयारगा उदारा अन्नाणतमंधकार विभूता सेवाणा चेव सिद्धसगइधरुत्तमस्स निक्खोभनिप्पकंपा सुत्तत्था । [दीपरत्नसागर संशोधितः] [58] [४-समवाओ] Page #60 -------------------------------------------------------------------------- ________________ सूयगडस्स णं परित्ता वायणा संखेज्जा अनुओगदारा संखेज्जाओ पडिवत्तीओ संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ । से णं अंगट्ठायाए दोच्चे अंगे दो सुयक्खंधा तेवीसं अज्झयणा तेत्तीसं उद्देसणकाला तेत्तीसं समुद्देसणकाला छत्तीसं पदसहस्साइं पयग्गेणं संखेज्जा अक्खरा अणंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासया कडा निबद्धा निकाइया जिणपन्नत्ता भावा आघविज्जंति पन्नविज्जंति पइण्णग समवाओ दंसिज्जंति निदंसिज्जंति उवदंसिज्जंति, से एवं आया एवं नाया एवं विण्णाया एवं चरण-करण-परूवणया आघविज्जंति पन्नविज्जंति परुविज्जंति दंसिज्जति निदंसिज्जति उवदंसिज्जति, सेत्तं सूयगडे । [२१७] से किं तं ठाणे? (३) - ठाणे णं ससमया ठाविज्जंति परसमया ठाविज्जंति ससमयपरसमया ठाविज्जंति जीवा ठाविज्जति अजीवा ठाविज्जंति जीवाजीवा ठाविज्जंति लोगे ठाविज्जंति अलोगे ठाविज्जंति लोगालोगे ठाविज्जति ठाणे णं दव्व-गुण-खेत्त-काल-पज्जव पयत्थाणं । [२१८] सेला सलिला य समुद्द-सूरभवणविमाण आगर नदीओ । निहिओ पुरिसज्जाया सरा य गोत्ता य जोइसंचाला ।। [२१९] एक्कविहवत्तव्वयं दुविहवत्तव्वयं जाव दसविंहवत्तव्वयं जीवाण पोग्गलाण य लोगट्ठाइं णं च परूवणया आघविज्जंति, ठाणस्स णं परित्ता वायणा संखेज्जा अनुओगदारा संखेज्जाओ पडिवत्तीओ संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ संखज्जाओ संगहणीओ । से णं अंगट्ठयाए तइए अंगे एगे सुयक्खंधे दस अज्झयणा एक्कवीसं उद्देसणकाला एक्कवीसं समुद्देसणकाला बावत्तरिं पयसहस्साइं पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासया कडा निबद्धा निकाइया जिणपन्नत्ता भावा आघविज्जंति पन्नविज्जंति परूविज्जंति दंसिज्जंति निदंसिज्जंति उवदंसिज्जंति से एवं आया एवं नाया एवं विण्णाया एवं चरणकरण-परूवणया आधविज्जति [ पन्नविज्जति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति, सेत्तं ठाणे | [२२0] से किं तं समवाए? (४)-समवाए णं ससमया सूइज्जति परसमया सूइज्जति ससमयपरसमया इज्जत जीवा सूइज्जंति अजीवा सूइज्जंति जीवाजीवा सूइज्जंति लोगे सूइज्जंति अलोगे सूइज्जंति लोगालोगे सूइज्जंति समवाए णं एकादियाणं एगत्थाणं एगुत्तरियपरिवुड्ढीयं दुवालसंगस्स य गणिपिडगस्स पल्लवग्गे समणुगाइज्जइ ठाणगसयस्स बारसविहवित्थरस्स सुयनाणस्स जगजीवहियस्स भगवओ समासणं समोयारे आहिज्जति तत्थ य नाणाविहप्पगारा जीवाजीवा य वण्णिया वित्थरेण अवरे वि य बहुविहा विसेसा नरग-तिरिय- मणुय सुरगणाणं अहारूस्सासलेस - आवास-संख - आयायप्पमाण उववाय-चयणओगाहणोहि-वेयण-विहाण उवओग-जोग इंदिय कसाय विविहा य जीवजोणी विक्खंभुस्सेह-परिरय-प्पमाणं विधिविसेसा य मंदरादीणं महीधराणं कुलगर - तित्थिगए गणहराणं समत्तभरहाहिवाण चक्कीणं चेव चक्कहरहलहराणं य वासाणं य निग्गमा य समाए एए अण्णे य एवमादित्थ वित्थरेणं अत्था समाजसिज्जति । [दीपरत्नसागर संशोधितः] [59] [४- समवाओ] Page #61 -------------------------------------------------------------------------- ________________ समवायस्स णं परित्ता वायणा जाव से णं अंगट्ठाए चउत्थे अंगे एगे अज्झयणे एगे सयक्खंधे एगे उद्देसणकाले एगे समद्देसणकाले एगे चोयाले पदसयसहस्से पदग्गेणं संखेज्जाणि अक्खराणि जाव चरणकरण परूवणया आधविज्जति0, सेत्तं समवाए | [२२१] से किं तं वियाहे? (५)-वियाहे णं ससमया वियाहिज्जति परसमया वियाहिज्जति ससमयपरसमया वियाहिज्जति जीवा वियाहिज्जति अजीवा वियाहिज्जति जीवाजीवा वियाहिज्जंति लोगे वियाहिज्जइ पइण्णग समवाओ अलोगे वियाहिज्जइ लोगालोगे वियाहिज्जइ, वियाणे णं नाणाविह-सुर-नरिंद-रायरिसि-विविहसंसइयपुच्छियाणं जिणेणं वित्थरेण भासियाणं दव्व-गुण-खेत्त-काल-पज्जव-पदेस-परिमाण-जहत्थिभाव-अनगमनिक्खेव-नवप्पमाण-सनिउ-णोवक्कम-विविहप्पगार-पागड-पयंसियाणं लोगालोग-पगासियाणं संसारसमद्द-रूंदउत्तरण-समत्थाणं सुरपति-संपूजियाणं भविय-जणपय-हिययाभिनदयाणं तमरय-विद्धंसनाणं सुदिटुं-दीवभूयईहा-मतिबुद्धि-वद्धनाणं छत्तीससहस्समणूणायणं वागरणाणं दंसणा सुयत्थ बहुविहप्पागारा सीसहियत्थाय गुणहत्था, वियाहस्स णं परित्ता वायणा संखेज्जा अनओगदारा संखेज्जाओ पडिवत्तीओ संखेज्जा वेढा संखेज्जा सिलोगा संखेजओ निज्जुत्तीओ संखेज्जाओ संगहणीओ, से णं अट्ठयाए पंचमे अंगे एगे सुयक्खंधे एगे साइरेगे अज्झयणसते दस उद्देसगसहस्साई दस समुद्देसगसह-स्साइं छत्तीसं वागरणसहस्साई चउरासीई पयसहस्साई पयग्गेणं संखेज्जाइं अक्खराइं अनंता गमा अनंता पज्जवा तसा अनंता थावरा सासया कडा निबद्धा निकाइया जिणपन्नत्ता भावा आघविज्जंति सेत्तं वियाहे । [२२२] से किं तं नायाधम्मकहाओ? (६) नायाधम्मकहास् णं नायाणं नगराई उज्जाणाई चेइआई वणसंडाइं रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ इहलोइयपरलोइया इढिविसेसा भोगपरिच्चाया पवज्जाओ सयपरिग्गहा तवोववहाणाइं परियागा संलेहणाओ भत्तपच्चक्खाइं पाओवगमणाई देवलोगगमणाई सकुल पच्चायती पण बोहिलाभे अंतकिरियाओ आघविज्जति जाव उवदंसिज्जंति नायाधम्मकहास् णं पव्वइयाणं विणयकरण-जिणासामिसासणवरे संजम पईण्ण-पालण-धिइ-मइ-ववसायदुल्लभाणं, तव-नियम-तवोव-हाण-रण-दुद्धरभर-भग्गा-निसहा-निसट्ठाणं, धोरपरीसह-पराजियाणेऽसह-पारद्धरूद्ध-सिद्धलय-मग्ग-निग्गयाणं, विसयसुह-तुच्छ-आसावस-दोस-मच्छियाणं, विराहिय-चरित्त-नाण-दंसणजइगुण-विविह-प्पगार-निस्सार-सुण्णयाणं, संसार-अपार-दुक्ख-दुग्गइ-भव-विविह-परंपरा-पवंचा, धीराण य जिय-परिसह-कसाय-सेण्ण-धिइ-धणिय-संजम-उच्छाह-निच्छियाणं, आराहिय-नाण-दंसण-चरित्त-जोगनिस्सल्ल-सुद्ध-सिद्धलय मग्गमभिमुहाणं सुरभवण-विमाण-सुक्खाइं अणोवमाइं भुत्तूण चिरं च भोगभोगाणि ताणि दिव्वाणि महरिहाणि ततो य कालक्कमच्च्याणं जह य पुणो लद्धसिद्धिमग्गाणं अंतकिरिया चलियाण य सदेव-माणुस्सधीरकरण-कारणाणि बोधण-अणुसासणाणि गुणदोस-दरिसणाणि दिहते पच्चए य सोऊण लोगमण्णो जह य ठिया सासणंमि जर-मरण नासणकरे आराहिय-संजमा य सुरलोगपडिनियत्ता ओवेंति जह सासयं सिवं सव्वदक्खमोक्खं । [दीपरत्नसागर संशोधितः] [60] [४-समवाओ] Page #62 -------------------------------------------------------------------------- ________________ एए अण्णे य एवमादित्थ वित्थरेण य नायाधम्मकहास् णं परित्ता वायणा संखेज्जा अनओगदारा जाव संखेज्जाओ संगहणीओ, से णं अंगट्ठायए छटे अंगे दो सुअक्खंधा एगणतीसं अज्झयणा, ते समासओ दुविहा पन्नत्ता तं जहा- चरित्ता य कप्पिया य, दस धम्मकहाणं वग्गा, तत्थ णं एगमेगाए धम्मकहाए पंच-पंच अक्खाइयासयाई एगमेगाए अक्खाइयाए पंच-पंच उवक्खाइयासयाई एगमेगाए उवक्खाइयाए पंच-पंच अक्खाइयउवक्खाइ-यासयाइं-एवामेव सव्वावरेणं अद्धट्ठाओ अक्खाइय-कोडीओ भवंतीति मक्खायाओ एगणतीसं उद्देसण काला एगणतीसं समद्देसणकाला संखेज्जाइं पयसहस्साई पयग्गेणं प0 संखेज्जा अक्खरा जाव चरण-करण-परूवणया आघविज्जति0, सेत्तं नाया-धम्मकहाओ । [२२३] से किं तं उवासगदसाओ? पइण्णग समवाओ (७)उवासगदसास् णं उवासयाणं नगराइं उज्जाणाई चेइआई वणसंडाइं रायाणो अम्मापियरो समोसरणाई धम्मायकिया धम्मकहाओ इहलोइयपरलोइया इढिविसेसा उवासयाणं च सीलव्वय-वेरमण-गण-पच्चक्खाण-पोसहोववास-पडिवज्जणयाओ सयपरिग्गहा तवोववहाणाई पडिमाओ उवसग्गा संलेहणाओ भत्तपच्चक्खाणाई पाओवगमणाई देवलोगगमणाई