Book Title: Aagam Manjusha 41A Mulsuttam Mool 02 A OhNijjutti
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003942/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ namo namo निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः On ळिने -आगममंजूषा [41/1] ओहनिज्जुत्ति * संकलन एवं प्रस्तुतकर्ता * मुनि दीपरत्नसागर M.Com. M.Ed. Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् ॥ ये आगम-मंजूषा का संपादन आजसे 70 वर्ष पूर्व अर्थात् वीर संवत 2468, विक्रम संवत-1998, I.sa.1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागरसरिजी म.सा.ने किया था। आज तक उन्ही के प्रस्थापित-मार्ग की रोशनी में सब अपनी-अपनी दिशाए~ ढूंढते आगे bar3ह रहे हैं। हम 70 साल के बाद आज I.sa.-2012,विक्रम संवत-2068,वीर संवत-2538 में वो ही आगम-मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम " OnLine-आगममंजूषा " नाम से प्रस्तुत कर रहे हैं। * मूल आगम-मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * [1]आवश्यक सूत्र-(आगम-40) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ नियुक्ति भी सामिल की गई है। [2]जीतकल्प सूत्र-(आगम-38) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है। [3]जीतकल्प सूत्र-(आगम-38) का वैकल्पिक सूत्र जो "पंचकल्प" है, उनके भाष्य को यहा~ सामिल किया गया तिच् [4] "ओघनियुक्ति"-(आगम-41) के वैकल्पिक आगम "पिंडनियुक्ति" को यहा~ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [5] "कल्प(बारसा)सूत्र" को भी मूल आगममंजूषा में सामिल किया गया है। -मुनि दीपरत्नसागर मुनि दीपरतसागर : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-आगममंजूषा डते:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ नमो अरहताणं णमो सिदाणं णमो आयरियाणं णमो उवज्झायाणं णमो लोए सबसाहूर्ण ' एसो पंचनमुक्कारो, सबपावप्पणासणो । मंगलाणं च सवेसि, बाजामा पढम हबै मंगलं ॥ 1 ॥ (दुविहोवकमकालो सामायारी अहाउयं चेव । सामायारी तिविहा ओहे दसहा प्य्विभागे॥1॥ नवमयपच्चक्खाणाभिहाणपुवस्स तिय्व्स्थूओ। वीसैमपाहुडाओ तओ इहानीणिया जइया ॥ 2 ॥ सो उ उवक्कमकालो तयत्यनिविग्यसिक्खणत्थं च । आईय कयं चिय पुणो मंगलमारंभये तं च ॥3॥प्र्.) अरहते वंदिता चौदसपुत्री नहेब द्स्पुत्री। एकारसंगसुत्तत्वधारए सव्वसाहू y॥1॥ ओहेण उ निजुत्ति वुच्छं चरणकरणाणुओगाओ । अप्पक्खरं महत्थं अणुग्गहत्थं सुविहियाणं ॥ 2 ॥ ज्म्म्। ओहे पिंड समासे संखेवे चेव होति एग्त्त्त्था। निजुत्तत्ति य अत्था जं बद्धा तेण निजुत्ती ॥1bhaassyN ॥ vaya समणधम्म संजम वेयावचं च ब्ण्भ्गुत्तीओ। नाणाइतियं तव कोहनिम्गहाई चरणमेयं ॥ 2 ॥ पिंडविसोही समिई भावण पडिमा य ईदिय्निरोहो। पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु ॥ 3 ॥ चोदगवयर्ण छट्ठी संबंधे कीस न हबह विभ्त्ती?| तो पंचमी उ भणिया किमस्थि अनेऽवि अणुओगा? ॥ 4 ॥ चत्तारि उ अणुओगा चरणे धम्म गणियाणुओगे y। दवियाणुजोगे य तहा अहकम ते महिड्ढीया ॥ 5 ॥ सविसयबलवत्तं पुण जजइ तहविअ महिड्ढिओं च्र्न्न्ण्। चारित्तरक्खणट्ठा जेणिअरे तिन्नि अणुओगा ॥ 6 ॥ चरणपडिवत्तिहेउं ध्म्म्खाकाल्दिक्ख्माईआ। दविए दंसणसुद्धी दंसणसुद्धस्स चरणं तु ॥7॥jh रण्णो विसएसुं वयरे कणगे अ रयय लोहे a। चत्तारि आगरा खलु चउण्ह पुत्ताण ते दिन्ना ॥ 8 ॥ चिता लोहागरिए पडिसेहं सो उ कुणै लोहस्स । वयराईहि अगहणं करिति लोहस्स तिन्नियरे ॥ 9 ॥ एवं चरणमि ठिओ करेइ गहणं विहीइ इय्रेसि। एएण कारणेणं हवै उ चरणं महड्ढीअं ॥ 10 ॥ अप्पक्खरं महत्थं mahakkhara'ppattha dosu'vi mhtthN| dosu'vi अप्पं च तहा भणि सत्यं चउविषयं ॥ 1 ॥ सामायारी आहे नायज्झयणा य दिडिवाओं या लोइअकप्पासाई अणुकमा कारगा चुरो॥2॥ bAlAINa'NukaMpA संखडिकर. | कमि होअगारीणं । ओमे य बीयभरण्णा दिगंजणवयस्स ॥ 3 ॥ भाग एवं बेरोहिं इमा अपावमाणाण पविभागं तु sAhuNa'NukaMpaTThA उपाइहा ओह्निज्जुत्ती॥4आभास्स्य्॥पाद्द्ल्ह्न्न्ण् चार पिंडं उवहिपमाणं annaayynnvj। पडिसेवणमालोअण जह य विसोही सुबिहियाणं ॥ 3 ॥ आभोग मग्गण गवसणा य ईहा अपोह प्द्दिलेहा। पेक्खण निरिक्खणाविय आलोय पलोयणेगट्ठा ॥ 4 ॥ पडिलेहओ य पडिलेहणा य पडिलेहियचयं चेव । कुंभाइसु जह तितर्य परूवणा एवमियपि ॥ 5 ॥ एगो व अणेगो वा दुविहा पडिलेहगा समासेणं । ते दुविहा नाया निकारणिआ य कार्न्निआ॥6॥ असिवाई कारणिआ निक्कारणिआ य च्क्क्)भाई। तत्थेगं कारणिअं वोच्छं ठप्पा उ तिन्नियरे ॥ 7 ॥ असिवे ओमोयरिए रायभए खुहिअ उत्तमढे a। फिडिअ गिलाणाइसए(ma0 णे असेस) देवया चेव आयरिए ॥ 8 ॥ संवच्छरबारसएण होही असिवंति ते तओ न्निति। सुत्तत्थं कुवंता ऐसयमाईहि नाऊण ॥ 15 ॥ भा0| ऐसेस देवया वा निमित्तगहणं सर्य व सीसो वा। परिहाणि जाव पत्तं निग्गमणि गिलान्न्प्द्दिब्ण्धो॥6॥ संजयगिहितदुभयभहिआ य तह तदुभयस्सवि अ प्ण्ता। चउवजण वीसुं उवस्सए य तिपरंपराभत्तं ॥ 7 ॥ असिवे सदसं वत्वं लोहंलोणं च तहय बिगीओ। एयाई बजिजा चौबज्जणयंति जं भ्न्निअण्॥8॥ उब्वत्तण निल्लेवण बीहंते annmiog'bhiiruuy| अगहिअकुलेसु भत्तं गहिए दिहि~ परिहरिजा ॥ 9 ॥ पुष्वाभिग्गहवुड्ढी विवेग संभोइएसु निक्खिवणं । तेऽविय पडिबंधठिआ इयरेसु बला सगारदुर्ग ॥ 20 ॥ कूयंते अम्भस्थण समत्थभिक्खुस्स णिच्छ तदिवस । जै विदघाइभेओ ति दुवेगो जाव लाउवमा ॥ 1 ॥ संगारो रायणिए आलोयण पुष्व पत्त पच्छा था। somamuhikAlarattaccha'NaMtare एको दो विसए ॥ 2 ॥ एमेव य ओमम्मिबि भेओ उ अलंभि गोणिदिह्रतो । रायभयं च चउद्धा चरिमदुगे होइ ग्न्न्भेओ॥3॥ निविसऊत्तिय par3हमो बीओ मा देह भत्तपाणं तु (p.se)| तइओ उवगरणहरो जीवचरित्तस्स वा भेओ ॥ 4 ॥ अहिमर अणिट्ठ दरिसणवुग्गाहणया तहा अन्नायारे। अवहरण दिक्खणाए व आणालोवे व कुष्पिज्जा ॥ 5 ॥ अंतेउरप्पवेसो वायणिमित्तं व सो पौ. स्सेजा। खुभिए मालुजेणी पलायणं जो जओ तुरियं ॥ 6 ॥ तस्स पंडियमाणिस्स, बुद्धिल्लस्स दुर्प्प्न्नो। मुद्धं पाएण अकम्म, वाई बाउरिवागओ ॥ 7 ॥ निजवगस्स सगासं असई एगाणिओ व ग्च्छिजा। सुत्तत्यपुच्छगो वा गच्छे अहवाऽवि पडिअस्चेइं ॥ 8 ॥ फिडिओ व परिरएणं मंदगई वावि जाय न मिलिजा। सोऊणं व गिलाणं ओसहकजे असई एगो॥9॥ ऐसेसिओ व सेह असई एगाणियं पठावेजा (pa0 प्य्त्त्त्तेजा)| देवय कलिंग रुवणा पारणए खीर रुहिरं च ॥ 30 ॥ चरिमाए संदिट्ठोओगाहेऊण मत्तए ग्ण्त्थी। इहरा कयउस्सग्गो परिच्छ आमंतिआ सगणं ॥ 1 ॥ गच्छेज को णु? so'va'Nuggaho कारणाणि दीविण्ता। अमुओ एत्थ समत्थो अणुग्गहो उभय कीकम्मं ॥ 32 ॥ भास्स्य्। पोरिसिकरणं अहवावि अकरणं दोच्च. अच्छणे दोसा । सरण सुय साहु सन्ती अंतो बहि अन्नभावणं ॥ 9 ॥ बोहण अप्पडिबुद्धे गुरुवंदण घट्टणा अपडिबुद्धे । निच्चलणिसण्णझाई बढुं चिद्वे चलं पुच्छे ॥ 10 ॥ (305) 22.योपनियक्तिः मुनि दीपरनसागर । Page #4 -------------------------------------------------------------------------- ________________ Harp4 अप्पाहि अणुनाओ ससहामो नीइ जा फाय्ति। उपओगं आसणे करेइ गामस्स सो उमए ॥ 1 ॥ हिमतेणसावयभया दारा पिहिया पहं अयान्न्तो। अच्छह जाव पभायं वासियभनं च से वसभा ॥2॥त्थ्व्न्न्कुल् संखडीए अणहिंडते सिन्नेह्प्य्व्र्ज्। भत्तढिअस्स गमणं अपरिणए गाउयं व्हि॥3॥ अत्थंडिलसंकमणे clvkkhitt'nnuvuttsaagrie| पडिवखेसु उ भयणा इयरेण विलंबणं लोग ॥ 4 ॥ पुच्छाए तिणि तिआ उके पढम जयणा तिपंचविहा । आउम्मि दुविह तिबिहा तिविहा सेसेसु काएसु ॥ 5 ॥ पुरिसो इथि नपुंसग एकेको थेर मज्झिमो न्रुन्नो। साहम्मिअन्नधम्मिअगिहत्यदुग अप्पणा तइओ ॥ 6 ॥ साहम्मिअपरिसासइ मज्झिमपुरिसं अणुण्णविअ पुच्छे। सेसेमु होति दोसा सविसेसा संजईवम्गे ॥ 7 ॥ थेरो पहं न याणइ बालो पवंचे न याणई वादि। पंडिस्थिमज्म संका इयरें नयाणति संका y॥8॥ पासडिओ य पुच्छेज बंदमाणं अवंदमाणं वा। अणुवइऊण व पुच्छे तुहिक मा य ता॥9॥ पंचम्भासे य ठिओ गोवाई मा य दुरि पुच्छिजा। संकाईया दोसा बिराहणा होइ दुविहा u॥20॥ असई मज्झिमधेरो दढस्सुई भदओय जो त्रुन्ना। एमेव इत्यिवम्गे द्रा नपंसवम्गे य संजोगा ॥ 1 ॥ एत्वं पण संजोगा hA~ti अणेगा विहान्न्स्ण्ग्न्निआ। परिसित्थिनपंसेसं मजिमम तह थेर तरूणेसं ॥2॥तिविही पदविकाओ सचित्तो मीसओ अ अचित्तो। एकेको पंचविहो अच्चित्तेणं तु गंताई ॥ 3 ॥ सुक्कोल इगमणे विराहणा duviha siggkhuppte| sukkovi ya धूलीए ते दोसा भट्ठिए गमणं ॥ 4 ॥ तिविहो उ होइ उडो महुसित्यो पिंडओ य चिक्वाद्दो। लत्तपहलित्त उड्डुअ खुप्पिजइ जत्थ चिकिवालो ॥ 33 ॥ भाष्य । पञ्चावाया वालाइ सावया तेण कंटगा मेच्छा। अर्कतमणकंते सपच्चवाएयरे चैव ॥ 5 ॥ तस्सासद धूलीए अकंत निरच्चएण ग्ण्ती। mIsagasaccittesu'vi एस गमो सुकौडाइं ॥ 6 ॥ उडुबद्धे स्यहरणं वासावासासु पाय्लेह्न्निआ। वड उंबरे पिलंवू तस्स अलंभंमि चिचिणिआ ॥ 7 ॥ बारसांगुलदीहा अंगुलमेगं तु होइ विच्छिमा। घणमसिणनिव्वणाविअ पुरिसे पुरिसे य पत्तेयं ॥ 8 ॥ उमओ नहसंठाणा सचित्ताचित्तकारणा म्सिन्ना। आउकाओ दुविहो मोमो तह अंतलिक्खो y॥9॥ महिआवासं तह अंतरिक्खिओं दठु तं न निग्ग्च्छे। आसनाओं नियत्तै दूरगओं परं च रुक्खं वा ॥ 30 ॥ सभए वासत्ताणं अचुदए मुक्खककखचडणं वा। नैकोप्परवरणेणं भोमे पडिपुच्छिआ गमणं ॥ 1 ॥ नेगंगिपरंपर(चलचिर)पारिसाडिसालंबवजिए स्भे। पडिवखेण उ गमणं तज्जाइयरे व संडेवा ॥2॥clmaannmnnkNte sabhae pariharija gaccha इय्रेन्न्ण्। दगसंपट्टणलेबो पमज पाए अदूरंमि ॥ 3 ॥ पाहाणे महुसित्थे वालुअ तह कहमे य स्ण्जोगा। अकंतमणकते सपच्चवाएयरे चेव ॥ 4 ॥ जंघदा संघवो नाभी लेबो परेण लेखुवरि । एगो जले घलेगो निप्पगले तीरमुस्सग्गो ॥ 34 ॥ भा0| निभएऽगारित्थीणं तु मग्गओ चोलपट्टमुस्सारे । सभए अत्यग्घे वा ओइण्णेमुं घणं pa1 ॥ 5 ॥ दगतीरे ता BI चिट्टे निप्पगलो जाव चोलपहो उसमए पलबमाणं गच्छा कारण aph'sNto॥6॥ असइ गिहि नालियाए आणखे पुणोऽवि प्द्दिय्र्न्न्। एगाभोग पडिग्रह के सवाणि न यह पुरो॥आ सागारं संवरणं ठाणतिर्ज pariharinu'nAcAhe (नावाए)|त्थाइन्मोक्कार्प्रो तीरे जयणा इमा होइ ॥ 8 ॥ नवि पुरओ नवि मग्गओं मजो उस्सम्म प्न्न्न्न्वीसाउ। दइउब(ड)यतुंचे अणुलोमे paDiloma'desu ठाइ त्न्न्र्हिए। असई य गत्तिर्णतगौछतलिगाइडेवणया ॥ 40 ॥ जह अंतरिक्खमुदए नवरि निअंबे य वणनिगुंजे y। ठाणं सभए पाउण घणकप्पमलंबमाणं तु ॥1॥तिविहो वणस्सई खलु paritta'Nato पिराधिरेक्केकको । संजोगा जह हेवा अर्कताई तहेब इह ॥ 2 ॥ निविहा बेइंदिय खलु घिरसंघयणेयरा पुणो दुविहा। अकंताई य गमो जाव उ पंचिदिआ नेआ॥3॥ पुढविदए य पुढविए उदए पुढवितस वाल कंटा या पुढविवणस्सैकाए ते चेव उपदविए कमणं ॥ 4 ॥ पुढवितसे तसरहिए निरंतरतसेसु पुढविए चेव । आउवणस्सैकाए वणेण नियमा वर्ण उदए ॥5॥तेऊवाउविहून्ना एवं सेसावि स्ब्स्ण्जोगा। नचा विराहणदुर्ग वर्जनो जयसु उवउत्तो ॥ 