सकुलपच्चायाई पण बोहिलाभो अंतकिरियाओ य आघविज्जंति, उवासगदसाणु णं उवासयाणं रिद्धिविसेसा परिसा वित्थर-धम्मसवणाणि बोहि-लाभ-अभिगम-सम्मत्तविसुद्धया थिरत्तं मूलगुणउत्तरगुणाइयारा ठिइविसेसा य बहुवि-सेसा पडिमाभिग्गहग्गहण-पालणा उवसग्गाहियासणा निरुवसग्गा य तवा य विचित्ता सील-व्वय-वेरमणगुण-पच्चक्खाण-पोसहोववासा अपच्छिममारणंतियाऽयसलेहणा-झोसणाहिं अप्पाणं जह य भावइत्ता बहुणि भत्ताणि अणसणाए य छेयइत्ता उववण्णा कप्पवरविमाणुत्तमेसु जह अनुभवंति सुरवरविमाणवरपोंडरीएस सोक्खाइं अणोवमाइं कमेणं भोत्तूण उत्तमाइं तओ आउक्खएणं चुया समाणा जह जिणमयंमि बोहिं लक्षुण य संजमुत्तमं तमरयोघ विप्पमुक्का उति जह अक्खयं सव्वदुक्खमोक्खं, एते अण्णे य एवमाइअत्था वित्थरेण य उवासगदसास् णं परित्ता वायणा संखेज्जा अनओगदारा जाव संखेज्जाओ संगहणीओ, से णं अंगट्ठयाए सत्तमे अंगे एगे सयक्खंधे दस अज्झयणा दस उद्देसणकाला दस समुद्देसणकाला संखेज्जाइं पयसयसहस्साइं पयग्गेणं संखेज्जाइं अक्खराइं जाव एवं चरण-करण-परूवणया आघविज्जति0, सेत्तं उवासगदसाओ । [२२४] से किं तं अंतगडदसाओ? (८) अंतगडसास् णं अंतगडाणं नगराई उज्जाणाई चेइयाई वणसंडाइं रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ इहलोइय-परलोइया इढिविसेसा भोगपरिच्चाया पव्वज्जाओ सयपरिग्गहा तवोवहाणाई पडिमाओ बहविहाओ खमा अज्जवं मद्दवं च सोअं च सच्चसहियं सत्तरसविहो य संजमो उत्तमं च बंभं आकिंचणया तवो चियाओ समिइगुत्तीओ चेव तह अप्पमायजोगो सज्झायज्झाणेण य उत्तमाणं दोण्हपि लक्खणाई पत्ताणं य संजमुत्तमं जियपरीसहाणं चउव्विहकम्मक्खयंमि जह केवलस्स लंभो परयाओ जत्तियो य जह पालिओ मुणिहिं पायोवगओ य जो जहिं जत्तियाणि भत्ताणि छेयइत्ता अंतगडो मुनिवरो तमरयोधिप्पमुक्को मोक्खसुहमनुत्तरं च पत्ता एए अण्णे य एवमाइअत्था वित्थारेणं परूवेई, अंतगडदसास् णं परित्ता वायणा संखेज्जा अनओगदारा जाव संखेज्जाओ संगहणीओ, से णं अंगठ्ठयाए अट्ठमे अंगे एगे सयक्खंधे दस अज्झयणा सत्त वग्गा दस उद्देसणकाला दस [दीपरत्नसागर संशोधितः] [61] [४-समवाओ] Page #63 -------------------------------------------------------------------------- ________________ समुद्देसकाला संखेज्जाइं पयसयसहस्साइ पयग्गेणं संखेज्जा अक्खरा जाव एवं चरण- करण- परूवणया आघविज्जति0, सेत्तं अतगडदसाओ । [२२५] से किं तं अनुत्तरोववाइयदसाओ? (९)-अनुत्तरोववाइयाणं नगराई उज्जाणाई चेइयाइं वणसंडाई रायाणो अम्मापियरो समोसरणाइं धम्मायरिया धम्मकहाओ इहलोइयपरलोइया इड्ढिविसेसा भोगपरिच्चाया पव्वज्जाओ सुयपरिग्गाहा तवोवहाणाइं परियागा संलेहणाओ भत्तपच्चक्खाणाइं पाओवगमणाइं अनुत्तरोववत्ति सुकुलपच्चायाती पुण बोहिलाभो अंतकिरियाओ य अधिविज्जंति अनुत्तरोववातियदसासु णं तित्थकरसमोसरणाई परममंगल्लजगहियाणि जिणातिसा य बहुविसेसा जिणसीसाणं चेव समणगणपवरगंधहत्थीणं थिरजसाणं परिसहसेण्ण- रिउ - बल-पमद्दणाणं तव दित्त चरित्त-नाण- सम्मत्तसार पइण्णग समवाओ विविहप्पगार-वित्थर-पसत्थगुण जोगजुत्ताणं जह य जगहियं भगवओ जारिसा य इड्ढविसेसा देवासुरमाणुसाणं परिसाणं पाउब्भावा य जिणसमीवं जह य उवासंति जिणवरं जह य परिकर्हेति धम्मं लोगगुरू अमरनरसुरगणाणं सोऊण य तस्स भासियं अवसेसकम्म-विसयविरत्ता नरा जहअब्भुवैति धम्ममुरालं संजमं तवं चावि बहुविहप्पगारं जह बहूणि वासाणि अनुचरित्ता आराहि-नाण-दंसण-चरित्तजोगा जिणवयणमणुगय-महिमभासिया जिणयराण हियएणमणुणेत्ता जे य जाहिं जत्तियाणि भत्ताणि छेयइत्ता लद्धूण य समाहिमुत्तमं झाणजोगजुत्ता उववण्णा मुनिवरोत्तमा जह अनुत्तरेसु पावंत ह अनुत्ततरं तत्तं विसयसोक्खं तत्तो य चुया कमेणं काहिंति संजया जह य अंतकिरियं एए अणे य एवमाइअत्था वित्थरेणं अनुत्तरोववाइयदसासु णं परित्ता वायणा संखेज्जा अनुओगदारा [ संखेज्जाओ पडिवत्तीओ संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ] संखेज्जाओ संगहणीओ से अंगट्ठयाए नवमे अंगे एगे सुयक्खंधे दस अज्झयणा तिण्णि वग्गा दस उद्देसणकाला दस समुद्देसणकाला संखेज्जाइं पयसयसहस्साइं पयग्गेणं संखेज्जाणि अक्खराणि [अनंतागमा अनंतापज्जवा परित्ता तसा अनंता थावर सासया कडा निबद्ध निकाइया जिनपन्नत्ता भावा आघविज्जंति पन्नविज्जंति परुविज्जंति दसिज्जंति निंदसिज्जंति उवदंसिज्जंति से एवं आया एवं नाया एवं विण्णाया ] एवं चरण-करणपरूवणया आघविज्जंति पण्णविज्जति जाव उवदंसिज्जति सेत्तं अनुत्तरोववाइयदसाओ । [२२६] से किं तं पण्हावागरणाणि? णं (१०) पण्हावागरणेसु अहुत्तरं पसिणसयं अड्डत्तरं अपसिणसयं अड्डुत्तरं पसिणापसिणसयं विज्जाइसया नागसुवण्णेहिं सद्धिं दिव्वा संवाया आघविज्जंति, पण्हावागरण दसासु ससमय-परसमय-पन्नवय- पत्तेयबुद्ध-विविहत्थ-भासा-भासियाणं अतिसय-गुण-उवसम-नाणप्पगार-आयरियभासियाणं वित्थरेणं वीरमहेसीहिं विविहवित्थर-भासियाणं च जगहियाणं अद्यागंगुट्ठ-बाहु-अ मणिखोमआतिच्च-मातियाणं विविहमहापसिणविज्जा-मणपसिणविज्जा-देवय-पओग पहाणं गुणप्पगा-सियाणं सब्भूयवि-गुणप्पभाव-नरगणमइ-विम्हयकारी अणं अतिसयमतीतकालसमए दमसमतित्थकरुत्तमस्स ठितिकरण-कारणाणं दुरहिगम-दुरवगाहस्स सव्वसव्वण्णुसम्मवस्स अबुहजणविबोहकरस्स पच्चक्खयपच्चयकराणं पण्हाणं विविहगुणमहत्था जिमवरप्पणीया आघविज्जंति, पण्हावागरणेसु णं परित्ता वायणा संखेज्जा अनुओगदारा जाव संखेज्जाओ, संगहणीओ से णं अंगट्ठयाए दसभे अंगे एगे सुयक्खंधे पणयालीसं उद्देसणकाला पणयालीसं समुद्देसणकाला [दीपरत्नसागर संशोधितः] [४- समवाओ] [62] Page #64 -------------------------------------------------------------------------- ________________ संखेज्जाणि पयसयसहस्साणि पयग्गेणं संखेज्जा अक्खरा अनंता गमा जाव चरण-करण-परूवणया आघविज्जति0, सेत्तं पण्हावागरणाई । [२२७] से किं तं विवागसए? (११)-विवागसुए णं सुक्कडदुक्कडाणं कम्माणं फलविवागे आघविज्जति, से समासओ दुविहे पन्नत्ते तं जहा- दुहविवागे चेव सुहविवागे चेव, तत्थ णं दस दुहविवागाणि दस सुहविवागाणि, से किं तं दुहविवागाणि?, दुहविवागेसु णं दुहविवागाणं नगराइं उज्जाणाइं चेइयाइं वनसंडाइं रायाणो अम्मापियरो समोसरणाइं धम्मायरिया धम्मकहाओ नगरगमणाइं संसारपबंधे दुहपरंपराओ य आघविज्जंति सेत्तं दुहविवागाणि । से किं तं सुहविवागाणि? सुहविवागेसु सुहविवागाणं नगराई उज्जाणाई चेइयाई पइण्णग समवाओ वनसंडाई रायाणो अम्मापियरो समोसरणाई धम्मायरिया] धम्मकहाओ इहलोइय-परलोइया इढिविसेसा भोगप-रिच्चाया पव्वज्जाओ सयपरिग्गहा तवोवहाणाइं परियागा संलेहणाओ भत्तपच्चक्खाणाई पाओवगमणाई देवलोगगमणाई सकुलपच्चायाती पण बोहिलाभो अंतकिरियाओ य आघविज्जंति, दुहविवागेस् णं पाणाइवाय-अलियवयण-चोरिक्ककरण-परदार-मेहुण-संसग्गयाए महतिव्व-कसाय-इंदियप्पमाय-पावप्पओय-असुहज्झवसाण-संचियाणं कम्माणं पावगाणं पाव-अनुभागफलविवागा निरयगति-तिरिक्ख-जोणि-बहुविह-वसण-सय-परंपरा-पबद्धाणं मण्यत्तेवि आगायाणं जहा पावकम्मसेसेणं पावगा होति फल-विवागा वहवसणविणास-नासकण्णोठं गुट्ठकरचरण नहच्छेयण जिब्भधेयणं-अंजण-कड ग्गिदाहण-गयचलण-मलणफालणउल्लंबण-सूललयालउडलट्ठिभंजण-तउसीसग तत्ततेल्लकलकलअभिसिंचण-कुंभिपाग-कंपण-थिरबंधण-वेह-वज्झ-कत्तण-पतिभयकरकरपलीवणादिदारुणामि दुक्खाणि अणोवमाणि बहविविहपरंपराण-बद्धा णं मच्चंति पावकम्मवल्लीए, अवेयइत्ता हु नत्थि मोक्खो तवेण धिइ-धणिय-बद्ध-कच्छेण सोहणं तस्स वावि होज्जा | ___एत्तो य सुहविवागेसु सील-संजम-नियम-गुण-तवोवहाणेसू साहूसु सुविहिएसु अणुकंपाऽसयप्पओग-तिकाल-मइविसुद्ध-भत्तपाणाई पयतमणसा हिय-सहनीसेस-तिव्वपरिणाम-निच्छियमई