6 ॥ सवत्व संजमं संजमाउ अप्पाणमेव रक्खिजा (pa0 ख्ण्तो)| मुच्चै ऐवायाओ पुणो विसोही न याविरई ॥ 7 ॥ संजमहेउं देहो धारिजइ सो कओ उ तदभावे ? / संजमफाइनिमित्तं च देहपरिपालणा इट्ठा ॥ 8 ॥ पिक्सलवालसावयसरेणुकंटयतणे बहुजले a। लोगोऽवि नेच्छइ पहे को णु विसेसो भयंतस्स 1 ॥ 9 ॥ जयणमजयण च गिही सचित्तमीसे paritta'Nate y। नवि जाणंति न यासि अवहपाइण्णा अह विसेसो ॥ 50 ॥ अविज जणो मरणभया परिस्समभया व ते विव्जेइ। ते पुण दयापरिणया मोक्सत्यमिसी-परिहरति ॥ 1 ॥ अविसिटुंमिवि जोगंमि बाहिरे होइ विदुरया इह्रा। मुदस्स उ संपत्ती अफला जे देसिआ स्मे॥2॥ एकमिवि पाणिवहमि देसिनं सुमहदंतरं स्मे। एमेव निजरेफला परिणामक्सा भुविहीआ॥3॥ जे जत्तिआ य हेऊ भवस्स ते पेव तत्तिआ मुक्खे। गणणाईया लोगा duShavi पुण्णा भवे तुला ॥ 4 ॥ इरिआवहमाईआ जे चेच हवंति kmmpNcaay। अजयाणं । ते चेव उ जयाण निशाणगमणाय ॥ 5 ॥ एगतेण निसेहो जोगेसु न देसिओ विही वाचि। दलिय पप्प निसेहो होज विहीवा जहा रोगे ॥ 6 ॥ जंमि निसेविजते ऐजारो होज कस्सइ कियाइ। तेणेव य तस्स पुणो कयाइ सोही हवेजाहि ॥ 7 ॥ अणुमित्तोऽवि न कस्सइ बंघो फरवत्युपच्चओ भ्न्निओ। तहविय जयंति जइणो परिणामविसोहिमिच्छता ॥8॥जो पण 1221 ओघनियुक्तिः - मुनि दीपरत्नसागर Page #5 -------------------------------------------------------------------------- ________________ हिसाययणेसु बट्टई नम्स नणु प्रीन्नामो। दुट्टो न य ते लिंग होइ विसुदस्स जोगस्स ॥ 9 ॥ तम्हा सया विसुदं परिणामं इच्छया सुविहिएन्न्ण्। हिसाययणा सवे परिहरिया पयत्तेणं ॥ वजेमिनि परिणओं संपत्तीए विमुथई वेरा। अविहंतोऽविन मुजै किलिट्ठभावोत्ति वा तस्स ॥ 1 ॥ पदमबिया गिलाणे नइए सण्णी चउत्थ साह्म्मी। पंचमियमि य बसही 18 छटे ठाणदिओ होइ॥2॥ एहिअपारनगुणा दुन्नि य पुच्छा दुवे य साह्म्मी। तत्येकका दुबिहा चौहा जयणा दुहेकेका ॥ 3 ॥ प्त्तिदार्गाहा। इहलोइआ पविनी पासणया तेसि E संखी स्दो। परलोइआ गिलाणे चेइय वाई य पहिणीए ॥ 4 ॥ अविहीपुच्छा अन्थिन्थ संजया ? नन्धि. तत्थ स्म्न्नीओ। समणीसु अता नत्थी संका य किसोरवडवाए ॥ 5 ॥ सड्ढेसु चरिअकामो संकाचारी य होइ सढीसुं । चेइयघरं व नन्थिह नम्हा उ विहींइ पुच्छेजा ॥ 6 ॥ गामवार-भासे अगडसमीवे महाणमझे वा। पुच्छेज सयंपक्वा विआलणे नम्स परिकहणा ॥ 7 ॥ निम्संकि यूभाइसु काउं गच्छेज चेइअघर तु। पच्छा साहुसमीवं नेऽवि अ संभाइया तस्स ॥ 8 ॥ निक्सिविकीकम्मं dIvaNa'NAbAha पुच्छण shaao। गेरपण विसजणया अविसजुवएस दावणया ॥ 9 ॥ पुणरवि अयं बुभिजा अयाणगा मो स भणिज sNcirse। ubhao'vi अयाणंना वेज पुच्छंति जयणाए ॥ 7 ॥ गमणे पमाण उवगरण सउण वावार ठाण उचेसो। आणण गंधुदगाई उट्ठमणुढे अजे दोसा ॥ 1 ॥ पढमावियारजोगं नाउ~ गच्छे बिडजए दिन्न्न्ने। एमेव अण्णसंभोइयाण अण्णाइ vshiie॥2॥ NagadhuvaNa'tthara तस्स नियग वा ॥ 3 ॥ सारवण साहाय पागड धुवण य सुइ स्मायारा। अहावभल समाहा सहम्स आसास पडिअरणं ॥ 4 ॥ सयमेव दिट्ठपाडी करेइ पुच्छद अयाणओ वेन्ण्। दीवण दवाइंमि अ उवएसो जाव लंभो u॥5॥ कारणि हट्ट पेसे gamaNa'NulomeNa नेण सह ग्च्छे। निकारणि खरंटण बिडज संघाडए गमणं ॥ 6 ॥ समणिपवेसि निसीहिअ नुवावजण अदिट्ठ परिकहणं । थेरीतमणिविभासा nimaMta'NAbAhapucchA y|| 7 // सिटुमि सह पहिणीयनिग्गह अब अपणहि पेसे। उबएसो दावणया गेलन्ने वेजपुच्छा a॥8॥ तह चेव दीवण चउक्कएण अन्नत्थ वसहि जा प्द्ध्मा। नह चेवेगाणीए आगाढे चिलिमिली नवरं ॥ 9 ॥ निकारणि चमढण कारणिओं नेइ अहव अप्पाहे । गमणित्थि मीससंबंधिवजिए असइ एगागी । / 80 ॥ एगबहू समणुण्णाण वसहीए जो य एग अम्न्नुनो। अमणुन्नसंजईण य अण्णहिं एक चिलिमिलीए ॥ 1 ॥ विहिपुच्छाएं पवेसो सण्णिकुले चेइ पुच्छ साह्म्मी। अन्नत्थ अस्थि इह ते गिलाणकजे अहिवडंनि ॥ 2 ॥ सबंपि न घेत्त निमंतणे जं नहि गिलान्न्म्स्। कारणि ज्म य विउलं दवं तु पाउगं ॥ 3 ॥ जाएं दिसाए गिलाणो ताएं दिसाएउ होइ प्द्दिय्र्न्ना। पुत्रभणिओं गिलाणो पंचण्हवि होइ ज्य्न्नाए॥84॥ नेसि पडिछण पुच्छण सुठुकर्य अन्थि नत्थि वा लंभो । खम्गूडे विलओलणदाणमणिच्छे तहिं नणं ॥ 35 ॥ भावा पंतं असर करिना निवेयण गहण अहव स्म्न्नुन्ना। खम्गूड देहि नं चित्र कमढग तम्स - प्पणो पाए॥6॥ कि कीरौ ? जं जाणसि अतरंति सढेत्ति वच तं भ्ण्ते!| निम्मा न करेंती करणमणालोइय shaao॥7॥ उभओ निम्मेसुं फासुपडोआर इय्र्प्द्दिसेहो। परिमिअदाण विसजण सच्छंदोद्धसणा गमणं ॥ 8 ॥ एस गमो पंचण्हवि होइ नियाइण गिलान्न्प्द्दिय्र्न्ने। फासुअकरण निकायण कहण पडिकामणा गमणं ॥9॥sNbhaavnne'visho देउलि. अखरंट जयण उपेसो। अविसेस निण्हगाणवि न एस अम्हं तो गमणं ॥ 40 ॥ तारेहि जयणकरणे अमुर्ग ANeha'kappa ज्ञ्न्पुरो। नवि एरिसया समणा जयणाएं नओ अवक्कमण डेआ तेर्न्न्। साहम्मिअकजबहुत्तया य सुचिरेणविन गच्छे ॥ 2 ॥ तित्यगराणा चायग! दिट्टनो भोइएण न्र्व्द्द्न्ना। जनुग्गय भोडा दंडिए अ घरदार पुषकए ॥3॥र्न्न्न्नो तणघरकरणं सचिलकम्मं तु गामसामिस्स । दोहंपि दंडकरणं vivarIya'NNeNavaNao उ ॥ 4 ॥ जह नरवहणो आणं अहकमंता पमायदोसणं । पार्वति बंधवहरोहछिनमरणावसाणाई ॥ 5 ॥ तह जिणवराण आणं ऐक्कर्मता प्माय्दोसेन्न्ण्। पार्वति दुग्गइपहे विणिवायसहस्सकोडीओ ॥ 6 ॥ तित्थगरवयणकरणे आयरिआणं कयं पए होइ। कुजा गिलाणगस्स उ पढमालिय जाव बहिगमणं ॥ 7 ॥ जै ता पासस्थोसण्णकुसीलनिण्हवगाणंपि देसिअं करणं । चरणकरणालसाणं सम्भावपरंमुहाणं च ॥ 8 ॥ किं पुण जयणाकरणुजयाण दंतिदिआण गुत्तार्ण ? / संविग्गविहारीणं सवपयत्तेण काय ॥ 49 ॥ भाष्यं । एवं गेलनट्ठा वाघाओ अह इयाणि भिक्ख्त्त्त्था। बैयग्गामे संखडि सनी दाणे य भद्दे य ॥ 85 ॥ उच्चत्तणमप्पत्तं च पडिच्छे खीरगहण फ्ग्म्न्ने। वोसिरणे छक्काया धरणे मरणं द्व्विरोहो॥6॥ खदादाणिअगामे संखडि आइन्न सद्ध गेलन्ने । सपणी दाणे भहे अप्पत्तमहा. निनादेसु॥7॥ पडच्छिखीर सतरं घयाइ तकस्स गिण्हणे दीहं । गेहि विगिंचणियभया निसट्ट सुवणे य प्रिहान्नी॥8॥गामे परितलिअगमाइमरगणे संखर्3I छणे विरूवा। सण्णी दाणे भहे जेमण विगई गहण दीहं ॥ 9 ॥ अह जग्गइ गेलन्नं अस्संजयकरण जीव्वाघाओ। इच्छमणिच्छे मरणं गुरुआणा छड्रडणे काया॥9॥त्कोय्न्नान्न् गहणे गिलाण ANA(बाला)इया जढा होति। अप्पत्तं च पडिच्छे सोचा अहवा सयं नाउं ॥ 1 ॥ दूरुट्ठिअखुड्डलए नव भड अगणी अ पंन प्द्दिन्नीए। अप्पत्नपडिच्छण पुच्छ चाहिं अंतो पविसिअयं ॥ 2 ॥ कक्खडखे. 1222 ओघनियुक्तिः - मुनि दीपरत्नसागर Page #6 -------------------------------------------------------------------------- ________________ नचुत्रो वा दुव्बल अदाण पविसमाणो वा। वीराइगहण दीहं बहुं च उवमा अयकडिले ॥ 3 ॥ जे चेव पडिच्छणदीहखदमुवणेसु वणिआ दोसा । ते पेव सपडिवक्ता hA~ti इहं कारणजाए ॥ 94 ॥ विहिपुच्छाए सण्णी सौं पविसे न बाहि स्ण्चिक्खे। उम्गमदोसभएणं चोयगवयर्ण बहिं ठाउं ॥ 50 ॥ भा0| सोचा दठूर्ण वा बाहितिअं उम्गमेगयर कुजा। अप्पन्न पविट्ठो पुण चोयग! द; निवारेजा ॥ 51 ॥ भा0| उग्गमदोसाईणं कहणा उप्पायणेसणाणं c। तत्थ उ नत्थी मुझे चाहिं सागार कालदुवे ॥ 95 ॥ फेडेज व सैकालं संखडि पेनूण वा पए ग्च्छे। सुण्णघराइपलोयण चेहय आलोयणाऽचाई ॥ 52 ॥ भा0| उम्गमएसणकर्ण न किंचि करणिज अम्ह विहिदाणं । kassa'TThA आरंभो तुनोसो ? पाहुणा डिंभा ॥ 3 ॥ रसवापविसण पासण मिअममिअमवक्खडे तहा घ्न्न्ण्। पजते तस्येव उ उभएगयरे य ओय्विए॥4॥ असइ अपजते बा सुष्णपराईण बाहिं स्ण्स्त्ते। लट्टीइ दारघट्टण पविसण उस्सग्ग आसत्थे ॥ 5 ॥ आलोअणमालावो अहिट्ठमिवि तहेव आलायो। किं उलार्य न देसी ? अदिट्ठ निस्संकिअं भुंजे ॥ 6 ॥ दिट्ट असंभम पिंडो तुजमविय इमोत्ति साह वेउची। सोषि अगारी दोचा नीड पिसाउत्तिकाऊणं ॥ 7 ॥ निषेण व मालेण व वाउपवेसेण अहव स्द्ध्याए। गमणं च कहण आगम दूरम्भासे विही इणमो ॥ 8 ॥ यो भुंजह बहुअं विर्गिचई prmpttprignnnnN| pattesu कहिं भिक्खं? विट्ठमदिढे विमासा u॥9॥ अहिडे किं वेला? तेसि निबंधमि दायणे खिसा। ओहामिओ उ बडुओ वण्णो य पहाविओतहि ॥ 60 ॥ सुण्णघरासइ बाहिं देवकुलाईमु होइ जयणा u। तेगिच्छियाउखोभो मरणं अणुकंप पडिअरणं ॥ 1 ॥ इरियाइ पडिकतो परिगुणणं संधिआ भि का गुणिआ ? / अम्हं एमुवएसो धम्मकहा विहपडिवत्ती ॥ 2 ॥ पंडितासइ चीर निवायसंरक्षणाइ पंचेव । सेसं जा पंडिआई असईए अण्णगामंमि ॥ 3 ॥ अपहुपते काले तं चेव दुगाउयं निकामे। गोमुत्तिजदैदाइसु मुंजा अहवा पेसेमुण्॥64॥ mA0 / दिद्वमदिट्ठा दुविहा नायगुणा चेव हुंति अनाया। अहिट्ठावि य दुविहा मुअमसुञ पसत्थमपसत्था ॥ 96 ॥ दिट्ठा व समोसरणे न य नायगुणा हवेज ने समणा । सुअगुण पसत्य इयरे समणुनिअरे य सचेवि ॥ 7 ॥ जै सुद्धा संवासो होइ असुद्धाण दुविह प्द्दिलेहा। अम्भितरवाहिरिआ दुविहा ने य भावे y॥8॥ घट्ठाइतलिअदंडग पाउय संलग्गिरी अन्नुवोगो। दिसि पवण गाम सूरिय वितह अच्छोलणा दो॥9॥ विकहा हसिउग्गाइय भिन्खाच्क्वाल्छ्लिअखा। माणुसतिरिआवाए दायणआयरणया भावे HI ॥ 10 ॥ बाहि जारि असुदा तहावि गंतूण गुरुपरिक्सा उआ अहव विसुद्धा तहवि उ अंतो दुविहा उ पडिलेहा ॥ 1 ॥ पविसंत निमित्तमणेसणे व साहहन एरिसा स्म्न्ना। अम्हंपिते कहती कुकुडखरियाइठाणं च ॥ 2 ॥ दमि ठाणफलए सेजास्ण्धार्कायुचारे। कंदप्पगीयविकहाचुग्गहकिड्डा य भावमि ॥ 3 ॥ संविग्गेमु पवेसो संवियाऽमणुन वाहि किह्क्म्। ठवणकुलापुच्छणया एत्तोचिय गच्छ गविसणया ॥ 4 ॥ संविग्गसंनिभदग सुने नीयाइ मोतुहाछ्ण्दे। वचंतस्सेतेसुं वसहीए मम्गणा होइ ॥ 5 ॥ वसही समणुण्णेमुं नीयादमणुण्ण वेए। संनिगिहि इस्थिरहिए सहिए वीमुं घ्र्कुद्दीए॥6॥ अहणवासि सकवाड निञ्चिले निचले वसह सुन्न्न्ने। अनिवेडएयरेसिं गेलने न एस अम्हंति ॥7॥नीयाइअप्रिमुत्ते सहिएयर पक्खिए व स्झाए। कालो सेसमकालो वासो पुण कालचारीम् ॥ 8 ॥ तेण परं पासत्याइएस न य bsi'kaalcaariimu| गहिआवासगकरणं ठाणं gahieNa'mahieNaM // 9 // निसिअ तुयण जग्गण विराहणभएण पासि निक्खिवै । पासत्याईणेवं नीए नवरं अपरिभुत्ते ॥ 110 ॥ एमेव अहाउंदे पडिहणणा माण अज्झयण क्ना। ठाणडिओ निसामे मुवणाहरणा य गहिएणं ॥ 1 ॥ असिवे ओमोयरिए रायडुढे भए न्दुद्दान्ने। फिडिअगिलाणे कालगवासे ठाणडिओ होइ॥2॥ तत्थेच अंतरा वा असिवादी सौ prisyms'sii। संचिक्खे जाव सिर्व अहवावी ते तओ फिडिआ ॥ 3 ॥ पुण्णा व नई चउमासवाहिणी नवि य कोइ उत्तारे। तत्यंतरा व देसो व उहिओं न यलम्भै पबत्ती ॥ 65 ॥ भा0| फिडिएमुजा पवित्ती सयं गिलाणो परं व प्द्दिय्रि। कालगया व पवत्ती ससंकिए जाव निस्संकं ॥ 66 ॥ maa0| वासासु उम्भिण्णा बीयाई तेण अंतरा चित्त्त्थे। तेगिच्छि भोइ सारक्खणहट्टे ठाणमिच्छति ॥ 4 ॥ संविम्गसंनिभग अहप्पहाणेसु भोइयघरे वा। ठवणा आयरियस्सा सामायारी पौंजणया ॥ 5 ॥ एवं ता कारणिओ दूइजइ जुत्त अप्प्माएन्न्ण्। निक्कारणि एनो चइओ आहिंडिओ चेव ॥ 6 ॥ जह सागरंमि मीणा संखोहं सागरस्स ashNtaa। निति तओ मुहकामी निम्गयमित्ता विनस्संति ॥ 7 ॥ एवं गच्छसमुहे सारणवीइंहिं चोइया स्ना। निति तओ सुहकामी मीणा व जहा विणस्सति ॥ 8 ॥ उवएस अणुवएसा दुविहा आहिंडआ स्मासेन्न्ण्। उवएस देसदसण अणुवएसा इमे होति ॥ 9 ॥ चके यूभे पडिमा जम्मण निक्खमण नाण निवान्ने। संखडि विहार आहार उवहि तह दसणवाए ॥ 120 ॥ एते अकारणा संजयस्स असमत्ततदुभयस्स भ्वे। ते चेव कारणा पुण गीयत्वविहारिणो भणिआ ॥ 1 ॥ गीयत्यो य विहारो बीओ गीयत्थमीसिओ भ्न्निओ। एतो तइअविहारो नाणुनाओ जिणवरेहिं ॥ 2 ॥ संजमआयविराहण नाणे तह दसणे चरित्ने y। आणालोव जिणाण कुबै दीहं तु संसारं ॥ 3 ॥ संजमओ उकाया aayaakNtt'dvijiirgelne| नाणे नाणायारो देसण चरगाइ बुग्गाहे ॥ 67 ॥ भा0| गावि हओण्ति दुविहा कारणनिकारणे दुविह्भेओ। जं 1223ओघनियुक्तिः - मुनि दीपरत्नसागर Page #7 -------------------------------------------------------------------------- ________________ एन्धं नाणनं तमहं वोच्छं समासेणं ॥ 4 ॥ जयमाणा खलु एवं तिविहा उ समासओ स्म्क्खाया। विहरताविय दुविहा गच्छगया निग्गया चेव ॥4॥50ज्य्मान्ना विहरंता o. हाणा हिंडगा चौदा u। जयमाणा तत्थ तिहा नाणट्ठा दसणचरिते ॥ 5 ॥ पत्तेयबुद्ध जिणकप्पिया य पडिमासु चेव विह्र्ता। आयरिअथेरवसभा भिक्खू खुड्डा य गच्छंमि ॥ 6 ॥ ओहावंता दुविहा लिंग विहारे य होति नाय्त्रा। liMgeNa'gAravAsaM नियया ओहावण विहारे ॥ 7 ॥ उवएस अणुवएसा दुविहा आहिंडया मुन्नेय्वा। उवएस देसदसण थूभाई हुंतिणुवएसा ॥ 8 ॥ पुण्णमि मासकप्पे वासावासासु जयणसंकमणा । आमंतणा य भावे सुत्तत्थ न हायई जत्थ ॥ 9 ॥ अप्पडिलेहियदोसा वसही भिक्खं च दुआडहं होना। मालामंगलाणाण व पाउमगं अहव सझाओ ॥ 13 ॥ तम्हा पुर्व पडिलेहिऊण पच्छा विहीए~ संकमणं । पेसेइ जै अणापुच्छिउ~ गणं तत्थिमे दोसा ॥ 1 ॥ ऐरेगोवहिपडिलेहणाए~ कत्यवि गयत्ति तो पुच्छे। खेने पडिलेहेङ अमुगस्थ गयत्ति तं दुढें ॥ 2 ॥ तेणा सावय मसगा oma'sive सेह इस्थि प्द्दिन्नीए। थंडिल्ड अगणि उट्ठाण एवमाई भवे दोसा ॥ 3 ॥ पश्चंति तावसीओ साक्य्दुभिक्ख्नेन्न्पुराई। णियगपट्ठाणे फेडणहरियाइ(हरिहरिय) पण्णीए ॥ 4 ॥ सीसे जै आमंतै पडिच्छगा तेण वाहिरं भाव्ण्। जै इयरे तो सीसा तेवि सममि गच्छंति ॥ 5 ॥ नरुणा बाहिरभावं न य पडिलेहोवही न कीक्म्म्। मूलयपत्तसरिसया परिभूया पश्चिमो थेरा ॥ 6 ॥ जुण्णमएहि विहूर्ण जं जूहं होइ सुवि म्हाल्ण्। तं तरुणरहसपोइयमयगुम्मइअं सुहं हंतुं ॥ 7 ॥ थुइमंगलमामंतण नागच्छद जो य पुच्छिओ न खे। तस्सुवरि ते दोसा तम्हा मिलिएसु पुच्छेजा ॥ 8 ॥ केई भणति पुर्व पढिलेहिअ एवमेव गंतवं । तं च न जुजब बसही फेडण आगंतु प्द्दिन्नीए॥9॥ कयरी दिसा पसत्था ? अमुई sosi aNumaI gmnnN| caudisi ti du ega vA sattaga पणगं तिग जहण्णं ॥140॥अन्न्भिग्घिए वावारणा उ तत्य उ इमे न बावारे|बाल्ण् bur3हमगी जोगिं वसहं तहा खमगं ॥ 1 ॥ हीलेज व खेलेज व कजाकजं न याणई बालो । सो वाऽणुकंपणिजो न दिति वा किंचि बालस्स ॥ 68 ॥ भाप्यं । बढोऽणकंपणिजो चिरेण न य मग्गथंडिले पेहे। अहवावि बालबुड्ढा असमत्था गोयरतियस्स ॥ 9 ॥ पंथं च मासवासं उवस्सयं एचिरेण कालेन्न्ण्। एहामात्तिन याणहर पण ठाणं च ॥ 7 ॥ तूरंतो य ण पेहे पंथं पाढडिओ न चिर हिण्द्दे। विगई पडिसेहेइ तम्हा जोगिन पेसेन्जा ॥1॥त्थ्व्न्न्कुलान्नि न साहे सिट्ठाणि न देंति जा विराह्न्न्या। परितावण अणुकंपण tiNha'samattho भये खमगो ॥ 72 ॥ भा0| एए चेव हवेजा पडिलोमेणं तु पेसए विहिन्ना। अविही पेसिजते ते चेव तहिं तु पडिलोमं ॥ 2 ॥ सामायारिमगीए जोगमणागाढ खवग पारावे। वेयावच्चे दायण जुयलसमत्थं वसहियं वा ॥ 3 ॥ पंधुच्चारे उदए ठाणे भिक्खंतरा य vshiio। तेणा सावय वाला पच्चावायाय जाण विही ॥ 4 ॥ सो चेव उनिम्गमणे विही u jo banio u egss| dave khette काले भावे पंथं तु पडिलेहे ॥73॥भा0| कंटग तेणा वाला पडिणीया सावया ya dvNmi। समविसमौदयथंडिल भिक्खायरि अंतरा खेत्ते ॥ 4 ॥ diyarAu'paJcavAe य जाणई सुगमदुग्गमे काले। भावे सपक्खपरपक्खपेडणा निण्हगाईया ॥ 75 ॥ भास्स्य्। सुत्तत्थं अकरिता भिक्खं kAuMaiMti abrnnhe| वीयदिणे सज्झाओ पोरिसिअद्धाइ संघाडो ॥ 5 ॥ खेतं तिहा करेत्ता दोसीणे नीणिअंमि अ वयंति । अण्णो लदो बहुओ थोवं दे मा य रूसेजा ॥ 6 ॥ अहव ण दोसीणं चिझ जायामो देहि दहि घयं खीर्ण्। खीरे घयगलपेजा थोवं थोवं च सपथ ॥ 7 ॥ मज्झण्हि पौरभिक्खं प्रिताविअपिज्जूस्प्य्क्द्धिअण्। ओभट्ठमणोभहू~ सम्भाइ जं जत्थ पाउम्गं ॥ 8 ॥ चरिमे परितावियपेजजस आएस अत्र्न्न्हाए। एकेकगसंजुत्तं भत्तऋस् एकमेकस्स ॥ 9 ॥ ओसह भेसज्जाणि य कालं च कुले य दान्न्माईन्नि। सग्गामे पेहिता पेहति ततो परम्गामे ॥ 150 ॥ चोयगवयणं दी पणीयगहणे य नणु भवे दोसा। जुजै तं गुरुपाहुणगिलाणगट्ठा न दप्पट्ठा ॥ 1 ॥ जै पुण खदपणीए अकारणे एकसिपि गिन्न्हेजा। तहि दोसा तेण उ अकारणे खदनिहाई ॥ 2 ॥ एवं-रुइए थंडिल क्सही देउलिअसुन्न्न्न्गेह्माईन्नि। पाओगमणुण्णवणा वियालणे तस्स परिकहणा ॥ 3 ॥ सिंगक्खोडे कलहो ठाणं पुण नेव (pa0 नस्थि) होइ च्ल्न्नेसुण्। अहिठाणि पोट्ट रोगो पुच्छमि य फेडणं जाण ॥ 76 ॥ bhA0 मुहमूलंमि य चारी सिरे य कौहे य पूय्स्कारो|ख्ण्धे पट्टीए~ भरो पोइंमि य धावओ वसहो ॥ 77 ॥ उद्देसणुपुबीए वुच्चत्यं पेहमाणिणो दोसा। जे य गुणा पढमाए ते वाघायंमि सेसासु ॥pr05॥ पौरन्न पाण पढमा बीयाए भत्तपाण न ल्ह्ति। तैआ उवगरणहरी नत्यि चउत्थीइ स्ज्झाओ॥6॥ पंचमिआए संखडि छट्ठीइ गणस्स भेयर्ण जाण । सत्तमिआ गेलन्नं मरणं पुण अट्ठमी चिंति ॥ 7 ॥ बुद्धीए पुत्रमुहं वसहमिओ गंतु उत्तरे पासे। एवं पुवुत्तरओ वसहिं गिव्हिज निहोसं ॥ 8 ॥ रुद्दए महर्षडिहं पेहिजा चोयगो भणइ एवं । ठायंतञ्चिय तुझ य अमंगलं कुबहा भंते! ॥ 9 ॥ आहायरिओ लोए नगरनिवेसंमि प्द्ध्म्व्त्थुमि। सीयाणं पेहिजइ न य di8 तं amNglyN॥10॥ दिसा अवरदक्षिणा दक्खिणा य अवरा य दक्षिणापुछा । अवरुत्तरा य पुछा उत्तरपुत्रुत्तरा चेव ॥ 11 ॥ उहिट्ठकमेणासिं पढम पडिलेहिऊण वाघाए । बीयं पडिलोहिजा एवं उद्देस ओऽहाणी ॥ 12 pr0॥ दशे तणडगलाई अच्छणभाणाइधोवणा खेत्ते। काले उच्चाराई भावेण गिलाणकूरुवमा ॥ 78 ॥ भा0| जाव गुरूण य तुज्झ य केवैया ? तत्थ साग्रेन्नुव्मा। केवैकालेणेहिह ? सागार ठवंति अण्णेवि ॥ 4 ॥ पुत्रुदिढे इच्छइ अहव भणिजा हवंतु एविया। तत्थ न कप्पइ वासो असई khettANa'NunnAo // 5 // सकारो सम्माणो (306) 1224 ओपनियुक्तिः - मुनि दीपरत्नसागर IA Page #8 -------------------------------------------------------------------------- ________________ भिक्खरगहणं च होड पाह्न्ने। जै जाणौ वसह तहिं sAhammiavaccha''NAI // 6 // जै तिमि सागमणं एसुन एसुत्ति दोसुविय दोसा। aNNapaheNa'gurNatA निययावासोऽह मा गुरुणो ॥ 7 ॥ गंतॄण गुम्समीवं आएत्ता कहेंति खेतगुणा । न य सेसकहण मा होज संखडं रत्ति साहेति ॥ 8 ॥ पढमाए~ नत्थि पढमा तत्थ उ प्य्स्वीर्कूर्धिल्ण्भो। बीयाए विड्तैयाएं दोषि तेसिं च धुवलंभो ॥ 9 ॥ ओहासिअघुवलंभो पाउम्गाणं चउत्थिए निय्मा। इहावि जहिच्छाए तिकालजोगं च सधेसि ॥ 160 ॥ मयगणं आयरित्रो कत्थ वया मोनि? तन्य आयरित्रो (जागरिया) बुभिआ भणति पदमंतं चित्र अणुओगततिला ॥ 1 ॥ वीयं च मुत्तगाही उभयग्गाही अतैययं खेत्तं । आयरिओ अचउत्थं सो उ पमाणं हाइ तत्य ॥ 2 ॥ मोहम्भवो उबलिए दुबलदेहो न साहए जोए। तो मज्झवला साहू duTTa'sseNetya दिटुंतो ॥ 3 ॥ पणपण्णगस्स हाणी आरेणं जेण तेण वा धरै । जै तरुणा नीरोगा वच्चंति चउत्थगं नाहे ॥ 4 ॥ अह पुण जुण्णा घेरा रोगविमुकाय असहुणो त्रुन्ना। ते अणुकुलं लेतं पेसंति न यावि स्वम्गृडे ॥ 5 ॥ एगपणादमासं सट्ठी सुणमणुयगोणहत्यीणं । राइंदिएण उबलं पणर्ग नो एक दो तिमि ॥ 6 ॥ sAgAri'pucchagamaNe माहिरा मिच्छ छेय क्य्नासी। गिहि साहू अभिधारण तेणगसंकाइ जं चण्णं ॥ 7 ॥ अविहीपुच्छा उग्गाहिएण सिज्जातरी उ रोएगा। सागारियम्स संका कलहे य सएजिआ खिसे ॥ 168 ॥ वसहीए वोच्छेओ अभिसंधारितयाण साहणं । पुणरावत्ती होज पाजा उजुअमईणं ॥13॥प्का हरिअच्छेयण उपाय पञ्चणं किच्चणं च पोतान्न्ण्। उपणेयरं च पगयं इच्छमणिच्छे य दोसा u॥9॥ जइआ चेव उ खेत्तं गया उपडिलेड्गा तओ पाए। सागारियस्स भावं तणुएंति गुरू इमेहिंतु ॥ 17 ॥ उच्छू वोटिंति वई तुंबीओ जायपुत्तमंडा y। वसभा जायत्थामा गामा पवायचिक्खडा ॥ 1 ॥ अप्पोदगा य मग्गा वसुहावि य पकमहिआ जाया। अण्णकता पंथा साहूर्ण विहरिउं कालो ॥ 2 ॥ समणाणं सउणाणं भमरकुल्लाणं च गौलाणं c। अनियाओ बसहीओ सारैयाणं च मेहाणं ॥ 3 ॥ आवस्सगकयनियमा का गच्छाम तो उ आयरिओ । सपरिजर्ण सागारिअ वाहरि दिति अणुसिढिआपाज सावओ वा दसण भहो जहण्णय vshiN। जोगंमि वट्टमाणे अमुगं वेलं ग्मिस्सामो॥5॥त्दुभ्य् मुलं पडिलेहणा य उम्मयमणुग्गए वावि। पडिछाहिगरणतेणे नहे(ह)सम्ड स्ण्गारो॥176॥ पडिलेहंतचिटियाउ काऊण पोरिसि करिति । चरिमा उग्गाहेउ सोचा मज्झण्हि बच्चति ॥ 79 ॥ bhA0A तिहिकरणंमि पसन्थे नक्खने अहिवहस्स अन्नुकूले। पेनूण निति यसभा अक्खे सउणे परिक्खंता ॥ 80 ॥ वासस्स य आगमणे अवसौणे पट्ठिआ निव्त्त्ण्ति। ओभावणा पश्यणे आयरिआ मग्गओ तम्हा ॥ 1 ॥ महल कुचेले अभंगिएलए साण खुज पडभे या। एए उ अप्पसत्या हवंति खित्ताउ निंताणं ॥ 2 ॥ नारी पीवरगम्भा बड्डकुमारी य कलुभारो y। कासायवत्य कुमचंधरा य कर्ज न साहति ॥ 3 ॥ चकयरंमि भमाडो भुक्खामारोय परंगमि । तच्चन्नि रुहिरपडणं बोडियमसिए धुर्व मरणं ॥ 1014 ॥ जंबु य चासमऊरे भारदाए तहेव नौले या सणमेव पसत्यं पया. हिणे सबसंपत्ती ॥ 4 ॥ नंदी नूरं पुण्णस्स दंसणं संखपडहसहो या भिंगारछत्तचामर घयप्पडागा पसत्थाई ॥5॥स्म्न्न्ण् संजय दंत, सुमणं मोयगा दहिं । मीणं घंटे पढार्ग च. सिद्धमत्थं विगरे ॥ 6 ॥ सेजातरेऽणुभासह आयरिओ सेसगा चिलिमिलीए। अंतो गिण्हन्तुवहिंसारविअ पडिस्सया पुचि ॥7॥बालाई उवगरणं जावैयं तरति तत्तिर्य गिण्हे । जहणेण जहाजायं सेसं तरुणा चिरिचिति ॥ 8 ॥ आयरिओपहि पालाइयाण गिण्हंति स्ण्घ्य्न्न्जुत्ता। दो सोत्ति उण्णिसंथारए य गहणेकपासेणं ॥ 9 ॥ आउज्जोवण वणिए अगणि कुहुंची कुकम्म क्म्म्रिए। तेणे मालागारे उम्भामग पंथिए ज्ण्ते॥10॥भाग् संगार बीय वसही तइए सण्णी चुत्थ्साह्म्मी। पंचमगंमि य वसही छढे ठाणडिओ होति॥17॥दारा। आओसे संगारो अमुई केलाएं निग्गए ठाणं । अमुगत्य पसहि भिक्खं बीओ खग्गूड स्ण्गारो॥91॥ bhA0 रतिं न चेव कप्पइ नीयदुवारे विराहणा दुविहा । पण्णवणे बहुयरगुणे अणिच्छ बीओ व उपही वा॥2॥ मुवणे वीसुवघातो पडिबजरंतो य जो उन मिलेगा। जग्गण अप्पडिबझण जैवि चिरेणं न उवहम्मे ॥ 93 ॥ भा0| पुरओ मज्झे तह मग्गओ य ठायंति खिनपडिलेहा । दाईतुच्चाराई भावासण्णाइस्क्खट्ठा ॥8॥द्ध्रे भिक्खग्गामे अंतरगामंमि ठावए तरुणे । उवगरणगहण असहू व ठावए जाणगं चेगं ॥ 9 ॥ दूरहिअ सुइडलए नव भड अगणी य पंत प्रिन्नीए। संघाडेगो धुवकम्मिओ व मुण्णे नवरि रिक्खा ॥ 180 ॥ जाणंतठिएं ता एउ वसहीए नस्थि कोइ प्द्दिय्रि। अण्णाएऽजाणतेसु वावि संघाड धुवकम्मी ॥ 1 ॥ जै अम्भासे गमण दूरे गंतुं दुगाउयं पेसे। तेचि असंथरमाणा इंती अहवा विसर्जति ॥ 2 ॥ पढमबियाए गमर्ण गहर्ण पडिलेणा पवेसो u|काले संघाडेगो वसंघरंताण तह चेव ॥ 3 ॥ पढमचिनियाएं गमर्ण बाहिं ठाणं च चिलिमिणी दोरे। पितॄण इंति बसहा वसहि पडिलेहिउ~ पुषि ॥ 14 ॥ भागवाघाए अण्णं मग्गिऊण चिलिमिणि पमजणा vshe। पत्ताण भिक्सवेलं संघाडेगो परिणओ वा॥4॥ सधे वा हिंडता वसहि मम्गति जह व स्मुयान्न्। लदे संकलियनिवेयर्ण तु तत्येव उ नियट्टे ॥5॥एको घरेइ भाणं एको दोण्हवि पवेसए उव्हिण्। सबो उबेद गच्छो सवार वुड्ढाउलो ताहे ॥ 6 ॥ योयगपुच्छा दोसा मंडलिबंधमि होइ आगमण । संजमायविराहण वियालगहणे य जे दोसा ॥ 7 ॥ ऐभारेण उ इरियं न सोहए कंटगाइ आयाए। भन्नट्टिय - 1225 ओघनियुक्तिः - मुनि दीपरत्नसागर Page #9 -------------------------------------------------------------------------- ________________ 1 बोसिरिया अतु एवं जढा दोसा ॥ 8 ॥ आयरियवयण दोसा दुबिहा नियमा उ स्ण्ज्मायाए। वचह न तुज्झ सामी असंखर्ड मंडलीए वा ॥ 9 ॥ कोऊहल आगमणं संखोभेणं अकंठ गमणाई । ते चैव संखडाई बसहिं व न दंति जं वनं ॥ 190 ॥ भारेण वेयणाए न पेहए थाणुकंट आयाए। इरियाइ संजमंमि य परिगलमाणेण छकाया ॥ 1 ॥ सावयतेणा दुविहा विराहणा जाय उबहिणा उ विणा तणाग्गिगहणसेवण वियालगमणे इमे दोसा ॥ 2 ॥ पविसणमग्गणठाणे वेसित्थिदुर्गुछिए य बोद्धवे सज्झाए संचारे उच्चारे चेव पासवणे ॥ 3 ॥ साव या दुविहा चिराहणा जा य उबहिणा उ विणा । गुम्मियगहणाऽऽहणणा गोणाईचमढणा चैव ॥ 4 ॥ फिडिए अण्णोष्णारण तेण य राजो दिया य प्थ्मि। साणाइ बेसकुत्थिअ तवोवणं मूसिआ जं च ॥ 5 ॥ अप्पडिलेहिअकंटाविलंमि संथारगंमि आयाए। छकायसंजमंमि य चिलिणे seha'mahAbhAvo // 6 // कंटगथाणुगवालाविलंमि जै बोसिरेज्ज आयाए। संजमओ उक्काया गमणे पत्ते अहंते य ॥ 7 ॥ मुत्तनिरोहे चक्खू वचनिरोहेण जीवियं चयै उड्ढनिरोहे कोट्टं गेलनं वा भवे तिसुवि ॥ 8 ॥ जै पुण वियाल पत्ता पए व पत्ता उवस्सय न लभे । सुनघरदेउले वा उज्जाणे वा अपरिभोगे ॥ 9 ॥ आवाय चिलिमिणीए रण्णे वा निम्भए समुद्दिसणं सभए पच्छनासइ कमढ्य कुरुया य संतरिआ ॥ 200 ॥ कोट्ठग सभा व पुवि काले वियाराइभूमिपडिलेहा पच्छा ऐति रत्ति पत्ता वा ते भवे रन्ति ॥ 1 ॥ गुम्मियभेसण समणा निष्भय बहिठाण vshipddilehaa। सुन्नघर पुत्रभणिअं कंचुग तह दारुदंडेणं ॥ 2 ॥ संथारगभूमितिगं आयरियाणं तु सेस्गान्नेगा। रुंदाएं पुप्फइन्ना मंडलिजा आवली इयरे ॥ 3 ॥ संथारम्गहणाए बेंटिअउक्रखेवणं तु कायां संथारो घेत्तो मायामयविष्यमुक्केणं ॥ 4 ॥ पोरिसिपुच्छणया सामाइय उभय कायपडिलेहा साहणिये दुवे पट्टे पमज्ज भूमिं जओ पाए ॥ 5 ॥ अणुजाणह संथारं बाहुबहाणेण वामपासेणं कुकुडिपायपसारण अंतरंत पमज्जए भूमिं ॥ 6 ॥ संकोए संडास उवत्तंते य कायपडिलेहा दवाईउवओगं णिस्सासनिरंमणाऽऽलोयं ॥ 7 ॥ दारं जा पडिलेहे तेणभए दोण्णि सावए तिष्णि ज य चिरं तो दारे अण्णं ठावेत्तु पडिअरै ॥ 8 ॥ आगम्म पडिकतो अणुपेहे जाव चोद्दसवि पुढे परिहाणि जा तिगाहा निधपमाओ जदो एवं ॥ 9 ॥ अतरंतो व निवजे असंथरंतो य पाउने एक गद्दभदिते दो तिष्णि बहू जह] समाही ॥ 210 ॥ वसहित्तिदारं । दुविहो य बिहरिया विहरिओ उ भयणा उ विहरिए होइ। संदिट्ठो जो विहरितो अविहरिअविही इमो होइ ॥ 1 ॥ अविहरिअ विहरिओ वा जै सड्ढो नत्थि नत्थि उ निओगो। नाए जै ओसण्णा पविसंति तओ य पण्णरस ॥ 95 ॥ mA0 संविग्गमणुष्णाए ऐंति अहवा कुले विरंचति । अण्णाउंछं व सहू एमेव य संजईवग्गे ॥ 6 ॥ एवं तु अण्णसंभोइयाण संभोइयाण ते चैव जाणित्ता निब्बंधं वत्यवेणं स उ पमाणं ॥ 7 ॥ असइ बसहीएं बीसुं राइणिए वसहि भोयणागम्म । असहू अपरिणया वा ताहे वीसुं सहूवियरे ॥ 8 ॥ tiShaM एकेण समं भत्तट्ठो अप्पणो अवढं तु पच्छा इयरेण समं आगमणविरेगु सो चेव ॥ 9 ॥ चेइयवंद निमंतण गुरूहिं संदिट्ट जो va'saMdiso । निब्बंध जोगगहणं निवेय नयणं गुरुसमासे ॥ 100 ॥ अविहरियमसंदिट्ठी चेइय पाहुडियमेत्त गेव्हंति पाउग्गपौरलंभे na'mhe किं वा न भुंजति ? ॥ 1 ॥ गच्छस्स परीमाणं नाउं घेत्तुं tao niveyNti। गुरुसंघाडग इयरे लद्धं नेयं गुरुसमीचं ॥ 2 ॥ bhA0 मा वञ्चह गिव्ह गुरुजोगं ॥ एवैमं वा गिण्हह पज्जन्तं वा नियत्तह य भंते! अणिवेइए अ गुरुणो हिंडंताणं इमे दोसा ॥10 15 ॥ दरहिंडिय बुड्ढाई आगंतु समुद्दिस्संति जं किंचि । दवविरुद्धं च कयं गुरूहिं जंकिंचि वा भुत्तं ॥ 1650 ॥ एगागिसमुद्दिसगा भुत्ता उ पहेणएण दितो। हिंडणदडविणासो निद्रं महुरं च पुत्रं तु ॥ 3 ॥ bhA0 / सन्नित्ति भत्तट्टिय आवस्सग सोहेउं तो ऐंति अवरण्हे अन्मुट्ठाणं दंडाइयाण गहणेकवयणेणं ॥ 2 ॥ खुड्डलविगट्ठतेणा उन्हं अवरण्हि तेण उ पएवि । पक्खित्तं मोत्तूणं निक्खिवमुक्खित्तमोहेणं ॥ 3 ॥ अप्पा मूलगुणेसुं विराहणा अप्प उत्तरगुणेसु । अप्पा पासत्याइस दाणम्गहसंपओगोहा ॥ 4 ॥ भुंजह भुत्ता अम्हे जो वा इच्छे अभुत सहभोजं । स च तेसि दाउ अन्नं गेव्हंति वत्थष्वा ॥ 5 ॥ तिष्णि दिणे पाहुअं सबेसिं असइ बालबुड्ढाणं । जे तरुणा सग्गामे वत्यवा बाहि हिंडंति ॥ 6 ॥ संघाडगसंजोगो आगंतुगभ एयरे बाहिं । आगंतुगा व चाहिं वत्यवगभदए हिंडे ॥ 7 ॥ वित्थिष्णा खुड्डलिआ पमाणजुत्ता य तिविह वसहीओ पढमबीयासु ठाणे तत्थ य दोसा इमे होंति ॥ 8 ॥ खरकम्मि वाणियगा कप्पडिअ सरक्वगा य बंठा y। संमीसावासेणं दोसा य हवंति णेगविहा ॥ 9 ॥ आवासगाहिकरणे तदुभय उच्चार्काइय्निरोहे। संजम आयविराण संका तेणे नपुंसित्थी ॥ 220 ॥ आवासयं करिते पवंचए झान्न्जोग्वाघाओ। असहण अपरिणया वा भायणभेओ य छक्काया ॥ 1 ॥ suttattha'karaNa नासो करणे उचगाइ अहिग्र्न्न्ण्। पासवणिअरनिरोहे गेलन्नं दिट्ठि उड्डाहो ॥ 2 ॥ मा दच्छिहिंति तो अप्पडिलिहिए (थंडिले) दूर गंतु वोसिरति । संजम आयविराहण महणं आरक्खितेणेहिं ॥ 3 ॥ ओणयपमजमाणं द तेणेत्ति आहणे कोई। सागारिअसंघट्टण अपुमित्थी गेव्ह साहै वा ॥ 4 ॥ ओरालसरीरं वा इत्थि नपुंसा बलावि गेछ्ति। सावाहाए ठाणे निंते आवडणपढणाई ॥ 5 ॥ तेणोति मण्णमाणो इमोबि तेणोत्ति आवडै जुद्धं । संजमआयविराहणभायणभेयाइणो दोसा ॥ 6 ॥ तम्हा पमाणजुत्ता एकेकस्स उ tihatyasa~thAro भायणसंथारंतर जह बीसं अंगुला हुंति ॥ 7 ॥ मज्जा1226 ओघनिर्युक्तिः मुनि दीपरत्नसागर 1 394 Page #10 -------------------------------------------------------------------------- ________________ रमसगाइ यनवि वारे नवि य जान्नुप्त्त्त्त्न्न्या|दो हत्या य अबाहा नियमा साहुस्स साहो ॥ 8 ॥ भुत्ताभुत्तसमुत्था भंडणदोसा य वजिआ एव्ण्। सीसंतेण व कुड्डं तु हत्यं मोत्तूण ठायंति । ॥ 9 ॥ पुष्वृदिडो उ विही इहवि वसंताण होइ सो चेव । आसज तिथि वारे निसन आउंटए सेसा ॥ 230 ॥ आवस्सिअमासजं नीइ पमजंतु जाच उच्छ्। सागारिय तेणुब्भामए य संका नौ परेणं ॥1॥न्स्थि उ पमाणजुत्ता खुइडलिया चेव वसति ज्य्न्नाए। पुरहत्य पच्छ पाए पमज्ज जयणाए निग्ग्म्न्न्ण्॥2॥ उस्सीस भायणाई मजो विसमे अहाकडा उव्रि। ओवग्गहिओ दोरो तेण य हासिल्व्न्न्या॥3॥ सुड्डलियाए असई विच्छिन्नाए उमालणा भूमी। पिलधम्मो चारभहा साह्र्न्नेग्ण्त्क्द्द्पोती॥4॥ असई य चिलिमिलीए भए व पच्छन्न भूइए ल्क्खे। आहारा नीहारो निग्गमणपवेस बजेह ॥ 5 ॥ पिंडेण मुत्तकरणं आसज निसीहियं चन करिति । कासण न पमजणयानय हत्यो जयण verti॥6॥vshitti| पत्ताण खेत्त जयणा काऊणावस्सयं तत्तो ठवणाआपडणीयपत्त(सम्मत्त)मामगभग सबे य अचिय्त्ते॥आचाहिर्गामे बुच्छा उजाणे tthaannvshipddilehaa| इहरा उ गहिअभंडा बसही वाघाय उइडाहो ॥104आभा0| मैल कुचेले अभंगिएडए साण सुज वडमे या। एए उ अप्पसत्या हवंति खित्ताउ निंताणं ॥ 5 ॥ नारी पीवरगम्भा वड्डकुमारी य कट्ठभारो y। कासा न साहेति॥6॥ चक्रयरंमि भमाडो भक्खामारो य प्ण्द्दुर्ण्ग्मि। तच्चभिरुहिरपडणं चोडियमसिए धुर्व म्र्न्न्ण्॥7॥ जंबुज चास मौरे भारदाए तहेव नौले y। दंसणमेव पसथं पयाहिणे सवसंपत्ती ॥ 8 ॥ नंदी तुरं पुण्णस्स दंसर्ण संखपडहसहो या भिंगार छत्त चामर धयप्पडागा पसत्थाई ॥ 9 ॥ समणं संजय दंत, सुमणं मोयगा दहिं । मीणं घंटं पडागं च, सिद्धमत्यं विआगरे ॥ 110 ॥ तम्हा पडिलेहिल दीवियंमि पुगय असइ सारविए । फड्डयफापवेसो कहणा न य उट्ट इयरेसिं ॥ 1 ॥ आयरियाणुट्टाणे ओहावण बाहिरा y'dkkhinnnnaa। साहणय वंदणिजा अणालचंतेऽचि आलावो ॥ 2 ॥ वुड्ढा निरोक्यारा अग्गहणमलोगजत्त बोच्छेओ। तम्हा खलु आलवणं सयमेव उ तत्थ धम्मकहा ॥ 3 ॥ वसहिफलं धम्भकहा कहणालबी उ सीस वावारे। पच्छा अईति वसहिं तत्य य भुजो इमा जयणा ॥ 4 ॥ पडिलेहण संघारग आयरिए तिण्णि सेस उ कमेण । विटिअउक्खेवणया पविसइ ताहे य धम्मकही ॥ 5 ॥ उबारे पासवणे लाउय निआवणे य अच्छ्न्ने। पुट्ठिय तेसि कहेऽकहिए आय्र्न्न्वोच्छेओ॥6॥ भत्तहिआ व खवगा अमंगलं चोयए जिणाहरणं । जै खमगा बंदता दायंतियरे विहिं वोच्छं ॥ 7 ॥ सवे दटुं उग्गाहिएण ओयरिअ भयं स्मुप्प्जे। तम्हा विदु एगो वा उम्गाहिअ चेइए वंदे ॥ 8 ॥ सदाभंगोऽणुम्गाहियंमि ठवणाइया य दोसा उ । घरचेइअ आयरिए कैवयगमणं च गणं च ॥ 9 ॥ खेत्तंमि अपुर्वमी तिट्ठाणट्ठा कहिति दान्नाई। असई य चेइयाणं हिंडता चेव दायंति ॥ 120 ॥ दाणे अभिगमसद्धे सम्मत्ते खलु तहेव मिच्छ्त्ते। मामाए अचियत्ते कुलाई दायंति गीयत्या ॥ 1 ॥ कयउस्सग्गामंतण पुच्छणया अखिएग्य्र्दोसा। ठवणकुलाण यठवणा पविसइ गीय्त्य्स्ण्घाद्दो॥2॥ गच्छंमि एस कप्पो वासावासे तहेव उद्दुबुद्ध्। गामागरनिगमेसुं ऐसेसी ठावए सड्ढी ॥ 3 ॥ mA0 किं कारणं चमढणा दवखओ उग्गमोऽविय न सुज्झे। गच्छमि निययकजे आयरियगिलाणपाहुणए ॥ 238 ॥ पुधिपि वीरसुणिया छिका छिक्का पहावए तुरियं । सा चमढणाएं सि(खि)मा संतंपिन इच्छए घेर्नु॥4आभा0आएव्ण् सड्ढकुलाई चमढिजताई ताई अण्णेहिं । निच्छंति किंचि दाउं संतंपि तयं गिलाणस्स ॥5॥द्व्खेन्न् पंतो इत्थिं घाएज कीस ते दिण्णं ? / महो हट्टपहट्टो करेज अनंपि समणट्ठा ॥ 6 ॥ आयरिअणुकंपाए गच्छो अणुकंपिओ म्हाभागो। गच्छाणुकंपयाए अयोच्छित्ती कया तित्थे ॥ 7 ॥ परिहीणं तं दवं चमढिजंतं तु अन्न्न्न्म्न्न्न्नेहिण्। परिहीणमि य दवे नत्थि गिलाणस्स जं जोगं ॥8॥च्त्ता होंति गिलाणा आयरिया बालवुड्ढसेहा या समगा पाहुणगाविय मजायमैक्कमंतेणं ॥ 9 ॥ सारक्खिया गिलाणा आयरिया बालबुड्ढसेहा या खमगा पाहुणगाविय मजायं ठाययंतेणं ॥ 130 ॥ maa0|ज्द्द्द्दे महिसे चारी आसे गोणे अतेसि जाव्सिआ। एएसि पडिवक्से चत्तारि उसंजया हुण्ति॥239॥ज्द्द्द्दोज् वातं वा समारं महिसिओ म्ह्र्मासो|गोन्नो सुगंधद इच्छह एमेव साहवि ॥1॥भा0| एवं च पुणो ठविए अप्पविसंते भवे इमे दोसो। वीसरण संजयाणं विसुक्ख गोणो अ आरामो ॥2॥अल्स् घसिरं सुविरं खमगं कोह्मान्न्माय्लोहिआई। कोऊहलपडिबद्धं वेयावर्च न कारिजा ॥ 133 ॥ भागता अच्छइ जा फिडिओ सैकालो अलस सोविरे दोसा। गुरुमाई तेण विणा विराहणुस्सक ठवणाई ॥ 