पयच्छिऊणं पओगसुद्धाइं जह य निव्वत्तेति उ बोहिलाभं जह य परित्तीकरेंति नर-निरय-तिरिय-सुरगतिमण-विपुलपरियट्ट-अरति-भय-विसाय-सोक-मिच्छत्त-सेल-संकडं अन्नाणतमंधकार-चिक्खिल्ल-सुदुत्तारं जरमरण-जोणिसंखुभियचक्कवालं सोलसकसाय-सावय-पयंड-चंडं अणाइयं अणवदग्गं संसारसागरमिणं जह य निबंधंति गणेस् जह य अनभवंति सुरगणविमाणसोक्खाणि अणोवमाणि ततो य कालंतरच्चआणं इहेव नरलोगमागयाणं आउ-वउ-वण्ण-रूव-जाति-कुल-जम्म-आरोग्ग-बुद्धि-मेहा-विसेसा मित्तजण-सयण-धण-धन्नविभव-समिद्धिसार-समुदयविसेसा बहुविह कामभोगुब्भवाण सोक्खाण सुहविवागोत्तमेसु, अनुवरयपरंपराणुबद्धा असुभाणं सुभाण चेव कम्माण भासिआ बहुविहा विवागा विवागसुयंमि भगवया जिणवरेणं संवेगकारणत्था अण्णेवि य एवमाइया बहुविहा वित्थरेणं अत्थपरूवणया आघविज्जति । विवागसुअस्स णं परित्ता वायणा संखेज्जा अनुओगदारा जाव संखेज्जाओ संगहणीओ, से णं अंगट्ठयाए एक्कारसमे अंगे वीसं अज्झयणा वीसं उद्देसणकाला वीसं समुद्देसणकाला संखेज्जाइं पयसयसहस्साई पयग्गेणं, संखेज्जाणि अक्खराणि अनंता गमा अनंता पज्जवा जाव एवं चरण-करणपरूवणया आघविज्जति0, सेत्तं विवागसए । आउगं [दीपरत्नसागर संशोधितः] [63] [४-समवाओ] Page #65 -------------------------------------------------------------------------- ________________ [२२८] से किं तं दिद्विवाए? (१२)-दिद्विवाए णं सव्वभावपरूवणया आघविज्जति, से समासओ पंचविहे पन्नत्ते तं जहा- परिकम्मं सत्ताई पव्वगयं अन्ओगे चूलिया । से किं तं परिकम्मे? परिकम्मे सत्तविहे पन्नत्ते तं जहा- सिद्धसेणिया परिकम्मे मणस्ससेणिया परिकम्मे पट्ठसेणिया परिकम्मे ओगाहणसेणिया परिकम्मे उवसंपज्जणसेणिया परिकम्मे विप्पजहणसेणिया परिकम्मे चुयाचुयसेणिया परिकम्मे से किं तं सिद्धसेणियापरिकम्मे? सिद्धसेणियापरिकम्मे चोद्दसविहे पन्नत्ते तं जहामाउयापयाणि एगट्ठियपयाणि पादोहपयाणि आगासपयाणि केउभूयं रासिबद्धं एगगुणं दुगुणं तिगुणं केउभूयं पडिग्गहो संसारपडिग्गहो नंदावत्तं सिद्धावत्तं, सेत्तं सिद्धसेणियापरिकम्मे । पइण्णग समवाओ से किं तं मणुस्ससेणियापरिकम्मे? मणुस्ससेणियापरिकम्मे चोद्दसविहे पन्नत्ते तं जहा- ताई चेव माउयापयाणि जाव नंदावत्तं मणस्सावत्तं, सेत्तं मणस्ससेणिया परिकम्मे अवसेसा परिकम्माई पुट्ठाइयाई एक्कारसविहाई पननत्ताई । इच्चेयाई सत्त परिकम्माई छ ससमइयाणि सत्त आजीवियाणि छ चउक्कणइयाणि सत्त तेरासियाणि एवामेव सपव्वावरेणं सत्त परिकम्मई तेसीति भवंतिति मक्खायाई सेत्तं परिकम्मे । से किं तं सत्ताइं?, सत्ताइं अट्ठासीतिभवंतीतिमक्खायाइं तं जहा- उज्जगं परिणयापरिणयं बहुभंगिय विजयचरियं अनंतरं परंपरं समाणं संजूहं भिण्णं आहच्चायं सोवत्थियं घंट नंदावत्तं बहुलं पुट्ठापुढे वियावत्तं एवंभूयं दुआवत्तं वत्तमाणुप्पयं समभिरूढं सव्वओभदं पण्णासं दुपडिग्गहं इच्चेयाइं बावीसं सत्ताइं छिण्णछेयनइयाणि ससमयसुत्तपरिवाडीए इच्चेयाइं बावीसं सुत्ताई अछिण्णछेयणइयाणिं आजीवियसत्तपरिवाडीए, इच्चेयाई बावीसं सत्ताई तिकनयाणि तेरासियसत्तपरिवाडीए, इच्चेयाई बावीसं सत्ताई चउक्कनइयाणि ससमयसत्तपरिवाडीए, एवामेव सव्वावरेणं अट्ठासीति सुत्ताई भवंतीतिमक्खायाणिं, सेत्तं सुत्ताई । से किं तं पुव्वगए? पुव्वगए चउद्दसविहे पन्नतते तं जहा- उप्पायपुव्वं अग्गेणीयं वीरियं अत्थिणत्थिप्पवायं नाणप्पवायं सच्चप्पवायं आयप्पवायं कम्मप्पवायं पच्चक्खाणप्पवायं विज्जाणप्पवायं अवंझं0 पाणाउं0 किरियाविसालं लोगबिंदसारं उप्पायपुव्वस्स णं दस वत्थू चत्तारि चुलियावत्थू पन्नत्ता अग्गेणियस्स णं पुव्वस्स चोद्दस वत्थू, वारस चूलियावत्थू पन्नत्ता वीरियस्स णं पुव्वस्स अट्ठ वत्थू अट्ठ चूलियावत्थू पन्नत्ता अत्थिणत्थिप्पवायस्स णं पुव्वस्स अट्ठारस वत्थू दस चूलिया वत्थू पन्नत्ता नाणप्पवायस्स णं पुव्वस्स सोलस वत्थू पन्नत्ता कम्मप्पवायस्स णं पव्वस्स तीसं वत्थू पन्नत्ता पच्चक्खाणस्स णं पव्वस्स वीसं वत्थू पन्नत्ता विज्जाणुप्पबायस्स णं पुव्वस्स पनरस वत्थू पन्नत्ता अवंझस्स णं पुवस्स बारस वत्थू पन्नत्ता पाणाउस्स णं पुव्वस्सं तेरस वत्थू पन्नत्ता किरियाविसालस्स णं पुव्वस्स तीसं वत्थू पन्नत्ता लोयबिंदुसारस्स णं पव्वस्स पणवीसं वत्थू पन्नत्ता । [२२९] दस चोद्दस अट्ठारसेव वारस दुवे य वत्थूणि । सोलस तीसा वीसा पन्नरस अनुप्पवायंमि ।। [२३0] बारस एक्कारसमे वारसमे तेरसेव वत्थूणि । [दीपरत्नसागर संशोधितः] [64] [४-समवाओ] Page #66 -------------------------------------------------------------------------- ________________ तीसा पण तेरसमे चोदसमे पन्नवीसाओ ।। [२३१] चत्तारि दुवालस अट्ठ चेव दस चेव चूलवत्थूणि । आतिल्लाण चउण्हं सेसाणं चुलिया नत्थि ।। [२३२] सेत्तं पव्वगए | से कि तं अनुओगे अनुओगे? दुविहे पन्नत्ते तं जहा- मूलपढमाणुओगे य गंडियाणुओगे से किं तं मूलपढमाणुओगे? मूलपढमाणुओगे- एत्थ णं अरहंताणं भगवंताणं पुव्वभवा देवलोगगमणाणि आउं चवणाणि जम्मणाणि य अभिसेया रायवरसिरीओ सीयाओ पव्वज्जाओ तवा य भत्ता केवलनाणुप्पाता तित्थपवत्तणाणि य संघयणं संठाणं उच्चत्तं आउयं वण्णविभातो सीसा गणा गणहरा य अज्जा पवत्तिणीओ संघस्स चउव्विहस्स जं वावि परिमाणं जिण-मणपज्जव-ओहिनाणी सम्मत्त सुयनापइण्णग समवाओ णिणो य वाई अनुत्तरगई य चत्तिया जत्तिया सिद्धा पातोवगता य जे जहिं जत्तियाइं भत्ताइं छेयइत्ता अंतगडा मुनिवरुत्तमा तमरओध-विप्पमुक्का सिद्धिपहमनुत्तरं च पत्ता, एए अन्ने य एवमादी भावा मूलपढमाणुओगे कहिया आघविज्जति पन्नविज्जति परूविज्जंति दंसिज्जंति निदंसज्जंति उवदंसिज्जंति सेत्तं मूलपढमाणुओगे । से किं तं गंडियाणुओगे गंडियाणुओगे? अणेगविहे प० तं०- कुलगरगंडियाओ तित्थगरगंडियाओ गणधरगंडियाओ चक्कहरगंडियाओ दसारगंडियाओ बलदेवगंडियाओ वासदेवगंडियाओ हरिवंसगंडियाओ भद्दबाहगंडियाओ तवोकम्मंगडियाओ चित्तंतरगंडियाओ उस्सप्पिणीगंडियाओ ओसप्पिणगंडियाओ अमर-नर-तिरिय-निरय-गइ-गमण-विविह-परियट्टणाणओगे एवमाइयाओ गंडियाओ आघविज्जति पन्नविज्जंति परूविज्जंति दंसिज्जंति निदंसिज्जंति उवदंसिज्जंति, सेत्तं गंडियाणओगे | से किं त्तं चूलियाओ? जं णं आइल्लाणं चउण्हं पुव्वाणं चूलियाओ, सेसाई पुव्वाई अचूलियाई, सेत्तं चूलियाओ, दिहिवायस्स णं परित्ता वायणा संखेज्जा अन्ओगदारा संखेज्जाओ पडिवत्तीओ संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संगहणीओ। ___ से णं अंगठ्ठयाए बारसमे अंगे एगे सुयखंधे चोद्दस पुव्वइं संखेज्जा वत्थू संखेज्जा चूलवत्थु संखेज्जा पाहुडा संखेज्जा पाहुडपाहुडा संखेज्जाओ पाहुडियाओ संखेज्जाओ पाहुडपाडियाओ संखेज्जाणि पयसयसहस्साणि पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासया कडा निबद्धा निकाइया जिणपन्नत्ता भावा आघविज्जंति पन्नविज्जंति परूविज्जंति दंसिज्जंति निदंसिज्जंति उवदंसिज्जंति, से एवं आया एवं नाया एवं विण्णाया एवं चरण-करण-परूवणया आघविज्जति पन्नविज्जति परूविज्जंति दंसिज्जति निदसिज्जति उवदंसिज्जति सेत्तं दिद्विवाए सेत्तं दुवालसंगे गणिपिडगे। [२३३] इच्चेइयं वालसंगं गणिपिडगं अतीते काले अनंता जीवा आणाए विराहेत्ता चाउरतं संसारकंतारं अनुपरियटिंसु इच्चेतं दुवालसंगं गणिपिडगं पडुप्पण्णे काले परित्ता जीवा आणाए विराहेत्ता चाउरंतं संसारकंतारं अनुपरियटॅति इच्चेइयं दुवालसंगं गणिपिडगं अनागए काले अनंता जीवा आणाए विराहेत्ता चाउरंतं संसारकंतारं अनुपरियट्टिस्संति । [दीपरत्नसागर संशोधितः] [65] [४-समवाओ] Page #67 -------------------------------------------------------------------------- ________________ इच्चेतं दुवालसंगं गणिपिडगं अतीते काले अनंता जीवा आणाए आराहेत्ता चाउरतं संसारकंतारं विईवइंसु एवं पडुप्पण्णे वि, एवं अणागए वि, दुवालसंगे णं गणिपिडगे णं कयाइ नासी कयाइ नत्थि न कयाइ न भविस्सइ भुविं च भवति य भविस्सति य धुवे नितिए सासए अक्खए अव्व अवट्ठिए निच्चे से जहाणामए पंच अत्थिकाया न कयाइ न आसी न कयाइ नत्थि न कयाइ न भविस्संत भुविं च भवंति य भविस्संति य धुवा नितिया सासया अक्खया अव्वया अवट्ठिया निच्चा एवमेव दुवालसंगे गणिपिडगे न कयाइ न आसी न कयाइ नत्थि न कयाइ न भविस्सइ भुविं च भवति य भविस्सइ य धुवे नितिए सासए अक्खए अव्वए अवट्ठिए निचे एत्थ णं दुवालसंगे गणिपिडगे अनंता भावा अनंता अभावा अनंता हेऊ अनंता अहेऊ अनंता कारणा अनंता अकारणा अनंता जीवा अनंता अजीवा अनंता भवसिद्धिया अनंता अभवसिद्धिया अनंता सिद्धा अनंता असिद्धा आघविज्जंति जाव उवदंसिज्जंति, एवं दुवालसंगं गणिपिडगं इति । [२३४] दुवे रासी पन्नत्ता तं जहा जीवरासी अजीवरासी य । पइण्णग समवाओ अजीवरासी दुविहा पन्नत्ता तं जहा- रूविअजीवरासी य अरूविअजीवरासी य । से किं तं अरुविअजीवरासी ? अरुविअजीवरासी दसविहा पन्नत्ता, तं जहा धम्मत्थिकाए जाव धम्मत्थिकायस्सदेसे, अद्धासमए, रूवी अजीवरासी अनेगविहा पन्नत्ता जाव से किं तं अनुत्तरोववाइआ ? | - अनुत्तरोववाइओ पंचविहा पन्नत्ता तं जहा - विजय - वेजयंत - जयंत अपराजित-सव्वट्ठसिद्धिया, सेत्तं अनुत्तरोववाइआ, सेत्तं पंचिदियसंसारसमावण्णा जीवरासी, दुविहा नेरइया पन्नत्ता, तं जहापज्जत्ता य अपज्जत्ता य, एवं दंडओ भाणियव्वो जाव वेमाणियत्ति । इमीसे णं रयणप्पभाए पुढवीए केवइयं ओगाहेत्ता केवइया निरयावासा पन्नत्ता? गोयमा! इमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहेत्त हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्जे अट्ठहत्तरे जोयणसयसहस्से एत्थ णं रयणप्पभाए ढव नेरइयाणं तीसं निरयावाससयसहस्सा भवंतीतिमक्खायं, ते णं नरया अंतो वट्टा बाहिं चउरंसा जाव अभा निरया असुभातो नरएस वेयणाओ एवं सत्तवि भाणियव्वाओ जं जासु जुज्जइ । [ २३५ ] आसीयं बत्तीसं अट्ठवीसं तहेव वीसं च I अट्ठारस सोलसगं अट्ठात्तरमेव बाहल्लं || [२३६] तीसा य पन्नवीसा पन्नरस दसेव सयसहस्साइं । तिण्णेगं पंचूणं पंचेव अनुत्तरा नरगा || [२३७] दोच्चाए णं पुढवीए तच्चाए णं पुढवीए चउत्थीए पुढवे पंचमी पुढवीए छट्टीए पुढवीए सत्तमीए-पुढवीए गाहाहिं भाणियव्वा, सत्तमाए ण पुढवीए पुच्छा० गोयमा! सत्तमाए ढव अट्टुत्तरजोयणसयसहस्साइं बाहल्लाए उवरिं अद्धतेवण्णं जोयणसहस्साइं ओगाहेत्ता हेट्ठा वि अद्धतेवणं जोयणसहस्साइं वज्जेत्ता मज्झे तिसु जोयणसहस्सेसु एत्थ णं सत्तमाए पुढवीए नेरइयाणं पंच अनुत्तरा महइमहालया महानिरया पन्नत्ता तं जहा- काले महाकाले रोरूए महारोरूए अप्पइट्ठाणे नामं पंचमए ते णं नरया वट्टे य तंसा य अहे खुरप्पसंठाणं संठिया जाव असुभा नरगा असुभाओ नरसु वेयणाओ | [दीपरत्नसागर संशोधितः] [66] [४- समवाओ] Page #68 -------------------------------------------------------------------------- ________________ [२३८] केवइया णं भंते! असुरकुमारवासा पन्नत्ता ? गोयमा इमीसे णं रयणप्पभा पुढवी असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहेत्ता हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से एत्थ णं रयणप्पभए पुढवीए चउसट्ठि असुरकुमारा वाससयसहस्सा पन्नत्ता ते णं भवणा बाहिं वट्टा अंतो चउरंसा अहे पोक्खर कण्णिया संठाण - संठिया उक्किण्णंतर- विपुलगंभीर-खात- फलिया अट्टालय-चरिय-दारगोउर-कबाड-तोरण-पडिदुवार-देसभागा जंत-मुसल-मुसुंढि - सतग्धि परिवारिया अउज्झा उडयालकोट्ठयरइया अडयाल-काय-वणमाला लाउल्लोइय महिया गोसीस - सरसरत्तचंदणदद्दर-दिण्णपंचंगुलितला कालागुरु-पवरकुंदुरुक्क तुरुक्क उज्झत-धूव-मधमर्धेत - गंधुद्धयाभिरामा सुगंधिवरगंधागंधिया गंधवट्टियाभूया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मला वितिमिरा विसुद्धा सप्पभा समा सउज्जोया पासाईया दरिसणिज्जा अभिरुवा पडिरुवा एवं जस्स जं कमती तं तस्स जं-जं गाहाहिं भणियं तह चेव वण्णओ- । पइण्णग समवाओ [२३९] चउसट्ठी असुराणं चउरासीइ च होइ नागाणं । बावत्तरि सुवन्नाणं वायुकुमाराण छन्नउति || [२४०] दीवदिसाउदहीणं विज्जुकुमारिदथणियमग्गगणं छण्हंपि जुवलयाणं छावत्तरिमो सयसहस्सा || [२४१] केवइया णं भंते पुढवीकाइयावासा पन्नत्ता ? गोयमा ! असंखेज्जा पुढवीकाइयावासा पन्नत्ता, एवं जाव मणुस्सति । केवइया णं भंते वाणमंतरावासा पन्नत्ता ? गोयमा ! इमीसे णं रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहल्लस्स उवरिं एगं जोयणसयं ओगाहेत्ता हेट्ठा चेगं जोयणसयं वज्जेत्ता मज्झे अट्ठसु जोयणसएस एत्थ णं वाणमंतराणं देवाणं तिरिय-मसंखेज्जा भोमेज्जनगरावाससयसहस्सा पन्नत्ता, ते णं भोमेज्जा नगरा बाहिं वट्टा अंतो चउरंसा एवं जहा भवणवासीणं तहेव नेयव्वा, नवरं पडागमालाउला सुरम्मा पासाईया दरिसणिज्जा अभिरुवा पडिरूवा । केवइया णं भंते! जोइसियाणं विमाणावासा पन्नत्ता ? गोयमा ! इमीसे णं रयणप्पभा पुढवीए बहुसमर-मणिज्जाओ भूमिभागाओ सत्तनउयाइं जोयणसयाई उड्ढं उप्पइत्ता एत्थ णं दसुत्तरजोयणसयबाहल्ले तिरियं जोइसविसए जोइसियाणं देवाणं असंखेज्जा जोइसियविमाणावासा पन्नत्ता, ते णं जोइसियविमाणावासा अब्भुग्गयमूसिय-पहसिया विविहमणिरयणभत्तिचित्ता वाउछु - विजय-वेजयंती-पडाग-छत्तातिछत्तकलिया तुंगा गगणतलमणुलिहंतसिहरा जालंतररयण-पंजरुम्मिलितव्व मणि-कणग-थूभियागा विगसित सयपत्त-पुंडरीयतिलय-रयणड्ढचंद-चित्ता अंतो बहिं च सह तवणिज्ज वालुगा- पत्थडा सुहफासा सस्सिरीयरूवा पासाईया दरिसणिज्जा अभिरुवा पडिरूवा । केवइया णं भंते! वेमाणियावासा प० ? गोयमा ! इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उड्ढं चंदिम-सूरिय- गहगण-नक्खत्त-तारुरूवाणं वीइवइत्ता बहूणि जोयणाणि बहूणिं जोयणसयाणि बहूणि जोयणसहस्साणि बहूणि जोयणसयसहस्साणि बहूओ जोयणकोडीओ बहूओ जोयणकोडाकोडीओ असंखेज्जाओ जोयणकोडाकोडीओ उड्ढं दूरं वीइवइत्ता एत्थ णं वेमाणियाणं देवाणं सोहम्मीसाण-सणंकुमार-माहिंद बंभ-लंतग सुक्क सहस्सार आणय-पाणय-आराणच्चएस गेवेज्जमणुत्तरेसु य चउरासीइं विमाणवाससयसहस्सा सत्ताणउइं सहस्सा तेवीसं च विमाणा भवंतीति मक्खाया, ते णं विमाणा [दीपरत्नसागर संशोधितः] [४- समवाओ] [67] I Page #69 -------------------------------------------------------------------------- ________________ अच्चिमालिप्पभा भासरासिवण्णाभा अरया नीरया निम्मला वितिमिरा विसुद्धा सव्वरयणामया अच्छा सहा लण्हा घट्टा मट्ठा निप्पंका निक्कंकडच्छाया सप्पभा समिरीया सउज्जोया पासाईया दरिसणिज्जा अभिरुवा पडिरुवा । सोहम्मे णं भंते! कप्पे केवइया विमाणवासा पन्नत्ता ? गोयमा ! बत्तीसं विमाणावाससयसहस्सा प0, एवं ईसाणइसु-अट्ठावीसं बारस अट्ठ चत्तारि एयाइं सयसहस्साइं पन्नासं चत्तालीसं छ-एयाइं सहस्साइं आणए पाणए चत्तारि आरणच्चुए तिण्णिएयाणि सयाणि एवं गाहाहिं भाणियव्वं । पइण्णग समवाओ [२४२] बत्तीसट्ठावीसा बारस अट्ठ चउरो सयसहस्सा 1 पण्णा चत्तालीसा छच्च सहस्सा साहस्सारे || [२४३] आणयपाणयकप्पे चत्तारि सयाऽऽरणच्चु तिनि । तिण्णेगं पंचूणं पंचेव अनुत्तरा नरगा || [२४४] एक्कारसुत्तरं हेट्ठिमेसु सत्तुत्तरं च मज्झिम । सयमेगं उवरिम पंचेव अनुत्तरविमाणा || [२४५] नेरइयाणं भंते! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहण्णेणं दस वाससहस्साइं उक्कोसेणं तेत्तीसं सागरोवमाइं ठिई पन्नत्ता, अपज्जत्तगाणं भंते! नेरइयाणं केवइयं कालं ठिई पन्नत्ता ? गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तगाणं भंते नेरइयाणं केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहण्णेणं दस वाससहस्साइं अंतोमुहुत्तूणाई उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तूणाइं । इमीसे णं रयणप्पभाए पुढवीए एवं जाव विजय- वेजयंत- जयंत अपराजियाणं भंते! देवाणं केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहण्णेणं बत्तीसं सागरोवमाइं उक्कोसेणं तेत्तीसं सागरोवमाई, सव्वट्टे अजहण्णणुक्कोसेणं तेत्तीसं सागरोवमाइं ठिई पन्नत्ता । [२४६] कति णं भंते! सरीरा पन्नत्ता ? गोयमा ! पंच सरीरा पन्नत्ता तं जहा- ओरालिए वेव्विए आहारए तेयए कम्मए । ओरालियसरीरे णं भंते कइविहे पन्नत्ते? गोयमा ! पंचविहे पन्नत्ते तं जहाएगिंदियओरालियसरीरे जाव गब्भवक्कंतियमणुस्सपंचिदियओरालियसरीरे य । ओरालियसरीरस्स णं भंते! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! जहणणेणं अंगुलस्स असंखेज्जतिभागं उक्कोसेणं साइरेगं जोयणसहस्सं, एवं जहा ओगाहणासंठाणे ओरालियपमाणं तहा निरवसेसं, एवं जाव मणुस्सेत्ति उक्कोसेणं तिण्णि गाउयाई । कइविहे णं भंते! वेउव्वियसरीरे पन्नत्ते ? गोयमा ! दुविहे पन्नत्ते-एगिंदियवेउव्वियसरीरे य पंचिंदियवेउव्वियसरीरे य, एवं जाव ईसाणकप्पपज्जंतं सणकुमारे आढत्तं जाव अनुत्तरा भवधारणिज्जा जाव तेसिं रयणी - रयणी परिहायइ । आहारयसरीरे णं भंते! कइविहे पन्नत्ते ? गोयमा ! एगाकारे पन्नत्ते, जइ एगाकारे पन्नत्ते किं मणुस्सआहारयसरीरे अमणुस्सआहारयसरीरे? गोयमा! मणुस्स आहारगसरीरे नो अमणुस्स आहारगसरीरे, [दीपरत्नसागर संशोधितः ] [68] [४- समवाओ] Page #70 -------------------------------------------------------------------------- ________________ जइ मणुस्स आहारगसरीरे किं गब्भवक्कंतियमणुस्सआहारगसरीरे समुच्छिममणुस्सआहारगसरीरे? गोयमा! गब्भवक्कंतियमणुस्सआहारयसरीरे नो समुच्छिममणुस्सआहारयसरीरे । जइ गब्भवक्कंतियमणस्सआहारय-सरीरे किं कम्मभूमग-गब्भवक्कंमियमणस्सआहारयसरीरे अकम्मभूमग-गब्भवक्कंतियमणुस्सआहारयसरीरे? गोयमा! कम्मभूमग-गब्भवक्कंतियमणुस्सआहारयसरीरे नो अकम्मभूमगगब्भवक्कंतियमणुस्सआहारयसरीरे ___ जइ कम्मभूमगगब्भवक्कंतियमणुस्सआहारयसरीरे किं संखेज्जावासाउय कम्मभूमगगब्भवक्कंतियमणुस्स-आहारयसरीरे असंखेज्जवासाउयं-कम्मभूमग-गब्भंववकंतियमणुस्सआहारयसरीरे? गोयमा! संखेज्जवासाउय-कम्मभभूमग-गब्बवक्कंतियमणुस्सआहारयसरीरे नो असंखेज्जवासाउयकम्मभूमगगवअभवक्कंतियमणुस्स-आहारयसरीरे । जइ संखेज्जवासाउय-कम्मभूमग-गब्भवक्कंतियमणुस्सआहारयसरीरे पज्जत्तयसंखेज्जवा-साउय-कम्मभूमग-गब्भवक्कंतियमणुस्सआहारयसरीरे अपज्जत्तय-संखेज्जवासाउयकम्मभूमगगब्भ-वक्कं-तियमणुस्सआहारयसरीरे? गोयमा! पज्जत्तय-संखेज्जवासाउय-कम्मभूमगगब्भवक्कंतिमणुस्सआहारय-सरीरे नो अपज्जत्तय-संखेज्जवासाउय-कम्मभूमगगब्भवक्कंतियमणस्सआहारयसरीरे । पइण्णग समवाओ कि जइ पज्जत्तय-संखेज्ज-वासाउय-कम्मभूमग-गब्भवक्कंतियमणुस्सआहारयसरीरे किं सम्मद्दिट्ठि-पज्जत्तयं-संखेज्जवासाउय-कम्म-भूमग-गब्भवक्कंतियमणुस्सआहारयसरीरे मिच्छदिट्ठि-पज्जत्तयसंखेज्जवासाउय-कम्मभूमग-गब्भवक्कं-तियमणुस्सआहारयसरीरे सम्मामिच्छदिट्ठि-पज्जत्तय-संखेज्जवासाउय-कम्मभूमग-गब्भवक्कंतियमणुस्स-आहारयसरीरे? गोयमा! सम्मद्दिट्ठि-पज्जत्तयसंखेज्जवासाउय-कम्मभूमग-गब्भवक्कंतियमणस्सआहारयसरीरे । नो मिच्छदिट्ठि-पज्जत्तय-संखेज्जवासाउय-कम्मभूमगगब्भवक्कंतियमणुस्सआहारयसरीरे नो सम्मा-मिच्छदिहि-पज्जत्तयसंखेज्ज वासाउय-कम्मभूमग-गब्भवक्कंतियमणुस्सआहारयसरीरे । __जइ समद्धिट्ठि-पज्जत्तयं-संखेज्जवासाउय-कम्मभूमग-गब्भवक्कंतियमणुस्सआहारयसरीरे किं संजय-सम्मदिद्विपज्जत्तयं-संखेज्जवासाउय-कम्मभूमग-गब्भवक्कंतियमणस्सआहारयसरीरे असंजय-सम्मद्दिट्ठिपज्जत्तय-संखेज्ज-वासाउय-कम्मभूमग-गब्भवक्कंतियमणुस्सआहारयसरीरे संजयासंजयसम्म-द्दिहिपज्जत्तय-संखेज्जवासाउय-कम्मभूमग-गब्भवक्कंतियमणुस हारयसरीरे? गोयमा! संजयसम्म-द्दिट्ठिपज्जत्तग-संखेज्जवासाउय-कम्म-भूमग गब्भवक्कंतियमणुस्स आहारयसरीरे नोअसंजय-सम्मद्दिहिपज्जत्तय-संखेज्जवासाउय-कम्मभूमग-गब्भवक्कंतियमणुस्साआहारयसरीरे नो संजयासंजय-सम्मद्दिट्ठिपज्जत्तय-संखेज्जावासाउय-कम्मभूमग गब्भवक्कंतियमणुस्सआहारयसरीरे | __ जड़ संजय-सम्मद्दिट्ठि-पज्जत्तय-संखेज्जवासाउय-कम्मभूमग-गब्भ-वक्कंति-यमणुस्सआहारयसरीरे किं पमत्तसंजय-सम्मद्दिठि-पज्जत्तय-संखेज्जवासाउयं-कम्मभूमगगब्भव-क्कंतियमणुस्सआहारयसरीरे अपमत्तसंजय-सम्मद्दिट्ठिपज्जत्तय-संखज्जवासाउय-कम्मभूमग गब्भवक्कंति-यमणुस्सआहारयसरीरे? गोयमा! पमत्तसंजय - सम्मद्दिट्ठिपज्जत्तय - संखेज्जवासाउय- कम्मभूमग- गब्भ-वक्कंतियमणस्सआहारयसरीरे नो अपमत्तसंजय-सम्मद्दिहिपज्जत्तय-संखेज्जवासाउय-कम्मभूमग-गब्भ-वक्कंतियमणुस्साहारयसरीरे । [दीपरत्नसागर संशोधितः] [69] [४-समवाओ] Page #71 -------------------------------------------------------------------------- ________________ पमत्तसजय-सम्मद्दिट्ठिपज्जत्तय-संखेज्जवासाउय-कम्मडूमग-गब्भवक्कंति-यमणुस्स जइ आहारयसरीरे किं इड्ढि पत्तपमत्तसंजय - सम्मद्दिट्ठि-पज्जत्तय-संखेज्जवासाउय-कम्मभूमग-गब्भ-वक्कंतियमणुस्स- आहारयसरीरे अणिड्ढिपत्त- पमत्तसंजय-सम्मद्दिट्ठि-पज्जत्तय-संखेज्जवासाउय-कम्म-भूमग-गब्भवक्कंतियमणुस्सआहारयसरीरे ? गोयमा ! इड्ढिपत्त-पमत्तसंजय सम्मद्दिट्ठी-पज्जत्तय-संखेज्जवा-साउयकम्मभूमग-गब्भवक्कंतियमणुस्सआहारयसरीरे नो अणिढिपत्त- पमत्तसंजयसम्मद्दिट्ठिपज्जत्तय-संखेज्जवासाउय कम्मभूमग-गब्भवक्कंतियमणुस्स आहारयसरीरे । आहारयसरीरे णं भंते! किं संठिए पन्नत्ते ? गोयमा ! समचउरंससंठाणसंठिए पन्नत्ते, आहारय-सरीरस्स केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा जहण्णेणं देसूणा रयणी उक्कोसेणं पडिपुण रयणी । तेयासरीरे णं भंते! कतिविहे पन्नत्ते? गोयमा ! पंचविहे पन्नत्ते - एगिंदियतेयासरीरे य बेइंदियतेयारसरीरे य तेइंदियतेयासरीरे य चउरिंदियतेयासरीरे य पंचेंदियतेयासरीरे य एवं जाव गेवेज्जस्स णं भंते! देवस्स मारणंतियसमुग्धातेणं समोहयस्स तेयासरीरस्स केमहालिया सरीरो गाहणा पन्नत्ता ? गोयमा सरीरप्पमाणमेत्ती विक्खंभबाहल्लेणं आयामेणं जहन्नेणं अहे जाव विज्जाहरसेढीओ उक्कोसेणं अहे जाव अहोलोइया गामा, तिरियं जाव मणुस्स खेत्तं, उड्ढं जाव सयाइं विमाणाइं, एवं अनुत्तरोववाइया वि एवं कम्मयसरीरं पि भाणियव्वं । पइण्णग समवाओ [२४७] कइविहे णं भंते! ओही पन्नत्ते ? गोयमा! दुविहे पन्नत्ते खओवसमिए य एवं सव्वं ओहिपदं भाणियव्वं । [२४८] भवपच्चइए य सीता य दव्व सारीर साय तह वेयणा भवे दुक्खा । अब्भुवगमुक्कमिया निदाए चेव अणिदाए || [२४९] नेरइया णं भंते! किं सीतवेयणं वेदंति उसिणवेयणं वेदंति सीतोसिणं वेयणं वेदंति ? गोयमा! नेरइया० एवं चेव वेयणापदं भाणियव्वं । कइ णं भंते! लेसाओ पन्नत्ताओ? गोयमा ! छ लेसाओ पन्नत्ताओ, तं जहा- किण्हलेस्सा नीललेसा काउलेसा तेउलेसा पम्हलेसा सुक्कलेसा एवं लेसापयं भाणियव्वं । [२५] अनंतरा य आहारे आहाराभोगणाऽवि य | पोग्गला नेव जाणंति अज्झवसाणा य सम्मत्ते ॥ [२५१] नेरइया णं भंते! अनंतराहारा तओ निव्वत्तणया तओ परियाइयणया तओ परिणामणया तओ परियारणया तओ पच्छा विकुव्वणया ? हंता गोयमा ! एवं आहारपदं भाणियव्वं । [२५२] कइविहे णं भंते! आउगबंधे पन्नत्ते? गोयमा ! छव्विहे आउगबंधे पन्नत्ते, तं जहाजाइनामनिधत्ताउके गतिनामनिधत्ताउके ठिइनामनिधत्ताउके पएसनामनिधत्ताउके अनुभागनामनिधत्ताउके ओगाहणानामनिधत्ताउके । नेरइयाणं भंते! कइविहे आउगबंधे प0 ? गोयमा ! छव्विहे पन्नत्ते तं जहा- जातिनाम निधत्ताउके जाव ओगाहणानामनिधत्ताउके एवं जाव वेमाणियत्ति । निरयगई णं भंते! केवइयं कालं विरहिया उववाएणं पन्नत्ता? गोयमा ! जहण्णेणं एक्कं समयं उक्कोसेणं बारसमुहुत्ते, एवं तिरियगई मणुस्साई देवगई । [दीपरत्नसागर संशोधितः] [70] [४- समवाओ] Page #72 -------------------------------------------------------------------------- ________________ सिद्धिगई णं भंते! केवइयं कालं विरहिया सिज्झणयाए पन्नत्ता? गोयमा! जहन्नेणं एक्कं समयं उक्कोसेणं छम्मासे, एवं सिद्धिवज्जा उव्वट्ठणा । इमीसे णं भंते! रयणप्पभाए पढवीए नेरइया केवइयं कालं विरहिया उववाएणं?, एवं उववायदंडओ भाणियव्वो, उव्वट्टणादंडओ वि नेरइया णं भंते! जातिनामनिहत्ताउगं कतिहिं आगरिसेहिं पगरेंति? गोयमा! सिय एक्केण सिय दोहिं सिय तीहिं सिय चउहिं सिय पंचहि सिय छहिं सिय सत्तहिं सिय अट्ठहिं, नो चेव णं नवहिं, सेसाणि वि आउगाणि जाव वेमाणियत्ति । [२५३] कइविहे णं भंते! संघयणे पन्नत्ते? गोयमा! छविहे संघयणे पन्नत्ते, तं जहावइरोसभनारायसंघयणे रिसभनारायसंघयणे नारायसंघयणे अद्धनारायसंघयणे कीलियासंघयणे छेवट्टसंघयणे नेरइया णं भंते! किंसंधयणी? गोयमा! छण्हं संघयणाणं असंघयणी-नेवट्ठी नेव छिरा नेव न्हारू जे पोग्गला अनिट्ठा अकंता अप्पिया असभा अमण्ण्णा अमणामा ते तेसिं असंघयणत्ताए परिणमंति । असुरकुमारा णं भंते! किंसंधयणी पन्नत्ता? गोयमा! छण्हं संघयणाणं असंधयणी-नेवट्ठी नेव छिरा नेव न्हारू जे पोग्गला इट्ठा कंता पिया सभा मणण्णा मणामा ते तेसिं असंघयणत्ताए परिणमंति एवं जाव थणियकुमारत्ति पइण्णग समवाओ पढवीकाइया णं भंते! किसंघयणी पन्नत्ता? गोयमा! छेवट्ठसंधयणी पन्नत्ता, एवं जाव संमच्छिमपंचिंदियतिरिक्खजोणियत्ति, गब्भवक्कंतिया छव्विहसंधयणी, संमच्छिममणस्सा णं छेवट्टसंधयणी गब्भवक्कंतियमणुस्सा छव्विहसंधयणी पन्नत्ता जहा- असुरकुमारा तहा वाणमंतरा जोइसिया वेमाणिया य कइविहे णं भंते! संठाणे पन्नत्ते? गोयमा! छव्विहे संठाणे पन्नत्ते तं जहा- समचउरंसे नग्गोहपरिमंडले साती खुज्जे वामणे हंडे । नेरइया णं भंते! किंसंठाणा पन्नत्ता? गोयमा! हंडसंठाणा पन्नत्ता । असुरकुमारा किं संठाणी प0? गोयमा! समचउरंससंठाणसंठिया पन्नत्ता, एवं जाव थणिय कुमारा, पुढवी मसूरयसंठाणा पन्नत्ता, आऊ थियसंठाणा पन्नत्ता, तेऊ सूइकलालसंठाणा पन्नत्ता, वाऊ पडागसंठाणा पन्नत्ता, वणप्फई नाणासंठाणसंठिया पन्नत्ता, वेइंदिय-तेइंदिय-चउरिंदियसम्मुच्छिम-पंचेंदियतिरिक्खा हुंडसंठाणा पन्नत्ता, गब्भवक्कंतिया छव्विहसंठाणा पन्नत्ता, सम्मुच्छिममणुस्सा हुंडसं-ठाणसंठिया पन्नत्ता, गब्भवक्कंतियाणं मणुस्साणं छव्विहा संठाणा पन्नत्ता, जहा असुरकुमारा तहा वाण-मंतरा जोइसिया वेभाणिया । __ [२५४] कइविहे णं भंते! वेए पन्नत्ते? गोयमा! तिविहे वेए प0- इत्थीवेए परिसवेए नपुंसगवेए । नेरइया णं भंते! कि इत्थीवेया पुरिसवेया नपुंसगवेया पन्नत्ता? गोयमा! नो इत्थिवेया नो पूंवेया नपुंसगवेया प0 [दीपरत्नसागर संशोधितः] [71] [४-समवाओ] Page #73 -------------------------------------------------------------------------- ________________ असुरकुमाराणं भंते! किं इत्थिवेया पुरिसवेया नपुंसगवेया ? गोयमा ! इत्थिवेया पुरिसवेया नो नपुंगवेया जाव थणियत्ति, पुढवि-आउ-तेउ-वाउ-वणप्फइ-वि-ति-चउरिंदिय-संमुच्छिमपंचिदियतिरिक्खसंमुच्छिममणुस्सा नपुंसगवेया, गब्भवक्कंतियमणुस्सा पंचेदियतिरिया य तिवेया, जहा असुरकुमारा तहा वाणमंतरा जोइसिया वेमाणियावि । [२५५] तेणं कालेणं तेणं समएणं कप्पस्स समोसरणं नेयव्वं जाव गणहरा सावच्चा निरवच्चा वोच्छिण्णा जंबुद्दीवे णं दीवे भारहे वासे तीयाए ओसप्पिणीए सत्त कुलगरा होत्था तं जहा- । [२५६] मित्तदामे सुदामे य सुपासे य सययभे I विमलघोसे सुधोसे य महाघोसे य सत्त [२५७] जंबुद्दीवे णं दीवे भारहे वासे तीयाए उस्सप्पिणीए दस कुलगरा होत्था तं जहा- । सयंजले सयाऊ य अजियसेणे अणंतसेणे य I [२५८] कक्कसेणे भीमसेणे महाभीमसेणे य सत्तमे ।। दसरहे सतरहे, जंबुद्दीवे णं दीवे भारहे वासे इमीसे ओसप्पिणीए सत्त [२५९] दढरहे कुलगरा होत्था (तं जहा ) - । [२६] पइण्णग समवाओ (तं जहा ) । ( तं जहा - ) । [२६१] एतेसि णं सत्तण्हं कुलगराणं सत्त भारिआ होत्था ( तं जहा ) | [२६२] चंदजस चंदकंता सुरूव-पडिरूव चक्खुकंता य । सिरिकंता मरुदेवी कुलगरपत्तीण नामाइं || [२६३] जंबुद्दीवे णं दीवे भारहे वासे इमीसे ओसप्पिणीए चउवीसं तित्थगराणं पियरो होत्था [२६४] नामी य जियसत्तू य जियारी संवरे इ य । मेहे घरे पट्टे य महसेणे य खत्तिए || सुग्गीवे दढरहे विण्हू वसुपुज्जे य खत्ति । कयवम्मा सीहसेणे य भाणू विस्ससेणे इ य ।। सूरे सुदंसणे कुंभे सुमित्तविजए समुद्दविजये य । राया य आससेणे सिद्धत्थेच्चय खत्तिए || उदितोदितकुलवंसा विसुद्धवंसा गुणेहिं उववेया । तित्थप्पवत्तयाणं एए पियरो जिणवराणं || [२६८] जंबुद्दीवे णं दीवे भारहे वासे इमीसे ओसप्पिणीए चउवीसं तित्थयराणं मायरो होत्था, [२६५] [२६६] [२६७ ] पढमेत्थ विमलवाहण चक्खुम जसमं चउत्थमभिचंदे । तत्तो य पसेणइए मरुदेवे चेव नाभीय || [२६९] [२७०] [दीपरत्नसागर संशोधितः] मरुदेवा विजया सेणा सिद्धत्था मंगला सुसीमा य । पुहवी लक्खण रामा नंदा विण्हू जया सामा ।। सुजसा सुव्वय अइरा सिरिया देवी पभावई । [72] [४- समवाओ] Page #74 -------------------------------------------------------------------------- ________________ पउमा वप्पा सिवा य वामा तिसला देवी य जिणमाया ।। [२७१] जंबुद्दीवे णं दीवे भरहे वासे इमीसे ओसप्पिणीए चउवीसं तित्थगरा होत्था तं जहाउसभे अजिते [संभवे अभिनंदणे सुमती परमप्पभे सुपासे चंदप्पहे सुविही सीतले सेज्जंसे वासुपुज्जे विमले अनंते धम्मे संती कूंथुं अरे मल्ली मुणिसुव्वए नमी अरिट्ठनेमी पासे] वद्धमाणे य एएसिं चउवीसाए तित्थगराणं चउवीसं पुव्वभविया नामधेज्जा होत्था तं जहा- । [२७२] पढमेत्थ वइरणाभे विमले तह विमलवाहणे चेव । तत्तो य धम्मसीहे सुमित्ते तह धम्ममित्ते य ।। सुंदरबाहू तह दीहबाहू जुगवाहू लट्ठबाहू य I दिण्णे य इंददत्ते सुंदर माहिंदरे चेव || सीहरहे मेहरहे रूप्पी य सुदंसणे य बोद्धव्वे । तत्तो य नंदणे खलु सीहगिरी चेव वीसइमे ॥ अदीणसत्तु संखे सुदसणे नंदणे य बोद्धव्वे । ओसप्पिणीए एए तित्थकराणं तु पुव्वभवा ।। [२७६] एएणि णं चउवीसाए तित्थकराणं चउवीसं सीया होत्था तं0 | [२७७] पइण्णग समवाओ [२७३] [२७४] [२७५] [२७८] [२७९] [२८] [ २८१] [२८२] [ २८३] [२८४] [२८५] [ २८६] [दीपरत्नसागर संशोधितः ] सीया सुदंसणा सुप्पभा य सिद्धत्थ सुप्पसिद्धा य । विजया य वेजयंती जयंती अपराजिया चेव ।। I अरुणप्पभ चंदप्पभ सूरप्पह अग्गिसप्पभा चेव । विमला य पंचवण्णा सागरदत्ता तह नागदत्ता य ।। अभयकर निव्वुतिकरी मनोरमा तह मणोहरा चेव । देवकुरु उत्तरकुरा विसाल चंदप्पभा सीया || एयातो सीयाओ सव्वेसिं चेव जिणवरिंदाणं सव्वजगवच्छलाणं सव्वोतुयसुभए छायाए पुव्विं उक्खित्ता माणुसेहिं साहट्ठरोमकूवेहिं पच्छा वहंति सीयं असुरिंदसुरिंदनागिंदा ॥ चलचवलकुंडलधरा सच्छंदविउव्वियाभरणधारी सुरअसुरवंदियाणं वहंति सीयं जिणिंदाणं || पुरओ वहंति देवा नागा पुण दाहिणम्मि पासम्म । पच्चत्थिमेण असुरा गरुला पुण उत्तरे पासे ।। उसभो य विणीयाए वारवईए अरिट्ठवरनेमी अवसेसा तित्थयरा निक्खंता जम्मभूमीसु ॥ सव्वेवि एगदूसेण निग्गया जिणवरा चउवीसं । न य नाम अण्णलिंगे न य गिहिलिंगे कुलिंगे व ।। एक्को भगवं वीरो पासो मल्ली य तिहिं-तिहिं सहिं भयवंपि वासुपुज्जो छहिं पुरिससएहिं निक्खंत ।। I [73] || [४- समवाओ] Page #75 -------------------------------------------------------------------------- ________________ [२९] उग्गाणं भोगाणं राइण्णाणं च खत्तियाणं च I चउहिं सहस्सेहिं उसभो सेसा उ सहस्सपरिवारा ।। सुमइत्थ निज्जभत्तेण निग्गओ वासुपुज्जो जिणो चउत्थेणं पासो मल्ली वि य अट्ठमेण सेसा उ छट्टेणं ॥ [२८९] एएसि णं चउवीसाए तित्थगराणं चउवीसं पढमभिक्खादया होत्था ( तं जहा )- । सेज्जसे बंभदत्ते सुरिंददत्ते य इंददत्ते य I तत्तो य धम्मसीहे सुमित्ते तह धम्ममित्ते य ।। पुस्से पुणव्वसू पुण्णणंद सुणंदे जये य विजये य । पउमे य सोमदेवे महिंददत्ते य सोमदत्ते य || अपरातिय वीससेणे वीसतिमे होइ उसभसेणे य । दिण्णे वरदत्ते धन्ने बहुले य आणुपुव्वी || एते विसुद्धलेसा जिणवरभत्तीए पंजलिउडा य I तं कालं तं समयं पडिलाभेई जिणवरिंदे || संवच्छरेण भिक्खा लद्धा उसभेणं लोगनाहेण । सेसेहिं बियदिवसे लद्धाओ पढमभिक्खाओ || उसभस्स पढमभिक्खा खोयरसो आसि लोगणाहस्स । पइण्णग समवाओ [२८७] [२८८] [२९१] [२९२] [२९३] [२९४] [२९५] [२९८] साणं परमन्नं अमरससोवमं आसि || सव्वेसिंपि जिणाणं जहियं लद्धाओ पढमभिक्खातो । तहियं वसुधाराओ सरीरमेत्तीओ वुट्ठाओ || [२९७] एतेसि णं चउवीसाए तित्थगराणं चउवीसं चेइयरुक्खा होत्था ( तं जहा ) - I नग्गोह- सत्तिवण्णे साले पियए पियंगु छत्ताहे । सिरिसे य नागरुक्खे माली य पिलंखुरुक्खे य ।। तेंदुग पाडल जंबू आसोत्थे खलु तहेव दधिवणे । नंदीरूक्खे तिलए य अंबयरूक्खे असोगे य || चंपय वउले य तहा वेडसिरूक्खे घाईरूक्खे । साले य वड्ढमाणस्स चेइयरुक्खा जिणवराणं ॥ बत्तीस घणूइं चेइयरूक्खो य वद्धमाणस्स I निच्चोउगो आसोगो ओच्छण्णो सालरूक्खेणं ।। तिण्णे व गाउयाइं चेइयरुक्खो जिणस्स उसभस्स । सेसाणं पुण रुक्खा सरीरतो बारसगुणा उ || सच्छत्ता सपडागा सवेड्या तोरणेहिं उववेया । सुरअसुरगरुलमहिया चेइयरुक्खा जिणवराणं || [३०४] एतेसि णं चउवीसाए तित्थगराणं चउवसं पढमसीसा होत्था ( तं जहा ) - । पढमेत्थ उसभसेणे बीए पुण होइ सीहसेणे उ । [ ३०५ ] [दीपरत्नसागर संशोधितः ] [74] [२९६] [२९९] [300] [308] [303] [303] [४- समवाओ] Page #76 -------------------------------------------------------------------------- ________________ चारू य वज्जणाभे चमरे तह सव्वते विदब्भे ।। [३0६] दिण्णे वाराहे पुण आणंदे गोथुभे सुहम्मे य मंदर जसे अरिहे । चक्काउह सयंभु कुंभे य इदं कुभे य सुभे वरदत्ते दिण्ण इंदभूती य || [३0७] उदितोदितकुलवंसा विसुद्धवंसा गुणेहि उववेया । तित्थप्पवत्तयाणं पढमा सिस्सा जिणवराणं ।। [30८] एएसि णं चउवीसाए तित्थगराणं चउवीसं पढमसिस्सिणीओ होत्था (तं जहा)- | [30९] बंभी फग्गू सम्मा अतिराणी कासवी रई सोमा । सुमणा वारुणि सुलसा धारिणि धरणी य धरणिधरा।। [३१0] पउमा सिवा सुई अंजू भावियप्पा य रक्खिया । बंधू-पप्फवती चेव अज्जा धणिला य आहिया ।। [३११] जक्खिणी पुप्फचूला य चंदणज्जा य आहिया उदितोदितकुलवंसा | विसुद्धवंसा गणेहि उववेया तित्थप्पवत्तयाणं पढमा सिस्सी जिणवराणं [३१२] जंबुद्दीवे णं दीवे भरहे वासे इमीसे ओसप्पिणीए बारस चक्कवट्टिपियरो होत्था (तं जहा) - | [३१३] उसभे सुमित्तविजए समुद्दविजए य अस्ससेणे य । विस्ससेणे य सूरे सुदंसणे कत्तवीरिए य ।। पइण्णग समवाओ [३१४] पउमुत्तरे महाहरी विजए राया तहेव य । वम्हे बारसमे वृत्ते पिउनामा चक्कवट्टीणं ।। [३१५] द्दीवे णं दीवे भरहे वासे इमाए ओसप्पिणीए बारस चक्कवट्टिमायरो होत्था, सुमंगला जसवती भद्दा सहदेवी अइर सिरि देवी । तारा जाला मेरा वप्पा चलणी अपच्छिमा ।। [३१६] जंबुद्दीवे णं दीवे भरहे वासे इमाए ओसप्पिणीए बारस चक्कवट्टी होत्था तं0 । [३१७] भरहो सगरो मधवं सणंकमारो य रायस लो । संती कुंथ य अरो हवइ सभूमो य कोरव्वो ।। [३१८] नवमो य महापउमो हरिसेणो चेव रायसठूलो । जयनामो य नरवई बारसमो बंभदत्तो य ।। [३१९] एएसि णं बारसण्हं चक्कवट्टीणं बारस इत्थिरयणा होत्था तं जहा- | [३२0] पढमा होइ सुभद्दा भद्दा सुणंदा जया य विजया य कण्हसिरी सूरसिरी । पउमसिरी वसुंधरा देवी लच्छिमई कुरुमई इत्थिरयणाण नामाई ।। [३२१] जंबुद्दीवे णं दीवे भरहे वासे इमीसे ओसप्पिणीए नव बलदेव-वासुदेवपितरो होत्था (तं जहा)- | [३२२] पयावती य बंभे रोद्दे सोमे सिवेति य । __महसिहे अग्गसिहे दसरह नवमे य वसुदेवे ।। [दीपरत्नसागर संशोधितः] [75] [४-समवाओ] Page #77 -------------------------------------------------------------------------- ________________ [३२३] जंबुद्दीवे णं दीवे भरहे वासे इमीसे ओसप्पिणीए नव वासुदेवमायरो होत्था (तं जहा)- | [३२४] मियावई उमा चेव पहवी सीया य अम्मया । लच्छिमती सेसवती केकई देवई इय ।। [३२५] जंबुद्दीवे णं दीवे भरहे वासे इमीसे ओसप्पिणीए नव बलदेवमायरो होत्था (तं जहा)- | [३२६] भद्दा तह सुभद्दा य सप्पभा य सदसणा विजया य वेजयंती । जयंती अपराइया नवमिया रोहिणी बलेदेवाण मायरो ।। [३२७] जंबुद्दीवे णं दीवे भरहे वासे इमाए ओसप्पिणीए नव दसारमंडला होत्था तं जहाउत्तमपुरिसा मज्झिमपुरिसा पहाणपुरिसा ओयंसी तेयंसी वच्चंसी जसंसी छायंसी कंता सोम सुभगा पियदंसणा सुरूवा सुहसीला सुहाभिगमा सव्वजण-नयण-कंता ओहबला अतिबला महाबला अणिहता अपराया सत्तु-भद्दणा रिपुसहस्स-माण-महणा साणुक्कोसा अमच्छरा अचवला अचंडा मिय-मंजुल-पलावहसिया गंभीर-मधुर-पडिपुण्णा-सच्चवयणा अब्भुवगयवच्छला सरण्णा लक्खण-वंजण-गुणोववेया माणुम्माणपमाण-पडिपुण्ण-सुजात-सव्वंग-सुंदरंगा ससि-सोमागार-कंत-पिय-दंसणा अमसणा पयंडदंडप्पयार - गंभीर-दरिसणिज्जा तालद्धओव्विद्ध-गरुल-केऊ महावणु-विकड्ढगा महासत्तसागरा दुद्धरा धणुद्धरा धीरपुरिसा जुद्धकित्तिपुरिसा विउलकुल-समुभवा महारयण-विहाडगा अद्धभरहसामी सोमा रायकुलवंसतिलया अजिया अजियरहा हलमसल-कणग-पाणी संख-चक्क-गय-सत्ति-नंदगधरा पवरुज्जल-सक्कंत-विमल-गोथभ-तिरीडपइण्णग समवाओ धारी कुंडल-उज्जोइयाणणा पुंडरीय-नयणा एकावलिकंठलइयवच्छा सिरिवच्छ-सुलंछणा वरजसा सव्वोउयसुरभि-कुसुम-सुरइत-पलंबसोभंत-कंत-विकसंत-चित्त-वरमाल-रइयवच्चा अट्ठसय-विभत्त-लक्खण-पसत्थसुंदर-विरइयं-गमंगा मत्तगयवरिंद-ललिय-विक्कम-विलसियगई सारय-नवथणियमधुर-गंभीर-कोंचनिग्धोसदुंदुभिसरा कडिसुत्तगनील-पीय-कोसयवाससा पवरदित्ततेया नरसीहा नरवई नरिंदा नरवसभा मरुयवसभकप्पा अब्भहियं राय-तेय-लच्छीए दिप्पमाणा नीलग-पीतग-वसणा दुवे-वे रामकेसवा भायरो होत्था तं जहा- । [३२८] तिविढू य [दुविढू य सयंभू पुरिसुत्तमे । पुरिससीहे तह पुरिसपुंडरीए दत्ते नारायणे] कण्हे ।। अयले [विजए भद्दे स्प्पभे य सदसणे । आणंदे नंदणे पउमे] रामे यावि अपच्छिमे ।। [३२९] एतेसि णं नवण्हं बलदेव-वासुदेवाणं पुव्वभविया नव-नव नामधेज्जा होत्था (तं जहा)- | [३३0] विस्सभूई पव्वयए धणदत्त समद्दत्त सेवाले । वपियमित्त ललियमित्ते पुणव्वसू गंगदतते य ।। [३३१] एयाइं नामाइं पुव्वभवे आसि वासुदेवाणं । एत्तो बलदेवाणं जहक्कम कित्तइस्सामि ।। [३३२] विसनंदी सुबंध य सागरदत्ते असोगललिए य । [दीपरत्नसागर संशोधितः] [76] [४-समवाओ] Page #78 -------------------------------------------------------------------------- ________________ वाराह धम्मसेणे अपराइय रायललिए य ।। [३३३] एतेसि णं नवण्हं वासुदेवाणं पव्वभविया नव धम्मायरिया होत्था (तं