017 ॥ अप्पत्ते अविलंभो हाणी ओसकणाइ ऐभद्दे । अणहिंडतो अचिरं न लहड जंकिंचि वा i॥18॥ गिण्हामि अप्पणो ता पजत्तं तो गुरूण पच्छा u। चित्तूण तेसि पच्छा सीअलोस्क्क्माईओ॥19॥ परिआविजइ खवगो अह गिण्हइ अप्पणो इअरहाणी ॥ अविदिन्ने उमपाणाइ बद्धो न उ गच्छई पुणो जं c। माई भगभोई पतेण उ अप्पणी छाए ॥ 20 ॥ ओहासह खीराई विजंतं वा न वारई लुद्धो। जे अगवेसणदोसा एगस्स य ते उलुद्धस्स ॥ 21 ॥ नडमाई पिच्छतो ता अच्छद जाव फिट्टई वेला|सुत्त्त्थे पडिबद्धो ओस्व्न्नुस्क्माईआ॥1022॥ एयदोसविमुकं कड जोगिं नायसीलमाया गरुमत्तिमं विणीय वेयाव्र्च्तुकारेजा॥134॥ भासाहतिय पिअधम्मा एसणदोसे अभिग्घ्बिसेसे। एवं तु विहिम्हणे दर्ष वदति गीयत्या ॥ 5 ॥ दाप्पमाण51 1227 ओघनियुक्तिः - मुनि दीपरत्नसागर Page #11 -------------------------------------------------------------------------- ________________ 5 गणणा खारिज फोडिअ नहेब अदा y। संविग एगठाणे जगलासु पन्नरस ॥ 6 ॥ संघाडेगो ठवनाकुलेसु सेसेसु बालवुड्ढाई । तरूणा बाहिरगामे पुच्छा vidvaita'gArIe // 137 // | maa0| पुच्छा गिहिणो चिंता दिटुंतो नत्थ कुज्बोरीए। आपुच्छिऊण गमणं दोसा य इमे अणापुच्छे ॥ 240 ॥ परिमिअमनगदाणे नेहादवहरह योव थोवं तु। पाहण वियाल आगम विसन आसासणा दाणं ॥ 8 ॥ bhA0A एवं पीइविवुड्ढी vivarIya'jyeNa होइ दिद्वैतो। लउत्तरे विसेसो असंचया जेण समणा u॥9॥ जणलाबो परगामे हिंडिन्ताऽऽणेति वसह इह गामे। दिनह वालाईणं कारणजाए य सुलभ तु॥140॥ पाहुणविसेसदाणे निजर कित्ती य इहर विव्रीय्ण्। पूर्व चमढणसिम्गा न देति संतपि कजेसु ॥ 1 ॥ गामम्भासे बयरी नीसंतकडुप्फला य खुजा य । पक्कामालसडिंभा घा(खा)यंति घ(य)रे गया दूरे॥2॥ गामम्भासे बयरी नीसंदकडुप्फला य कुजा या पक्कामारसहिमा खायंनियरे गया दूरं ॥ 3 ॥ सिग्घयरं आगमणं nesi'NNesi च देंनि सयमेव । खायंती एमेव उ आयपरहिआवहा त्रुन्नाम्4॥ खीरदहिमाझ्याण लंभो सिग्यतरगं च आगमणं । पडरिक उम्गमाई विजढा अणुकंपिआ इयरे ॥ 5 ॥ आपुचिम उम्माहिअ अण्णं गामं वयं तु व्चामो। अण्णं च अपजते होंति अपुच्छे इमे दोसा ॥ 6 ॥ तेणाएसगिलाणे सावय इत्थी नपुंस मुच्छा y। आयरिअचालवुड्ढा सेहा लमगा य परिचत्ता ॥ 147 ॥ भा0| आयरिए आपुच्छा तस्संदिढे va tami upsNte। चेइयगिलाणकजाइएसु गुरुणो य निग्यमणं ॥ 241 ॥ भण्णइ पुरनिउत्ते आपुच्छिता वयंति ते स्म्न्ना। पाहुण च अप्पाहा असईदूरगओऽविय नियत्त इहराउतदासा ॥ 3 ॥ अण्ण गाम चवए इमाई कजाई तत्य नाऊणं । नत्यवि अप्पाहणया नियत्तई वा सईकाले ॥ 4 ॥ दुरहिअ खुइडलए नव भड अगणी य पंत पडिणीए । pAoggakAla'ikama एकगलंभो अपज्जतं ॥ 5 गमसई संविगं सण्णिमाइ अप्पाहे। जै य चिरं तो इयरे ठवित्तु साहारणं मुंजे ॥ 6 ॥ जाए~ दिसाए उ गया भत्तं घेर्नु तओ पडियरंनि । अणपुच्छनिग्गयाणं चौहिसं होइ पडिलेहा ॥ 7 ॥ पंवेणेगो दो उप्पहेण सह करेंति व्च्ण्ता। अक्खरपडिसाडणया पडियरणिअरेसि मग्गेणं ॥ 8 ॥ गामेव गंतु पुच्छे घरपरिवाडीएं जन्य उन दिहा। तत्येव बोलकरणं पिंडियजणसाहणं चेव ॥ 9 ॥ एवं उम्गमदोसा विजढा पैरिकया अन्नोमाण्न्न्ण्। मोहतिगिच्छा य कया विरियायारो य अणुचिण्णो ॥ 250 ॥ अणुकंपायरियाई दोसा पैरिकजयणसंस? / पुरिसे काले खमणे पढमालिय तीस ठाणेसु ॥ 1 ॥ चोयगवयणं अप्पाऽणुकंपिओ ते य मे प्रिच्त्ता। आयरियाणुकंपाए परलोए इह पसंसणया ॥ 8 ॥ भा0| एवंपि अपरिचना काले खवणे य असहुपुरिसे y। कालो गिम्हो उ भवे खमगो वा पढमबीएहिं ॥ 9 ॥ जद्द एवं संसट्ठ अप्पत्ते दोसिणाइणं गहणं । लंचणभिक्खा दुविहा जहण्णमुकोस तिअप्न्ने॥150॥ भाग एगत्य होइ भत्तं बीयंमि पडिग्गहे दवं होइ। पाउम्गायरियाई मत्ते बीए उ संसत्तं ॥ 2 ॥ jai ritto to dava मत्तगंमि पढमालियाएं करणं तु। संसत्तगहण दवदुलहे य नत्येव जं पत्नं ॥ 3 ॥ अंतरपल्लीगहियं पढमागहियं व सत्र भुजेजा। धुक्लंमसंखडीयं वजं गहियं दोसिणं बावि ॥ 4 ॥ दरहिंडिए व भाणं भरियं भोच्चा पुणोवि हिण्द्दिजा। कालो वाऽजकमई मुंजेजा अंतरा सधं ॥ 5 ॥ एसो उ विही भणिओ तंमि वसंताण होइ खेत्तंमि । पडिलेहणंपि इत्तो वोच्छं अप्पक्खरमहत्थं ॥ 6 ॥ दुविहा खलु पडिलेहा छउमत्थाणं च केवलीणं c। अभिनेर चाहिरिआ दुविहा दवे य भावे y॥7॥ पाणेहि उ संसत्ता पडिलेहा होइ केवलीणं तु । संसत्तमसंसत्ता छउमस्थाणं तु पडिलेहा ॥ 8 ॥ संसज्जइ धुवमेअं अपेहियं तेण पुष्व प्द्दित्तेहे। पडिले मेव जिणा ॥ 9 ॥ नाऊण वेयणिज ऐबहुअं आउजं च थोबागं । कम्म पडिलेहेउं वचंति जिणा समग्घायं ॥ 260 ॥ संसत्तमसंसत्ता छउमस्थाणं न होह प्द्दिलेहा। चोयग जह आरक्खी हिंडिताहिंडिया चेव ॥ 1 ॥ तित्थयरा रायाणो साहू आरक्खि भंडगं च पुरं । तेणसरिसा य पाणा तिगं च स्यणा भवो द्ण्द्दो॥2॥ किं कय किं वा सेसं किं करणिज तवं च न करेमि ? / पुषावरत्तकाले जागरओ भाव्प्द्दिलेहा॥3॥ ठाणे उबगरणे या थंडिलौवयंभमग्गपडिलेहा । किमाई पडिलेहा पुषण्हे चेव अवरण्हे ॥ 264 ॥ ठाणनिसीयतुयहणउवगरणाईण घ्न्न्निक्लेवे। पुर्व पडिलेहे चक्सुणा उ पच्छा पमज्जेजा ॥ 151 ॥ bhA0 उड्दनिसीयतुयट्टण ठाणं निविहं तु होइ नायी। उइदं उच्चाराई गुरुमूलपडिकमागम्म ॥ 2 ॥ पक्खे उस्सासाई पुरतो अविणीय मम्गओ वाऊ। निक्खम पवेसवजण भावासण्णो गिलाणाई ॥ 3 ॥ भारे वेयणखमगुण्हमुच्छपरियावछिंदणे क्ल्हो। अबाचाहे ठाणे सागारपमजणा जयणा ॥ 4 ॥ संडास पमजित्ता पुणोषि भूमि पमजिआ निसिए। राओ य पुत्रमणि तुयद्गुणं कप्पई न दिवा ॥ 5 ॥ अडाणपरिस्संतो गिलाणबुड्ढा अणुण्णवेताणं । संथारुत्तरपट्टो अत्थरण निवजणाऽऽलोगं ॥ 6 ॥ उवगरणाईयाणं गहणे निक्खेवणे य संकमणे । ठाण निरिक्वपमजण काउं पडिलेहए उव्हिण्॥7॥ उवगरण वत्थपाए वन्थे पडिलेहणं तु वोच्छामि । पुषण्हे अवरण्हे मुहर्णतगमाइ पडिलेहा ॥ 158 ॥ भाष्यं । उड्ढे चिरं अतुरिअं sarva tA vattha putra pddilehe| to bii पप्फोडे तैयं च पुणो पमजेजा ॥ 5 ॥ बत्थे काउड्दमि य परवयण ठिओ गहाय द्सिय्ते। तं न भवति उकुडुओ तिरिअं पेहे जह विलित्तो ॥ 159 ॥ भाग घेनुं थिरं अतुरिअं तिभाग बुद्धीय चक्षुणा पेहे। तो चियं पप्फोडे तैयं च पुणो पमजेजा ॥ 16 ॥ भा0| अणच्चावि अवलिअं अणाणुबंधि अमोसलिं चेव । छप्पुरिमा नव खोडा पाणी पाणपमजणं ॥ 6 ॥ वत्थे अप्पाणंमि य चौह (307) | 1228ओघनियुक्तिः - मुनि दीपरत्नसागर का Page #12 -------------------------------------------------------------------------- ________________ अणचावि अवलिअंचा अणुबंधि निरंतरया तिरिउड्ढा य पट्टणा मुसली ॥ 161 ॥ maa0| आरभडा सम्महा वजेयचा य मोसली तिया। पप्फोडणा पउत्थी विक्खित्ता वेड्या उट्ठा ॥ 7 ॥ विनहकरणे चतुरिजं अण्णं अण्णं vgesshnnaa''rmddaa| अंतो व होज कोणा निसियण तत्येव संभहा ॥2॥भा0| मोसलि पुवुट्टिआ पप्फोडण रेणुगुंडिए thess। विक्वेवं तुक्खेवो वेश्यपणगं च रहोसा ॥ 3 ॥ भा0| पसिदिल पलंग लोला एगामोसा अन्नेग्रूव्धुन्ना। कुणै पमाणपमायं संकियगणणोवर्ग कुजा ॥ 8 ॥ पसिढिलमघणं अतिराइयं च विसमगहर्ण व कोणं वा । भूमीकरलोलणया कढणगहणेकामोसा ॥ 164 ॥ भा0| धुणणा तिण्ह परेणं बहूणि वा घेत्तु एकई धुन्न्ह्। खोडणपमजणासु य संकियगणणं करि पमाई । / 165 ॥ भा। अणूणाइरिनपडिलेहा, अविवञ्चासा तहेव y। पदम पयं पसत्थं, सेसाणि य अप्पसत्याणि ॥ 269 ॥ नवि UNA नवि रित्ता अविवच्चासा उ पढमओ सुद्धो। सेसा होइ असुद्धा उव रिडा सत्त जे भंगा ॥ 166 ॥ भाग खोडपमजणवेलाउ चेव ऊणाहिया मुन्नेय्वा। अरुणावासग पुर्व परोप्परं पाणिपडिलेहा ॥ 27 ॥ एते उ अणाएसा अंधारे उग्गएविहु न दीसे। द मुहरयनिसिजचोले कप्पनिग दुपट्ट युद्ध सूरो॥1॥ पुरिसुचहिविवचासो सागरिए करिज उव्हिव्न्य्चास्ण्। आपुच्छित्ताण गुरुं पहुचमाणेयरे वितहं ॥ 2 ॥ पडिलेहणं करेंनो मिहो कहं कुणै जणवयकह वा। देव व पचक्खाणं वाएइ सयं पडिच्छ वा ॥ 3 ॥ पुद्ध्वीआऊक्काएतेऊवाऊव्न्न्स्सित्सान्न्ण्। पडिलेहणापमत्तो उहपि विराहओ होइ॥4॥ घडगाइपोहणया मट्टिय अगणी य पीय कुण्थाई। उदगगया व तसेयर ओमय संघट्ट प्रावणया ॥ 5 ॥ इय दवओ उ chaShapi विराहओ भावओ इह्र्हावि। उवउत्तो पुण साह संपत्तीए अवहओ a॥2350॥ पुद्ध्वीआउकाएनेऊबाऊव्न्न्स्सित्सान्न्ण्। पडिलेहणमाउत्तो chaNhaM'pArAhao होइ ॥ 6 ॥ जोगो जोगो जिणसासणंमि दुक्खक्खया पुण्ज्ञे। अण्णोण्णमचाहाए असवनो होइ कायको ॥ 7 ॥ जोगे जोगे जिणसासणमि दुक्खक्खया puNjNte। एकेकंमि अर्णता वटुंता केवली जाया ॥ 8 ॥ एवं पडिलेहंता अईयकारे अर्णनगा सिद्धा। चोयगवयणं सययं पडिलेहेमो जओ सिद्धी॥9॥ सेसेसु अवटुंती पडिलेहंतोचि देस्माराहे। जै पुण सबाराहणमिच्छसि तो णं निसामेहि ॥ 280 ॥ पंचिदिएहिं गुत्तोम्न्न्माईतिविह्क्र्न्न्माउत्तो। तवनियमसंजमंमि अ जुत्तो आराधओ होई ॥ 1 ॥ इंदियविसयनिरोहो पत्तेसुचि रागदोसनिग्गहणं । अकसलजोगनिरोहो कसलोदय एगभावो वा ॥ 167 ॥ भाका अम्भितरवाहिरगं तवोवहाणं दुवालस विहं तु। इंदियतो पुत्रुत्तो नियमो कोहाइओ बीओ ॥ 8 ॥ पुद्ध्विद्गग्न्निमारुअव्न्न्स्सिबितिचुक्क्प्ण्चिण्दी। अज्जीव पोत्थगाइसु गहिए असंजमो जेणं ॥ 9 ॥ पेहेत्ता संजमो युनो, - उपेहित्तावि संजमो । पमजेना संजमो वुत्तो, परिट्ठावेत्तावि संजमो ॥ 170 ॥ ठाणाइ जत्थ चेए पुर्व पडिलेहिऊण चेएज्जा। saMjayagihicoyaNa'coyaNe य वाचारओवेहा ॥ 1 ॥ उवगरणं ऐरेगं पाणाई वाऽवहद संजमणं । सागारिएऽपमजण संजम सेसे पमजणया ॥ 2 ॥ जोगतिगं पुवमणि समतपडिलेहणाए स्ज्झाओ। चरिमाए~ पोरिसीए पडिलेह ना उ पाय दुगं ॥ 173 ॥ भा0| पोरिसि पमाणकालो निच्छयववहारिओ जिन्न्क्खाओ। निच्छ्य ओ करणजुओ ववहारमतो परं वोच्छ ॥ 282 ॥ अयणाईयदिणगणे अट्ठगुणेगट्ठिभाइए ल्द्। आ उत्तरदाहिणमाई पोरिसि पयसुज्मपक्खेवा ॥ 3 ॥ अद्वेगसविभागा खयपुढी होइ जं अहोर्त्ते। तेणट्ठगुणकारो एगट्ठी सूरतेएणं ॥ 1024 ॥ आसाढे मासे दो पया, पोसे मासे चौका प्प्या। चित्तासोएस मासेस, तिपया हवह पोरिसी॥4॥ अंगुलं सत्तरतेणं, पक्खेणं तु दुअंगलं । वड्ढए हायए पावि, मासेर्ण पाउरंगलं ॥ 5 ॥ आसाढबहुलपक्से भरवाए कत्तिए य पोसे y। फग्गुणवैसाहेसु य बोदवा ओम्र्त्ताओ॥6॥ जेट्ठामूले आसाढसावणे छहिं अंगुलेहि प्द्दिलेहा। अट्टहिं बीअतिमि य नइए दस अट्टहिं चउत्थे ॥ 7 ॥ उवौजिऊण पुर्व :तावेसो जै करेइ उपोगे। सोएण चक्सुणा घाणओ य जीहाएं फासेणं ॥ 8 ॥ पडिलेहणियाकाले फिडिए कालाणगं तु प्च्छिल्। पायम्स पासु बेट्टो सोयादुवउत्त नातेसो॥174॥ भा0| मुहर्णतएण गोच्छ गोच्छगगहिअंगुलीहिं प्द्द्लाई। उक्कुडयभाणवत्थे पलिमंचाईसुतं न भवे ॥ 9 ॥ चौकोण भाणकर्ण पमज पाएसरीय तिगुणं तु । भाणस्स पुष्फगं तो इमेहि कजेहिं पडिलेहे ॥ 290 ॥ मूसयरयौकेरे, घणसंताणए इय्। उदए मट्टिआ चेव, एमेया प्द्दिव्त्तिओ॥1॥ नवगनिवेसे दूराउ उक्केरो मूसएहि उकिण्णो । निलमहि हस्तणू वा ठाणं भेत्तृण पविसेना ॥2॥kotthlgaariaghrgN पणसंताणाइया व ल्ग्गेजा। उक्करं सट्टाणं हस्तणु संचिट्ठ जा सुको ॥ 3 ॥ इयरेसु पोरिसितिगं संचिक्खावेत्तु तत्तिअं जिंदे । सर्व वावि विगिंचइ पोराण महिलं ताहे॥4॥ पत्तं पमजिऊणं अंतो बाहिं सई तु प्स्स्फोद्दे। केइ पुण तिष्णि वारा चौरंगुल भूमि पडणभया ॥ 5 ॥ विटिअबंधणधरणे अगणी तेणे य द्ण्द्दिय्क्स्सोभे। ऊबद्ध धरणपंधण वासासु अबंधणा ठवणा ॥ 296 ॥ रयताण भाण धरणा ऊबद्धे निक्खिकेज वासासु। अगणीतेणभएण व रायक्वोभे विराह्न्न्या॥175॥ maa0| परिगलमाणा हीरेज डहणा मेया तहेव उकाया। गुत्तो व सयं डझे हीरेज वजं च तेण विणा ॥ 6 ॥ वासासु नस्थि अगणी नेव य तेणा उ दंडिया स्त्था। तेण अपंधणठवणा एवं पडिलेहणा पाए ॥ 7 ॥ भा0| अणावायमसलोए अणवाए चेव होइ स्ण्लोए। आवायमसलोए आवाए चेव संलोए ॥ 7 ॥ तस्थावायं दुविहं सपक्सपरपक्खओ य न्नाय्म्। दुविहं होइ सपक्खे संजय 1229 ओघनियुक्तिः - मुनि दीपरत्नसागर Page #13 -------------------------------------------------------------------------- ________________ तह संजईणं च ॥ 8 ॥ संविम्गमसंविग्गा संविग्ग मणुण्णएयरा चेव । असंबिम्मावि दुविहा तप्पक्खियएअरा चेव ॥ 9 ॥ परपक्खेविय दुविहं माणुस तेरिच्छिअंच नाया। एकेकंपिय तिविहं पुरिसिस्थिनपुंसगे चेव ॥ 30 ॥ पुरिसावायं तिविहं दंडिअ कोडुंबिए य पागिए। ते soya'soyavAI एमेविस्थी नपुंसा य ॥ 1 ॥ एए चेव विभागा परतित्थीणंपि होइ म्न्नुयान्न्ण्। तिरिआणपि विभागा अओ पर कित्तहस्सामि ॥ 2 ॥ दित्तादित्ता तिरिआ जहण्णमुक्कोसमज्झिमा तिविहा। एमेबिस्थिनपंसा गंछिअदगंछिआ नेया ॥ 3 ॥ गमण मणण्णे इयरे वित. हायरणमि होइ अहिंगरणं । पौरदवकरण दटूटं कुसील seha'NNahAbhAvo // 4 // jattha'mhe बच्चामो जत्थ य आयरह नाइवम्गो न्ने। परिभव कामेमाणा संकेयगदिनया बावि ॥ 5 ॥ दव अप्प कलुस असई अवण्ण पडिसेह विप्प्रीन्नामो। संकाईया दोसा पंडित्थिगहे य जं चण्णं ॥ 6 ॥ आणणाई दित्ते गरहिअतिरिएसु स्ण्क्माईया। एमेव य संलोए निरिए वज्जेनु मणुयाणं ॥ 7 ॥ कलुसदवे असई य व पुरिसालोए हवंति दोसा u। पंडित्थीसुवि एए खढे वेउवि मुच्छा y॥8॥ आवायदोस तइए बीए संलोयओ भवे दोसा। ते दोवि नस्थि पढमें तहिं गमणं तस्थिमा मेरा॥9॥ कालमकाले सण्णा कालो तैयाइ सेस्य्म्कालो। पढमा पोरिसि आपुच्छ pANagamapuphiya'NNadisi // 310 // अरेगगहण उम्गाहिएण आलोय पुच्छिउ~ ग्च्छे। एसा उ अकालंमी अणहिंडिय हिंडिया कालो ॥ 1 ॥ कप्पेऊणं पाए एकेकस्स उ दुवे प्द्दिग्घे। दाउं दो दो गच्छे तिहट्ट दवं तु घेत्तूर्ण ॥ 2 ॥ अजुगलिया अतुरंता विकहारहिया वयंति पढमं तु । निसीत्तु उगलगणं आवडणं वचमासज्ज ॥ 3 ॥ अणावायमसंलोए, प्र्स्स्न्नुव्घाइए। समे अज्झुसिरे यावि, अचिरकालकयंमि y॥4॥ विस्थिपणे दुरमो बिलपज्जिए । तसपाणचीयरहिए, उच्चाराईणि वोसिरे ॥ 5 ॥ एगद्गतिगचौकगपंचकसत्तट्टनवगदसगेहिं । संजोगा कायवा भंगसहस्सा चुबीस्ण्॥6॥ उभयमुहं रासिदुर्ग हेविडाणतरेण भय पढमं । लदहरासिविभत्ते तस्सुवरिगुणं तु स्ण्जोगा। 2550 / आयापवयणसंजम तिविहं उग्घाइमं तु नायचं । आरामं वच्च अगणी पिट्टण असुई य अन्नत्थ ॥ 178 ॥ भाका विसम पलोट्टण आया इयरस्स पलोणमि छ्काया। झुसिरंमि विच्छुगाई उभयकमणे तसाईया ॥9॥जे जंमि ऊंमि कया पयावणाईहि थंडिला ते u। होतियरेमि चिरकया वासा वुच्छेय बारसगं ॥ 180 ॥ हत्थायामं चौरस्स जहण्णं जोयणे बिछ्क्किय्र्ण्। चौरंगुलप्पमाणं जहण्णयं दूरमोगाढं ॥ 1 ॥ दव्यासण्णं भवणाइयाण तहियं तु संजमा याए। आयापवयणसंजमदोसा पुण भावआसपणे ॥ 2 ॥ होति चिले दो दोसा तसेसु बीएसु बावि ते चेव । संजोगओ अ दोसा मूलगमा होति सविसेसा ॥ 183 ॥ भाग दिसिपवण8 गामसुरियछायाए~ पमजिऊण तिक्खुत्तो। जस्सोग्गहोत्ति काऊण वोसिरे आयमेजावा ॥ 317 ॥ उत्तरपुवा पुज्जा जम्माए~ निसियरा अहिव्द्द्ण्ति|घान्नाऽरिसा य पक्षणे सरियगामे अवष्णो 5 u॥4॥ भा0| संसत्तरगहणी पुण छायाए निग्गयाए वोसिरै । छायासइ उण्हमिवि वोसिरिय मुहुत्तयं चिट्टे ॥ 185 ॥ bhA0 उवगरणं वामे ऊरुगंमि मत्तं च दाहिणे ह्त्थे। तत्थ'. जत्थ व पुंछ तिहि आयमणं अदूरंमि ॥ 8 ॥ पढमासइ अमणुचेयराण गिहियाण वावि आलोए। पत्तेयमत्त कुरुकुय दवं च पौरं गिहस्थेसु ॥ 9 ॥ तेण परं पुरिसाणं असोयवाईण बच्च आवाय्ण्। इस्थिनपुंसालोए परंमुहो कुरुकुया सा उ ॥ 320 ॥ तेण परं आवायं पुरिसेअरइत्थियाण तिरियाणं । तत्थविध परिहरेजा दुगुछिए दित्तचित्ते y॥1॥ तत्तो इस्थिनपुंसा तिबिहा तस्थवि असोय्वाईसु। तहिअंतु सद्दकरणं आउलगमणं कुरुकुया य ॥ 2 ॥ अवोच्छिन्ना तसा पाणा, पडिलेहा न सुज्झई । तम्हा हट्ठपहट्ठस्स, अबटुंभो न कप्पई ॥ 3 ॥ संचर कुंथुदेहि अलूयावेहे तहेब दाली a। घरकोइलिआ सप्पे विस्संभर उंदुरे सरडे ॥ 4 ॥ संचारगा चउदिसि पुश्विं पडिलेहिएवि अन्नति । उद्देहि मूल पडणे विराहणा तदुभए भेओ ॥ 186 ॥ bhA0 लूयाइचमढणा संजमंमि आयाए विच्छुगाईया। एवं घरकोइलिआ अहिउंदुरसरडमाईसु ॥ 187 ॥ bhA0आअतरंतस्स उ पासा गाढं दुक्खंति tenn'vttuNbhe। संजयपट्टी थंभे सेलछुहाकुड्डविट्टीए ॥ 5 ॥ पंथं तु पचमाणा जुगंतरं चक्खुणा व प्द्दिलेहा। ऐदूरचक्खुपाए मुहुमतिरिच्छागय न पेहे ॥ 6 ॥ अच्चासन्ननिरोहे दुक्खं दटुंपि पायसंहरण । छक्कायविओरमणं सरीर तह भत्तपाणे य ॥ 7 ॥ उड्ढमुहो कहरत्तो अवयक्खंतो पियक्खमाणो याचातरकाए वहए तसेतरे संजमे दोसा ॥8भा0आनिर्वेक्खो वच्चंतो आवडिओ खान्नुक्ण्त्त्विस्मेसु। पंचण्ह इंदियाणं अन्नतरं सो विराहेजा ॥ 9 ॥ भत्ते वा पाणे वा आवडियपढियस्स भिन्नपाए वा। छक्कायविओरमणं उड्डाहो अप्पणो हाणी ॥ 190 ॥ दहि घय तक पयमंचिलं व सत्थं तसेतराण भवे । सबंमि य जणवाओ बहुफोडोजं च पारिहाणी ॥ 191 ॥ मागपत्तं च मग्गमाणे हवेज पंथे विराहणा दुविहा। दुबिहा य भवे तेणा परिकम्मे सुत्तपरिहाणी ॥ 8 ॥ एसा पडिलेहणविही कहिया भे धीर्पुरिस्प्न्त्ता। संजमगुणड्ढगाणं निम्गंथाणं महरिसीणं ॥ 9 ॥ एवं पडिलेहणविहिं जुजता च्र्न्न्क्र्न्न्माउत्ता। साहू खवंति कम्मं अणेगभवसंचियमर्णतं ॥ 330 ॥ पिंड व एसणं वा एत्तो वोच्छं गुरूबएसेणं । गवेसणगहणघासेसणाए तिबिहाए बिसुद्धं ॥ 1 ॥ पिंडस्स उ निक्खेबो चौकओ छक्कओ य कायो। निक्खेवं काऊणं परूवणा तस्स कायथा ॥ 2 ॥ नाम ठवणापिंडो दवपिंडो य भावपिंडो y। एसो खलु पिंडस्स उ निक्लेवो चउविहो होइ ॥ 3 ॥ गोण्णं समयकयं वा जं वावि हवेज तदुभएण kyN। तं चिंति 123 ओघनियुक्तिः - मुनि दीपरत्नसागर Page #14 -------------------------------------------------------------------------- ________________ नामपिंडं ठपणादिं अओ बोच्छ्॥4॥ अक्से वराडए वा कद्वे पोत्ये व चित्तकम्मे वा। सम्भावमसम्भावा ठवणापिंड वियाणाहि ॥ 5 ॥ तिविहो य दवपिंडो सचित्तो मीसओ य अचित्तो। अचित्तो य दसविहो सचित्तो मीसओ नवहा ॥ 6 ॥ पुढवी आउकाए तेऊवाऊवणस्सई चेव । पिअतिअचठरो पंचिंदिया य लेबो य दसमो u॥7॥ पुढविकाओ तिविहो सचित्तो मीसओ य अचित्तो। सचित्तो पुण दुविहो निच्छयववहारिओ चेव ॥ 8 ॥ निच्छयओ सचित्तो पुढविमहापचयाण भुम्ज्झे। अचित्तमीसक्जो सेसो ववहारसचित्तो ॥ 9 ॥ खीरदुमहेट्ट पंथे कट्ठोडा इंधणे य मीसो या पोरिसि एगदुगतिगं बहुइंधणमझथोवे a॥340॥ सीउण्डसारखत्ते अग्गीलोणूस अंबिले नेहे। वकंतजोणिएणं पओयणं तेणिमं होति ॥ 1 ॥ अवरदिग विसबंधे लवणेण व सुरभिउक्लएणं c। अञ्चित्तस्स उ गहणं पओयणं होइ जं ca'naM ॥ 2 ॥ ठाणनिसीयतुयट्टण उच्चाराईणि चेव उस्स्ग्गो। घट्टगडगलगलेवो एमाइ पओयणं बहुहा ॥3॥स्स्न्नुधी घणवलया करगसमुदहाण भुम्हो। अह निच्छयसञ्चित्तो ववहारनयस्स अगडाई ॥ 4 ॥ उसिणोदगमणुवत्ते दंडे वासे य पडिअमेत्ते y। मोतुणाएसतिगं चाउल उदगं बहु पसन्न । / 5 / / आएसतिगं पुच्चुय बिन्दू तह चाउलान सिझ्ण्ति। मोनूण tiSiNa'vee चाउलौदगं बहु पसण्णं ॥ 6 ॥ सीउण्हखारखत्ते अम्गीलोणूस अंपिले नेहे। वकंतजोणिएणं पोयणं तेणिमं होति ॥ 7 ॥ परिसेयपियणहत्याइधोयणा चीरधोयणा चेव । आयमण भाणधुवणे एमाइ पओयणं बहहा ॥ 8 ॥ ऊबधुवण बाउस बंभविणासो अठाणठवणं चा संपाइमवाउवहो पलवण आतोपधातो y॥9॥ ऐभार चुडण पणए सीयल पावरण अजीर गेल्ने। ओभावण कायवहो वासामु अधोवणे दोसा॥350॥ अप्पत्ते चिय बासे सर्व उपहिं धुवंति jynnaae। asaie padavassa u jahannao paaynijogo||1|| आयरियगिलाणाणं मैला मैला पुणोवि धोव्ण्ति। माहु गुरूण अवन्नो लोगंमि अजीरणं इयरे । ॥ 2 ॥ पायस्स पडोयारं दुनिसज तिपट्ट पोत्ति स्यहरणं । एते ण उ विस्सामे जयणा संकामणा धुवणा ॥ 3 ॥ अभितरपरिभोग उपरि पाउणै णातिदुरे y। तिनि य तिमि य एक निसिङ काउं पडिच्छेजा ॥ 4 ॥ केई एकेकनिसि संवासेडं तिहा प्द्दिच्छ्ति। पाउणिय जहण लग्गति छप्पया ताहे घोवेजा ॥ 54 ॥ निशोदगस्स गहणं केई भाणेसु asui pddiseho। गिहिभायणेसु गहणं ठिय वासे मीसिअण्छारो॥6॥ गुरुपञ्चक्खाणगिलाणसेहमाईण धोवणं पुवं । तो अप्पणा पुषमहाकडे य इतरे दुवे पच्छा ॥ 7 ॥ अच्छोडपिट्टणासु त ण धुवे धावे पतावणं न क्रे। परिभोगमपरिभोगे छायातव पेह कहाणं ॥ 8 ॥ इगपागाईणं बहुमज्झे विजुयाइ निच्छिओ। इंगालाई इयरो मुम्मुरमाई य मिस्सो u॥9॥ ओदणवंजणपाणगआयामुसिणोदगं च कुम्मासा। डगलगसरक्खसूई पिप्पलमाई य प्रिभोगो॥360॥ सवलयघणवणुवाया अतिहिमातिदुहिणे य निच्छिओ|व्व्हार् पाय(i)माई अकंतादी य अचित्तो ॥ 1 ॥ हत्थसयमेग गंता दइउ अचित्तो बिय स्ण्मीसो। तैयंमि उ सचित्तो वत्थी पुण पोरिसिदिणेहिं ॥ 2 ॥ दइएण वस्थिणा वा पओयर्ण होज्ज वाउणा मुन्निन्नो। गेलनंमि व होजा सचित्तमीसे परिहरेजा ॥ 3 ॥ सबो va'NatakAo saccitto hoi nicchynyss| ववहाराउ अ सेसो मीसो पवायरोहाई ॥ 4 ॥ संथारपायदंडगखोमिअकप्पाइ पीद्ध्फ्ल्गाई। ओसहभे. सजाणि य एमाइ पओयणं तरुम् ॥ 5 ॥ वियतियचौरो पंचिंदिया य तिप्पमिई जत्थ उस्मेण्ति। सट्ठाणे सट्टाणे सो पिंडो तेण कजमिणं ॥6॥इण्दिय्प्रिभोगो अक्साण ससंख । तेइंदियाण उद्देहिगाइ जं वा वए विजो॥7॥च्रिदियान्न् मक्खियपरिहारो आसमक्खिया चेव्। पंचिंदिअपिंडमि उ अपवहारी उनेरइया ॥8॥cmmtttthidNtnhromsiNgamilaaichgnngomutte| khIradahimAiyANaM pNciNdiatiriapribhogo||9|| saccitto पश्चावण पंथुवदेसे य भिक्ख्दान्नाई। सीसट्ठिय अञ्चित्ते मीसट्टि सरक्खपहपुच्छा ॥ 370 ॥ समगाइकालकजातिएम पच्छेज देवयं किण्चि। पंथे सुभासुभे वा पुच्छेज व दिव्मुवोगो॥1॥ अह होह लेवपिंडो संजोगेणं नवण्ह पिण्द्दान्न्ण्। नायबो निष्फन्नो परूवणा तस्स कायवा ॥ 2 ॥ अवकालिअलेवं भणंति लेवेसणा नवि अदिवा। ते बत्तबा लेवो दिट्ठो तेलुकदंसीहि ॥ 3 ॥ आयापवयणसंजमौवधाओ दीसई जओ तिविहो। तम्हा बदति केई न लेवगहणं जिणा चिति ॥ 192 ॥ भाग रहपडणउत्तिमंगाइभंजणं घट्टणे य क्र्घाओ। अह आयविराहणया जक्खुलिहणे पवयणमि ॥ 3 ॥ गमणागमणे गहणा तिट्ठाणे संयमे पिराह्न्न्या। महिसरिउम्मुगहरिआ कुंथू वासं रओ व सिया ॥ 4 ॥ दोसाणं परिहारो चोयग! जयणाइ कीरई तेसिण्। पाए उ अलिप्पते ते दोसा हुंति णेगगुणा ॥ 5 ॥ उड्ढाई विरसमी मुंजमाणस्स हुति आयाए। दुगंधि भायणमि य गरहद लोगो पवयर्णमि ॥ 6 ॥ पवयणघाया अन्नेवि होति जयणा उ कीरई तेसिण्। आयमणभोयणाई लेवे तब मच्छरो कोण? ॥ 