जहा)- | - [३३४] संभूत सुभद्दे सुदंसणे य सेयंसे कण्हं गंगदत्ते य । सागरसमुद्दनामे दुमसेणे य नवमए । [३३५] एते धम्मायरिया कित्तीपरिसाण वासुदेवाणं । पव्वभवे आसिण्हं जत्थ निदाणाइअं कासी य ।। [३३६] एएसि णं नवण्हं वासुदेवाणं पुव्वभवे नव निदाणभूमिओ होत्था (तं जहा)- | [३३७] महरा य [कणगवत्थू सावत्थी पोयणं च रायगिहं । कायंदी कोसंबी मिहिलपुरी] हत्थिणपुरं च ।। [३३८] एतेसि णं नवण्हं वासुदेवाणं नव नियाणकारणा होत्था (तं जहा)- | [३३९] गावी जुवे [य संगामे इत्थी पराइयो रंगे । भज्जाणुराग गोट्ठी परइड्ढी] माइया इय ।। [३४0] एएसि णं नवण्हं वासुदेवाणं नव पडिसत्तू होत्था (तं जहा)- । [३४१] अस्सग्गीवे तारए भेरए महकेढवे निसंभे य । बलिपहराए रणे तह रावणे य नवमे जरासंधे ।। [३४२] एए खलु पडिसत्तू [कित्तपरिसाण वासुदेवाणं । सव्वे वि चक्कजोही सव्वे वि हया] सचक्केहिं ।। [३४३] एक्को य सत्तमाए पंच य छट्ठीए पंचमा एक्को । पइण्णग समवाओ एक्को य चउत्थीए कण्हो पण तच्चपढवीए ।। [३४४] अणिदाकडा रामा सव्वेवि य केसवा नियाणकडा । उड्ढंगामी रामा केसव सव्वे अहोगामी ।। [३४५] अद्वतकडा रामा एगो पण बंभलोयकप्पंमि । एक्का से गब्भवसही सिज्जिस्सइ आगमेस्साणं ।। [३४६] जंबुद्दीवे णं दीवे एरवए पासे इमीसे ओसप्पिणीए चउवीसं तित्थगरा होत्था (तं जहा)- | [३४७] [३४८] [३४९] चंदाननं सुचंदं च अग्गिसेणं च नंदिसेणं च । इसिदिण्णं वयहारिं वंदिमो सामचंद च ।। वंदासि जुत्तिसेणं अजियसेणं तहेव सिवसेणं । बद्धं च देवसम्म सययं निक्खित्तसत्थं च ।। असंजलं जिणवसहं वंदे य अणंतय अभियणाणि । उवसंतं च धुयरयं वंदे खल् ग्त्तिसेणं च ।। अतिपास च सुपासं देवेसरवंदियं च मरुदेवं । निव्वाणगयं च धरं खीणद्हं सामकोट्टं च ।। जियरागमग्गिसेणं वंद खीणरयमग्गिउत्त य । [३५0] [३५१] [दीपरत्नसागर संशोधितः] [77] [४-समवाओ] Page #79 -------------------------------------------------------------------------- ________________ वोक्कसियपेज्जदोसं च वारिसेणं गयं सिद्धि ।। [३५२] जंबद्दीवे णं दीवे भरहे वासे आगमेस्साए उस्सप्पिणीए सत्त कुलकरा होत्था (तं जहा)- | [३५३] मित्तवाहणे सुभूमे य सप्पभे य सयंपभे । दत्ते सहमे सुबंधू य आगमेस्साण होक्खति ।। [३५४] जंबुद्दीवे णं दीवे भरहे वासे आगमिस्साए ओसप्पिणीए दस कुलगरा भविस्संति त जहा- विमलवाहणे सीमंकरे सीमंदरे खेमंकरे खेमंधरे दढधणू दसधणू सयधणू पडिसूई संमुइत्ति जंबुद्दीवे णं दीवे भरहे वासे आगमिस्साए उस्सप्पिणीए चउवीसं तित्थगरा भविस्संति तं जहा - | [३५५] महापउम्मे सूरदेवे सुपासे य सयंपभे । सव्वाणभई अरहा देवउत्ते य होक्खति ।। [३५६] उदए पेढालपुत्ते य पोट्टिले सतएति य । मुणिसुव्वए य अरहा सव्वभावविदू जिणे ।। [३५७] अममे निक्कसाए य निप्प्लाए य निम्ममे । चित्तउत्ते समाही य आगमिस्साए होक्खड़ ।। [३५८] संवरे अणियट्ठी य विजए विमलेति य । देवोववाए अरहा अनंतविजए ति य ।। [३५९] एए वुत्ता चउवीसं भरहे वासम्मि केवली । आगमेस्साण होक्खंति धम्मतित्थस्स देसगा ।। पइण्णग समवाओ [३६0] एतेसि णं चउवीसाए तित्थगराणं पुव्वभविया चळवीसं नामधेज्जा भविस्संति होत्था (तं जहा)- | [३६१] सेणिय सुपास उदए पोट्टिल अणगारे तह दढाऊ य| कत्तिय संखे य तहा नंद सनंदे सतए य बोद्धव्वा ।। [३६२] देवई च्चेव सच्चइ तह वासुदेव बलदेवे । रोहिणि सुलसा चेव तत्तो खलु रेवई चेव ।। [३६३] तत्तो हवइ मिगाली बोद्धव्वे खल तहा भयाली य । दीवायणे य कण्हे तत्तो खल् नारएचेव ।। [३६४] अंबडे दारुमडे य साई बुद्धे य होइ बोद्धव्वे । उस्सप्पिणी आगमेस्साए तित्थगराणं तु पुव्वभवा ।। [३६५] एतेसि णं चउवीसाए तित्थगराणं चउवीसं पियरो भविस्संति चउवीसं मायरो भविस्संति चउवीस पढमसीसा भविस्संति चउवीसं पढमसिस्सिणीओ भविस्संति चउवीसं पढमभिक्खादा भविस्संति चउवीसं चेइयरुक्खा भविस्संति, जंबुद्दीवे ण दीवे भरहे वासे आगमेस्साए उस्सप्पिणीए बारस चक्कवट्टी भविस्संति (तं जहा) - | __ [३६६] भरहे य दीहदंते गूढदंते य सुद्धदंते य । सिरिउत्ते सिरिभई सिरिसोमे य सत्तमे ।। [दीपरत्नसागर संशोधितः] [78] [४-समवाओ] Page #80 -------------------------------------------------------------------------- ________________ [३६७] पउमे य महापउमे विमलवाहणे विपलवाहणे चेव । रिढे बारसमे वुत्ते आगमेसा भरहाहिवा ।। [३६८] एएसि णं बारसण्हं चक्कवट्टीणं बारस पियरो भविस्संति बारस मायरो भविस्संति बारस इत्थीरयणा भविस्संति । जंबुद्दीवे णं दीवे भरहे वासे आगमिस्साए उस्सप्पिणीए नव बलदेव-वासुदेव-पियरो भविस्संति नव वासुदेवमायरो भविस्संति नव बलदेवमायरो भविस्संति नव दसारमंडला भविस्संति तं जहा- उत्तमपुरिसा मज्झिमपुरिसा पहाणपुरिसा ओयंसी तेयंसो एवं सो चेव वण्णओ भाणियव्वो जाव नीलग-पीतगवसणा दुवे-दुवे रामकेसवा भायरो भविस्संति (तं जहा)- | [३६९] नंदे य नंदमित्ते दीहबाहू तहा महाबाहू । अइबले महाबले बलभद्दे य सत्तमे ।। [३७0] दुविठू य तिविद् य आगमेसाण वण्हिणो जयंते विजए भद्दे । सुप्पभे य सुदंसणे आणंदे नंदणे पउमे संकरिसणे य अपच्छिमे।। [३७१] एएसि णं नवण्हं बलदेव-वासुदेवाणं पुव्वभविया नव नामधेज्जा भविस्संति नव धम्मायरिया भविस्संति नव नियाणभूमीओ भविस्संति नव नियाणकारणा भविस्संति नव पडिसत्तू भविस्संति (तं जहा)- | [३७२] तिलए य लोहजंधे वइरजंधे य केंसरी पहराए । अपराइए य भीमे महाभीमे य स्रगीव ।। [३७३] एए खलुं पडिसत्तू कित्तूपुरिसाण वासुदेवाणं । पइण्णग समवाओ सव्वेवि चक्कजोही हम्मिहिंति सचक्केहिं ।। [३७४] जंबुद्दीवे णं दीवे एरवए वासे आगमिस्साए उस्सप्पणीए चउवीसं तित्थकरा भविस्संति (तं जहा)- | [३७५] समंगले य सिद्धत्थे निव्वाणे य महाजसे । धम्मज्झए य अरहा आगमिस्साण होक्खई ।। [३७६] सिरिचंदे पप्फकेऊ महाचंदे य केवली । सयसागरे य अरहा आगमिस्साण होक्खड़ ।। [३७७] सिद्धत्थे पुण्णघोसे य महाघोसे य केवली । सच्चसेणे य अरहा आगमिस्साण होक्खइ ।। [३७८] सूरसेणे य अरहा महासेणे य केवली । सव्वाणंद य अरहा देवउते य होक्खड़ ।। [३७९] सुपासे सुव्वए अरहा अरहे य सुकोसले । अरहा अनंतविजए आगमिस्साण होक्खड़ ।। [३८०] विमले उत्तरे अरहा अरहा य महाबले । देवाणंदे य अरहा आगमिस्साणं होक्खड़ ।। [३८१] एए वृत्ता चउव्वीसं एरवयम्मि केवली । [दीपरत्नसागर संशोधितः] [79] [४-समवाओ] Page #81 -------------------------------------------------------------------------- ________________ आगमिस्साण होक्खंति धम्मतित्थस्स देसगा / / [382] बारस चक्कवट्टी भविस्संति बारस चक्कवट्टिपियरो भविस्संति बार मायरो भविस्संति बारस इत्थीरयणा भविस्संति नव बलदेवे-वासुदेवपियरो भविस्संति नव वासुदेवमायरो भविस्संति नव बलदेवमायरो भविस्संति नव दसारमंडला भविस्संति उत्तमपुरिसा मज्झिम-पुरिसा पहाणपुरिसा जाव दुवे-दुवे रामकेसवा भायरो भविस्संति नव पडिसत्तू भविस्संति नव पुव्वभवनामधेज्जा नव धम्मायरिया नव नियाणभूमीओ नव नियाणकारणा आयाए एरवए आगमिस्साए भाणियव्वा एवं दोसुवि आगमिस्साए भाणियव्वा / [383] इच्चेयं एवमाहिज्जति तं जहा- कुलगरवंसेति य एवं तित्थगरवंसेति य चक्कवट्टिवंसेति य दसारवंसेति य गणधरवंसेति य इसिवंसेति य जतिवंसेति य मुणिवंसेति य सुतेति वा सुतंगेति वा सुयसमासेति वा सुयखंधेति वा समाएति वा संखेति वा समत्तमंगमक्खायं अज्झयणं - त्ति बेमि / 0 पड़ण्णग समवाओ समत्तो 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च पइण्णग समवाओ समत्तो || 4 | चउत्थं अंगसुतं-समवाओ समत्तो [दीपरत्नसागर संशोधितः] [80] [४-समवाओ]