197 ॥ भा0| संडमि मग्गियमि य लोणे दिन्नंमि अव्य्व्विन्नासो। अणुकंपाई पाणमि होइ उदगस्स उ विन्नासो॥4॥ पूर्वलिअलग्गजगणी पलीवणं गाममाइणो होजा। रोट्टपणगा तरमी bhiga'thAdI व छटुंमि ॥ 5 ॥ पायग्गहर्णमी देसियंमि लेवेसणावि खलु वुत्ता। तम्हा आणयणा लिंपणा य पायस्स ज्य्न्नाए॥6॥ हत्थोवघाय गंतूण लिंपणा सोसणा yhtymi। sAgArie pabhu जिंपणा य उकायजयणा य ॥ 7 ॥ चोदगवयर्ण गंतूण लिंपणा आणणे बहू दोसा। संपाइमाइघाओ अतिउचरिए य उस्सग्गो ॥ 198 ॥ bhA0A एवंपि भाणभेओ वियावडे अत्तणो 1231 ओपनियुक्तिः - मुनि दीपरत्नसागर 151 5 Page #15 -------------------------------------------------------------------------- ________________ 1 1 य उव्धाओ। नीसंकियं च पायंमि गिण्हणे इहरहा संका ॥ 9 ॥ जै ते इत्युवधाओ आणिजंतम्मि होइ लेबम्मि । पडिलेहणाइ चिट्ठा तम्हा उ न काइ कायशा ॥ 26 pra0 / चोएड पुणो लेवं आगेउं लिंपिऊण to htthe। acchau धारेमाणो सहवनिक्वेवपरिहारी ॥ 200 ॥ एवं हौवधाओ आताए संजमे पत्रयणे y। मुच्छाई पवडते तम्हा उन सोसए हत्थे ॥ 1 ॥ bhA0 / दुविहाय होंति पाया जुन्ना य नवा य जे उ लिप्यंति जुने दाएऊणं लिंपइ पुच्छा य इयरेसिं ॥ 8 ॥ पाडिच्छगसेहाणं नाऊणं कोइ आग्म्न्न्माई। दढलेवेवि उ पाए लिंपइ मा एस देजेना ॥ 9 ॥ अहवावि विभूसाए लिंपइ जा सेसगाण परिहाणी अपडिच्छणे य दोसा सेहे काया अओ दाए ॥ 202 ॥ bhA0 पुइण्ह लेवदाणं लेवमाहणं सुसंवरं काउण्। लेवस्स आणणालिंपणे य जयणा विही वोच्छं ॥ 380 ॥ पुण्ह लेवगणं कार्हति चउत्थगं करेजाहि असहू वासिअभत्तं akAra'laMbhe य दिंतियरे ॥ 3 ॥ भा0| कयकितिकम्मो छंदेण उंदिओ भणइ leva'haM घेत्तुं । तुमंपि अस्थि अट्टो ? आमं तं कित्तिअं किं वा ? ॥ 1 ॥ सेसेचि पुच्छिऊ कय उस्सग्गो गुरुं पणमिऊणं । महगरूवे गिण्हद्द जै तेसिं कपिओ होइ ॥ 2 ॥ गीयत्थपरिग्गाहि अयाणओ रूवमलए घेतुं । छारं च तत्थ वच गहिए तसपाणरक्खट्टा ॥ 3 ॥ वचतेण य दिई सागारिदुचकगं तु अभासे । तत्थेव होइ गहणं न होइ सो सागरिअपिंडो ॥ 4 ॥ गंतुं दुचकमूलं अणुन्नवेत्ता पहुंति साहीणं एत्थ य पहुत्ति भणिए कोई गच्छे निवसमीवे ॥ 5 ॥ किं देमित्ति नरवई? तुझं खरमक्खिआ दुचकेति । सो अ पसत्थो लेबो एत्थ य भतरे दोसा ॥ 6 ॥ तम्हा दुचकत्रैणा तस्संदिट्टेण वा अन्नुन्नाए। कडुगंधजाणणट्टा जिंघे नासं तु अफुसंता ॥ 7 ॥ हरिए बीए चले जुत्ते, वच्छे साणे ज्ल्त्त्त्थिए। पुढबी संपाइमा सामा, महवाते महियाऽमिए ॥ 8 ॥ हरिए बीएस तहा अणंतरपरंपरेविय चउक्को आया दुपयं च पतिट्टियंति एत्यंपि चउभंगो ॥ 204 ॥ bhA0 दवे भावे य च दर्शमि दुपैट्टिअं तु जं दुपयं आया य संजमंमि अ दुविहा उ विराहणा तत्थ ॥ 5 ॥ भावचलं गंतुमणं गोणाई अंतराइयं तत्थ जुत्तेवि अंतरायं वित्तस चलणे य आयाए ॥ 6 ॥ वच्छो भएण नासइ मंडिक्खोमेण आयवावत्ती आया पत्रयण साणे काया य भएण नासंति ॥ 7 ॥ जो चेत्र य हरिए सो चेव गमो उ उदगपुढवी संपाइमा तसगणा सामाए होइ चउभंगो ॥ 8 ॥ वाउंसि वायमाणे संपयमाणे वा तसगणेसु नाणुन्नायं ग्रहणं अमियरस य मा विगिंचणया ॥ 209 ॥ bhA0 एयहोसविभुकं घेत्तुं छारेण अक्मित्तान्न्ण्। चीरेण बंधिऊणं गुरुमूल पडिकमालोए ॥ 9 ॥ दंसि अच्छंदिअगुस्सेसएस ओमस्थियस्स भाणस्स काउं चीरं उवरिं रूयं च भेज तो लेवं ॥ 390 ॥ अंगुट्टपएसिणिमज्झिमाए घेत्तुं घणं तओ चीरं आलिंपिऊण भाणे एकं दो तिष्णि वा पट्टे ॥ 1 ॥ अनोऽनं अंकमि उ अन्नं घट्टेइ वारवारणं । आणेइ तमेव दिणं दवं रएडं अभत्तट्टी ॥ 2 ॥ अभट्टियाण दार्ड अनेसि वा अहिंडमाणाणं हिंडेज असंथरणे अस धेनुं अरैयं तु ॥ 3 ॥ न तरेजा jar3a तिष्णि हिंडावेउं तओ य छारेणं उच्चुण्णेउं हिंडइ अन्ने य द सि गेव्हंति ॥ 4 ॥ लेत्थारियाणि जाणि उ घट्टगमाईणि तत्थ लेवेन्न्ण्। संजमफाइनिमित्तं ताई भूईइ गुडेजा ॥ 5 ॥ एवं लेवग्गणं आणयणं लिंपणा य जयणा य । भणियाणि अतो वोच्छं परिक्रम्मविहिं तु लेवस्स ॥ 6 ॥ लित्ते छगणिअछारो घणेण cIreNa'vaMghiuM उन्हे अंछण परियन्त्तण घट्टणे य धोत्रे पुणो लेवो ॥ 7 ॥ दाउ~ सरयत्ताणं पत्ताबंधं अबंधणं कुज्जा। साणाइरक्खणट्टा पमज छाउण्डसंकमणा ॥ 210 ॥ तद्दिवसं पडिलेहा कुंभमुहाईण होइ काया छन्ने य निसं कुता कयकजाणं विउस्सग्गो ॥ 211 ॥ bhA0 अट्टगहेडं लेवाहियं तु सेसं सरूवगं पीसे अहवावि नत्थि कर्ज सरुवमुज्झे तओ विहिणा ॥ 8 ॥ पदमचरिमा सिसिरे गिम्हे अयं तु तासि वजेबा पायं ठवे सिणेहातिरक्खणडा पवेसो वा ॥ 9 ॥ उवओगं च अभिक्खं करेइ वासाइर्क्ख्न्न्त्त्त्ताए। वावारेइ व अन्ने गिलाणमाईसु कज्जेसु ॥ 400 ॥ एको व जहस्रेणं दुग तिग चत्तारि पंच उकोसा। संजमहेउं लेबो बजित्ता गारवविभूसा ॥ 1 ॥ अणुवर्द्धते तहवि हु सयं अवणिन्तु तो पुणो लिण्पे। तजाय सचोप्पडगं घट्टगरैयं ततो धोवे ॥ 2 ॥ तजायजुतिलेवो खंजणलेवो य होइ बोद्धशो मुद्दिअनावाबंधो तेणयबंधेण पडिकुट्टो ॥ 3 ॥ जुत्ती उ पत्थराई पडिकुट्टो सो उ सन्निही जे णं दय सुकुमार असन्निहि खंजणलेवो अओ मणिओ ॥ 4 ॥ संजमहेउं लेवो न विभूसाए वदंति तित्थयरा सइ असइ य दितो सद् साहम्मे उबणओ उ ॥ 5 ॥ भिजिज्ज लिप्यमाणं लित्तं vA asaie पुणो ब्ण्धो। मुद्दिअनावाचंधो न तेणएणं तु बंधिना ॥ 6 ॥ खरजयसिकुसुंभसरिसव कमेण उकोसमज्झिमजहन्ना नवणीए सप्पिवसा गुडेण loNeNa'lebo उ ॥ 7 ॥ पिंड निकाय समूहे संपिडण पिंडणा य समयाए । समोसरण निचय उपचय चए य जुम्मे य रासी य ॥ 8 ॥ दुविहो य भावपिंडो पसत्थओ होइ अप्पसत्यो य दुगसत्तट्टचउक्कग जेणं वा बज्झए इयरो ॥ 9 ॥ तिविहो होइ पसत्थो नाणे तह दंसणे चरिते y। मोत्तूण अप्पसत्ये पसत्यपिंडेण अहिगारो ॥ 410 ॥ लित्तंमि भायणमि उ पिंडस्स उवम्गहो उ कायशो जुत्तस्स एसणाए तमहं वोच्छं समासेणं ॥ 212 ॥ bhA0| नामं ठवणा दविए भावंमि य एसणा मुणेयञ्वा दर्शमि हिरण्णाई गवेसगहभुंजणा भावे ॥ 1 ॥ पमाण काले आवस्सए य संघाडए य उप्क्र्न्ने। मत्तग काउसग्गो जस्स य जोगो सपडिवक्खो ॥ 2 ॥ दुहिं होइ पमाणं कालं भिक्खा पवेसमाणं च सन्ना भिक्खायरिआ भिक्खे दो काल पढमदा ॥ 213 ॥ bhA0 / आरेण भद्दपंता भदग उवण भंडण पदोसा दोसीणपौरकरणं ठवियगदोसा य भईमि ॥ 4 ॥ adAga'maMgalaM वा उम्भावण खिंसणा हृणण पंते फिडिउग्गमे य ठविया भदगचारी किलिस्सणया (308) 1232 ओघनिर्युक्तिः 1 मुनि दीपरत्नसागर Page #16 -------------------------------------------------------------------------- ________________ 5 मिक्सम्सविय अवेला ओसरकाहिसक्कणे मवे दोसा। महगतातीया तम्हा पत्ते परे काले ॥ 6 ॥ आवस्सग सोहेउं पविसे miklassa'sohaNe दोसा । उग्गाहिजबोसिरणे दवा- | सईए य उडाहो ॥ 7 ॥ अदूरगमणफिडिओ अल्लहंतो एसणंपि पेहोजा। छड्डावण पंतावण धरणे मरणं च उकाया ॥ 218 ॥ bhA0 एगाणियस्स दोसा इत्यी साणे तहेव पडि. जीए। bhikkha'visohi महाय नम्हा सबितिजए गमणं ॥ 413 ॥ संघाडगाग्गहणे दोसा एगस्स इत्थियाउ भ्वे। साणे भिक्खुवओगे संजमआएगयरदोसा ॥ 219 ॥ भा0| दोणि उ दुरिसतरा एगोनि हणे प्दुत्त्त्त्प्द्दिन्नीए। तिघरगहणे असोही अग्गहण पदोसपरिहाणी ॥ 220 ॥ पाणियहो तिसु गहणे पौंजणे कओण्टलस्स वितियं तु । तेणं उच्छृद्धाई परिग्गहोऽणे : सणग्गहणे ॥ 1 ॥ विहवा पौत्थवैया पयारमलमंति व्त्थुमेगागि। दारपिहाणय गहणं इच्छमणिच्छे य दोसा उ ॥ 222 ॥ भा0| गारथिए काहीए माइते अलस लुद्ध निम्मे। दुलभ अत्ताहिडिय अमणुने वा असंघाडो ॥ 414 ॥स्ण्घाद्द्ग्राय्न्निओ aladi omo ylddhisNpno| जेट्ठमा पडिग्गहगं मुह (य) गारवकारणा एगो॥223॥ bhA0 काहीउ कहेह कहं । शशिओ वारेह अहव गरुकहणं । एवं सो एगागी माइलो भहर्ग मुंजे ॥ 4 ॥ अलसो चिरं न हिंडड लदो ओहासए विगईओ । निद्धम्मोऽणेसणाई दलहभिक्ख व एगागी ॥ 5 ॥ अन्नाहिट्टियजोगी असंखडीओ va'Ni? सचेसि । एवं सो एगागी हिंडइ uvaesa'NuvadesA // 6 // सधोवगरणमाया असहू आयारभंडगेण सह । नयणं तु मत्तगस्सा न य परिभोगो विणा कजे ॥ 7 ॥ आपुच्छणत्ति पढमा चिया पडिपुच्छणा य कायबा । आवस्सिया य तैया जस्स य जोगो कौत्यो उ ॥ 228 ॥ bhA0A AyariyAINa'TThA ओमगिल्याणट्टया य भुसोऽवि। गेलन्नखमगपाहुण अतिप्पएऽतिच्छिए याचि ॥ 5 ॥ अणुकंपापडिसेहो कयाइ हिंडेज वा न वा हिण्द्दे। अणभोगि गिलाणट्ठा Avassaga'sohaittANaM // 6 // आसन्नाउ नियत्ने कालि पहुप्पंति दूर्प्त्तोवि। अपहुप्पते तो चिय एगु धरे बोसिरे एगो॥7॥ भावासन्नो समणुन अन्नोस्न्न्स्द्द्द्ध्वेज्घ्रे। साइपरूवण वेजो तत्थेव परोहडे वाचि ॥ 8 ॥ एएसि असईए रायपहे दो घराण वा मजरे । हत्थं हत्थं मुत्तुं मज्झे सो नरखैस्स भवे ॥ 1027 ॥ उग्गह काइयवजं छंडण ववहारु लम्भए तत्थ । गारविए पन्नवणा तब चेव अणुग्गहो एस ॥ 9 ॥ जै दोण्ह एग भिक्खा न य वेल पहुप्पए तओ एगो। सवेवि अत्तलाभी पडिसेमणुन पियधम्मे ॥ 420 ॥ अमणुन अन्नसंजोइया उ सविणेच्छण विवेगो। बहुगुणतदेकदोसे एसणवलच नौ विगिंचे ॥ 1 ॥ इत्थीगहणे धम्म कहेइ बयठवण गुरुसमीबंमि । इह चेवोबर रुजू भएण मोहोबसम तीए॥2॥सान्ना गोणा इयरे parihara'NAbhoga कुद्द्द्द्क्द्द्नीसा। वारद य दंडएणं वारावे वा अगारेहिं ॥ 3 ॥ पडिणीयगेहवजण अणभोगपविट्ठ पोलनिकखमणं । मज्झे तिण्ह घराणं उवओग करेउ गेन्न्हेजा॥4॥ वेंटल पुट्ठों न याणे आयनातीणि वजए त्थान्ने। सुदं गवेस उंछं paMca'iyAre परिहरंतो ॥ 5 ॥ जहणेण चोलपट्टो वीसरणालू गहाय ग्च्छेजा। उस्सग्ग काउ गमणे mattaya'gahaNe इमे दोसा ॥ 6 ॥ आयरिए य गिलाणे पाहणए दुहे shslaabhe। संसत्तभत्तपाणे मत्तगगहणं अणुनायं ॥ 7 ॥ पाउम्गायरियाई कह गिण्हौ मत्तए अघिय्मि। जा एसि विराहणया दवभाणे जं दवेण विणा ॥ 229 भादुडहदश्वं व सिया घयाइ गिण्हे उवम्गहकरं तु। paura'nnapANalaMbho असंथरे कत्थ य सिया u?॥230॥ संसत्तभत्तपाणे मत्त्म सोहेउ पक्खिवे उव्रि। संसत्तगं च णाउं परिट्ठवे सेस्र्क्ख्त्त्त्ता॥23॥ भा0| गेलन्नकजतुरिओ अणभोगेणं च लित्त अग्गहण । अणभोग गिलाणट्ठा उस्सग्गादीणि नवि कुजा ॥ 8 ॥ जस्स य जोगमकाऊण निग्गमो न लभई तु स्च्चित्त्ण्। न य वत्यपायमाई तेणं गहणे कुणसु तम्हा ॥ 9 ॥ सो आपुच्छि अणुन्नाओं सग्गामे हिंड अहव प्र्गामे। सग्गामे सैकाले पत्ते परगामें बोच्छामि ॥ 430 ॥ पुरतो जुगमायाए गंतृणं अन्न्गाम्चाहित्थिओ। तरुणे मज्झिम थेरे नव पुच्छाओ जहा हेट्टा ॥ 1 ॥ पायपमजणपडिलेहणा उ भाणदुग देस्काल्ण्मि। अप्पत्तेऽविय पाए पमज पत्ते य पायदुर्ग ॥ 2 ॥ समणं समणिं साग साविय गिहि अन्नतित्यि पहि पुच्छे। अत्थीह समण सुविहिया सिट्टे तेसालयं गच्छे ॥3॥स्म्न्नुस्स्न्नेसु पवेसो चाहिं ठविऊण अन्न कीकम्मं । खरगृडे सन्नेसं ठवणा उच्छोभवंदणयं ॥ 4 ॥ गेलन्नाइ अचाहा पुच्छिय सयकारणं च दीवित्ता। जयणाए ठवणकुले पुच्छइ दोसा अजयणाइ ॥ 5 ॥ दाणे अभिगमसड्ढे संमत्ते खलु तहेच मिच्छ्ते। मामाए अचियत्ने कुलाई जयणाइदायति ॥ 6 ॥ सागारि वणिम सुणए गोणे पुन्ने दुगुण्छिय्कुलाई। हिंसागं मामार्ग सवपयत्तेण बजेज्जा ॥ 7 ॥ चाहाए अं न दाएजा पञ्चावाया भवे दोसा ॥ 8 ॥ अगणीण व तेणेहि व जीवियववरोवणं तु प्द्दिन्नीए। खरओ खरिया मुण्हा णट्टे वट्टक्खुरे संका ॥ 9 ॥ पडिकुडकुलाणं पुण पंचविहा धूभिआ अभिनान्न्ण्। भग्गघरगोपुराई रुक्खा नाणाविहा चेव ॥440॥त्थ्व्न्ना मिलक्सुनेड्ड अचियत्तघरं तहेव प्द्दिकुहूं। एयं गणधरमेरं ऐकमंतो विराहेज्जा ॥ 1 ॥ उकायदयावंतोऽपि संजओ दुआतहं कुणै बोहिं । आहारे नीहारे दुछिए पिंडगणे y॥2॥ जे जहिं दुगुछिया खलु pvaavnnvshibhttpaannesu| जिणवयणे पडिकुटा बजेयजा पयत्तेणं ॥ 3 ॥ अट्ठारस पुरिसेपे वीस इत्थीसु दस न्पुण्सेसुण्। पचावणाएं ee duchiyA jinnvrmyNmi||4|| दोसेण जस्स अयसो आयासो पवयणे य अम्गहणं । विप्परिणामो अप्पचओ य कुच्छा य उप्पजे ॥ 5 ॥ पवय1233 ओघनियुक्तिः - मुनि दीपरनसागर Page #17 -------------------------------------------------------------------------- ________________ णमणपेहतम्स तस्स निबंधसम्स लुदस्स । बहुमोहस्स भगवया संसारोऽणतओ भ्न्निओ॥6॥ जो जह व तह व lar3a गिण्हह आहारौवहिमाईयं । समणगुणमुकजोगी संसारपवढओ मणि ओ ॥ ॥ एसणमणेसणं वा कह ते नाहिंनि जिणवरमयं वा। कुरिणमिव पोयाला जे मुक्का पञ्चइयमेता? ॥ 8 ॥ गच्छंमि केइ पुरिसा सौणी जह पंजरंतरनिद्धा । सारणवारणचइया पासस्थगया पविहरंनि ॥ 9 ॥ तिविहोवघायमेयं परिहरमाणो गवेसए पिण्द्द्ण्। दुविहा गवसणा पुण दब्वे भावे इमा दव्वे ॥ 450 ॥ जियसन्तदेविचिनसभपविसणं कणगपिटुपास न्न्या। डोहल दबल पुच्छा कहर्ण ANA य परिसाणं ॥ 1 ॥ सीवन्निसरिसमोदगकरणं सीवन्निवहट्टेसु । आगमण करंगाणं पसन्धापसन्धौवमा u॥2॥ वीयमेयं करंगाणं, जया सीवन्नि सीदई । पुरावि वाया वायंनि, न उणं पुजगपुंजगा ॥ 3 ॥ हत्थिगहणंमि गिम्हे अरह हिं भरणं तु स्र्सीन्न्ण्। अचुदएण नलवणा अभिरूढा गयकुलागमणं ॥ 4 ॥ चीयमेयं गयकुलाणं. जहा राहनि न्ल्व्न्ना। अन्नयाविरति सरा, न एवं बहुओदगा ॥ 5 ॥ ण्हाणाईसु विरइयं आरंभकर्ड तु दान्न्माइण्स्। आयरियनिवारणया अपसस्थितरे उवणओ उ ॥ 6 ॥ धम्मरुद्र अजवयरे लंभो yeudhiyassa nbhgmnnN| जेट्ठामूले अट्ठम उवार हेट्ठा व देवाणं ॥ 7 ॥ AyAvaNa'drumeNaM जेट्टामूलंमि धम्मरुइणो u। gamaNa'nnagAmabhikkhaTThayA य देवम्स अणुकंपा ॥ 232 ॥ भा। कोंकणरूवविउवण अंबिल chaDDema'haM पियसु पान्न्ण्। छड्डेहित्तिय बीओ तं गिण्ह मुणित्ति उवओगो ॥ 3 ॥ तण्हाछुहाकिलंनं दटठूर्ण कुंकणो भणइ साई। उन्झामि अंबकंजिय अजो! गिण्हाहि णं निसिओ॥4॥ सोऊण कोंकणस्स य साहू वयणं इमं विचितेइ। गविसणविहिए निउणं जह भणिओं सबबंसीहिं । / 5 ॥ गविसणगणकुडंग नाऊण मुणी उ मुन्निय्प्र्म्त्थो। आहडरक्खणहेउं उवउंजइ भावओ निउणं ॥ 6 ॥ उक्कोसदव खेत्तं च अरणं कालओ निदाहो उ । भावे हट्ठपहहो हिट्ठा उवरिं च उवओगो ॥ 7 ॥ दट्ठण तस्स रूवं अच्छिनिवेसं च पाय्निक्खेव्ण्। उबउंजिऊण पुचिं गुज्झिगमिणमोनि बजेइ ॥ 8 ॥ सत्ताहबद्दले पुत्रसंगई व्न्निय्विरुवुव्क्ख्द्द्न्न्। आमंतण खुड्ड गुरू अणुणवन बिंदु उवओगो ॥ 239 ॥ भाग एसा गवेसणविही कहिया भे धीर्पुरिस्प्न्न्त्ता। गहणेसणंपि एत्तो वोच्छं अप्पक्खरमहत्यं ॥ 8 ॥ नाम ठवणा दविए भावे गहणेसणा मुन्नेय्वा। दवे वानरजूहं भावमि य ठाणमाईणि ॥ 9 ॥ परिसडियपंडुपत्नं वणसंडं ददलु अन्नहि पेसे। जूइवई पडियरिए जूहेण समं तहिं गच्छे ॥ 460 ॥ सयमेवालोएउं जूहबई नं वर्ण समं नेहिं । वियरै नेसि पयारं चरिऊण य ने दहं गच्छे ॥ 1 ॥ ओयरंतं पर्य दटुं. उत्तरंतं न दीसि। नालेण पियह पाणीयं, नेस निकारणो दहो ॥ 2 ॥ ठाणे यदायए चेव, गमणे घ्न्नाग्मे। पने परियत्ने पाडिए य गुरुयं निहा भावे ॥ 3 ॥ आया पवयण संजम तिविहं ठाणं तु होइ नाय । गोणाइ पुढविमाई निदमणाई पवयणमि ॥24॥maa0 / गोणे महिसे आसे पेलण आहणण मारणं भ्व्ह्। दरगहियभाणभेदो छड्डणि भिक्खस्स छक्काया ॥ 4 ॥ चलकुइडपडणकंटगबिलस्स व पासि होड आयाए। निक्खमपवेसवजण गोणे महिसे य आसे y॥5॥ पुढविदगागणिमास्यतरुतसवजमि ठाणि त्थाइजा। दिती व हेड उवरिं जहा न घट्टेइ फलमाई ॥ 6 ॥ पासवणे उच्चारे सिणाण आयमणठाण उकुरुद्दे। निद्रमणमसुइमाई पवयणहाणी विवजेजा ॥ 7 ॥ अवत्तमपहु थेरे पंडे मते य खित्तचित्ते y। दित्ते जक्खाइट्टे करचरछिन्नेऽन्ध णियले य ॥ 8 ॥ त्दोस्गुचिन्नीबाल्व्च्छ्क्ण्द्द्त्पीस्भ्र्ज्ती। कन्नी पिजनी भैया दगमाइणो दोसा ॥ 9 ॥ कप्पट्टिगाप्पाहणदिने अन्नोन्नगणपजतं । खंतियमग्गणदिन्नं उजाहपदोसचारमडा ॥ 241 ॥ भा0| अप्पभु भयगाईया उभएगतरे पदोस पहु कुजा। थेरे चलंत पडणं अप्पभुदोसा य ते चेव ॥ 2 ॥ आयपराभयदोसा अभिक्खगहणमि खुब्भण नपुंसे । लोगद्गुंछा संका एरिसगा नृणमेतेऽवि ॥ 3 ॥ अवयास भाणभेदो वमर्ण असुइति लोगुद्द्द्दाहो। खिने य दित्तचित्ते जकखाइट्टे य दोसा u॥4॥ करछिन्न असुइ चरणे पडणं अंधिलए य छकाया । नियलाऽसद पडणं वा नहोसी संकमो ash॥5॥ गधिणि गव्भे उर्दुति निविस्मान्नीय्। बालाई मंसौंडग मज्जाराई विराहेजा ॥ 6 ॥ बीओदगसंघट्टण कंडणपीसंत मजणे डहणं । कती पिंजती हत्थे लिमि उदगवहो ॥ 247 ॥ भाभिक्खामेने अवियालणं तु बालेण दिज्मान्न्ण्मि। संदिट्टे या गहणं aibhuyviyaal'nnunnaao||470|| अप्पहुसंदिट्टे वा भिक्खामित्ते व ghnn'sNdiu। थेरपह थरथरते धरण अहवा दढसरीर ॥ 1 ॥ पंडग अप्पडिसेवी मत्तो सड्ढो व अप्प्साग्रिए। खित्ताइ भद्दगाणं करचर bitttth'ppsaagrie||2|| सड्ढो व अन्नरंभण अंधे सवियारणा य ब्द्मि। नहोसए अभिने बेला थणजीवियं khatta'pacavAe कंडे पीसे va'chUTa भ्ज्ञ्ती। सुकं व पीसमाणी बुद्धीय विभावए सम्म ॥ 4 ॥ मसले उक्खितमि य अपञ्चवाए य पीस अचित्ते। मनंती अच्छढे अएण्जन्ती जा अणारदा ॥248॥भा0| कप्तीए थूलं विक्षिण लोढण जतिय नित्त्त्थ्विय्ण्। पिंजण असोयवाई भयणागहणं तु एएसि ॥ 5 ॥ गमणं च दायगम्सा हेट्ठा उवरिं च होइ नायकं । संजमआयविराहण तस्स सरीरे य मिच्छतं ॥ 6 ॥ वचंती उकाया पमहए हिट्ठ उवरि तिरियं च । फलवलिरुक्क्ख साला तिरिया मणुया य तिरियं तु ॥ 245 ॥ bhA0कंटगमाई य अहे उप्पि अहिमादि लंबणे आया। तस्स सरीरविणासो मिच्छत्तुइडाह वोच्छेओ ॥ 250 ॥ bhA0आनीयदुवारुग्घाडणकवाडठिय देह दारमाइन्ने । इढिरपत्थियलिंदे गहणं पत्नस्स21 1234 ओघनियुतिः - मुनि दीपरत्नसागर Page #18 -------------------------------------------------------------------------- ________________ उपडिलेहा ॥ ॥ नियमा उ दिदगाही जिणमाई गच्छनिग्गया होति। थेरावि दिट्ठगाही अदिवि करेंति उपओगं ॥ 251 ॥ भा0| णीयदुनाश्वओगे उड्डाह अवाउडा प्दोसोय्। 4आहियनटुंमि य संका एमेव कबाइउग्घाडे ॥ 2 ॥ deha'nnasarIreNa व दारं पिहिअंजणा उलं वावि। ईडरपस्थियलिंदेण वावि पिहियं नहिं वाथि ॥ 3 ॥ एतेहि 'दीसमाणे अम्गहणं अह व कुन उवोग्ण्। सोनेण चक्खुणा घाणओ य जीहाएं फासेणं ॥ 4 ॥ हत्यं मनं च धूवे सहो उदकस्स अहव म्त्त्स्स्। गंधे व कुलिंगाई तत्थेव रसो फरिसथिदू ॥ 5 ॥ सो होड दिदगाही * जो एते जुजई पदे स्के। निस्संकिय निग्गमणं आसंकपयंमि संचिक्खे ॥ 256 ॥ mA0 आगमणदायगस्सा हेडा उपरिं च होड जह पुधि। संजमआयविराहण दिवसो होइ बच्छ्रेण ॥ 8 ॥ पत्नम्स उ पडिलेहा हत्ये मने तहेव दवे या उनले ससिणि संसते व परियते ॥ 9 ॥ तिरिय उड्ढमहेविय भायणपडिलेहणं तु कायी। हत्यं मत्तं दधं तिथि 3 पत्नस्स प. | डिलेहा ॥ 257 ॥ bhA0 मा ससिणिद्धोदौले नसाउलं गिव्ह एगतर ब्त्तुण्। परियत्तियं च मत्तं ससिणिदाईसु पडिलेहा ॥ 8 ॥ mA0पडिओ खलु बट्ठयो कित्तिम साहाविओ य जो । पिण्द्दो। संजमायविराहण दिर्सेतो सित्त्त्तिक्म्ब्त्त्त्थो॥480॥ गरविसाट्ठियकटय विरुवदमि होइ आयाए । संजमओ उकाया तम्हा पडियं विगिचिजा ॥ 1 ॥ अणभोगेण भएण य । पडिणी उम्मीस भ्न्न्पार्न्न्मि। दिजा हिरण्णमाई आवजण संकणा दिटे ॥ 2 ॥ उक्खेवे निक्खेवे महालया लुबया वहो दाहो। अचियत्ने वोच्छेओ छक्कायवहो य गुरुमने ॥ 3 ॥ गुरुदबेण व पिहिअं सयं व गुरुयं हवेज जं द्व्ण्। उक्खेवे निक्खेवे कडिभंजण पाय उवरि वा ॥ 9 ॥ भा0| महालेण देहि मा डहरएण भिन्ने अहो इमो यो । उभएगतरे व वहो दाहो अचुह एमेव ॥ 260 ॥ बहुगहणे अचियत्तं वोच्छेओं तदन्नदा तस्सविय । छकायाण य वर्ण ऐमत्ते तंमि मत्तंमि ॥ 261 ॥ मा तिविहो य होइ कालो गिम्हो हेमंत तह य वासामु। निविहो य दायगो खलु थी पुरिस नपुंसओ चेव ॥ 4 ॥ एकिकोविअ तिविहो तरुणो तह मज्झिमो य थेरो y। सीयतणुओ नपुंसो सोम्हित्थी मज्झिमो पुरिसो ॥ 5 ॥ पुरकम्मं उदा ससिणिदं नपि होइ तिविहं तु। इक्विकपिय तिविहं सचित्ताचित्तमीसं तु ॥ 6 ॥ आइदुवे पडिसेहो पुरओ कय I तु तं पुरेकम्मै । उदौवाबिंदुसहिअं ससिणिदे मग्गाणा होइ ॥ 7 ॥ ससिणिबंपिय तिविहं सचित्ताचित्तमीसगं चेव्। अचित्तं पुण ठप्प अहिगारो मीससञ्चित्ते ॥ 8 ॥ पठाण किंचि अडाणमेव किंधिच होअन्नुवान्न्। पाएण हि य(न)स एककहाणी य वुड्ढी y॥9॥ सत्तविभागेण कर विभायैत्ताण इस्थिमाईन्न्। निन्नुभयइयरेविय रेहा पवे करतले य ॥ 490 ॥ जाहे य उन्नयाई उत्राणाई हवंति हत्थस्स । ताहे नाल पत्राणा लेहा पुण hota'NuzANA ॥ 1 // तरुणित्यि एकभागे पवाणे होइ गहण गिम्हासु। हेमंते दोसु भवे तिसु पहाणेसु वासासु ॥ 2 ॥ एमेव मज्झिमाए आढन दोसु ठायए चुम्। तिम आढत्तं घेरी नवरि टाणेसु पंचसु उ ॥ 3 ॥ एमेव होइ पुरिसो दुगाइछट्ठाणपज्जवसिएसुं । अपुमं तु तिभागाई सत्तमभागे अवसिते u॥4॥ दुविहो य होइ भावो लोइय लउत्तरो समासेणं । एकिक्कोविय दुविहो पसत्थओ अप्पसत्यो य ॥ 5 ॥ सझिलगा दो वणिया गामं गंतृण क्रिस्न्नार्ण्भो। एगस्स देहमंडणवाउसिआ भारिया अलसा ॥ 6 ॥ मुहयोवण देतवर्ण अहागाईण काल आवास । पुषण्हकरणमप्पण उक्कोसयरं च मज्मण्हे ॥ 7 ॥ तणकडहारगाणं na dei na ya daaspesvmgss| na ya पेसणे निउंजइ पलाणि हिय हाणि गेहस्स ॥ 8 ॥ बीयस्स पेसवगं वावारे अनपेसणे क्म्मे। काले देहाहार सयं च उवजीवई इड्ढी ॥ 9 ॥ वन्नवलरूवहेडं आहारे जो तु लाभि lbhNte। अतिरेगं न उ गिण्हइ पाउम्गगिलाणमाईणं ॥ 500 ॥ जह सा हिरण्णमाइसु परिहीणा होइ दुक्खाभागी। एवं तिगपरिहीणा साहू दुक्खस्स आभागी ॥ 1 ॥ आयरियगिलाणट्ठा गिण्ह न महंति एव जो साहू। नो वकारूचहेर्ड आहारे एस उ पसत्थो ॥ 2 ॥ उम्गमउप्पायणएसणाए~ बायाल होंति अव्राहा। सोहेउं समुयाणं पडुपन्ने वचए vshiN॥3॥ मुन्नघरदेउले बा असई य उपस्सयरस या दारे|ल्न्क्ण्त्त्गाई सोहेउमुवस्सगं पविसे ॥ 4 ॥ संसत्तं तत्तो चिय परिद्ववेत्ता पुणो दर्व गिन्न्हे। कारण मत्तयगहियं पडिग्गहे छोटु पविसणया ॥ 5 ॥ गामे य कालमाणे पचमाणे हवंति bhNg'tttt। काले अपहुप्पंते नियत्तई सेसए भयणा ॥ 6 ॥ अण्णं च वए गाम अणं भाणं व गेण्ह सइ काले। पढमे बितिए छप्पंचमे य भय सेस य नियते ॥ 7 ॥ बोसिठ्ठमागयाणं उमासिय मत्तए य भूमितियं । पडिलेहियमत्यमणं sesa'tthamie जहनो उ ॥ 8 ॥ भुत्ते वियारभूमी गयागयाणं तु जह य ओगाहे । चरमाए~ पोरिसीए उक्कोसो सेस मज्झिमओ ॥ 9 ॥ पायप्पमजण निसीहिया य तिन्नि उ करे प्वेस्ण्मि। अंजलि ठाणविसोही दंडग उवहिस्स निक्खेवो ॥ 51 ॥ एवं पटुपन्ने पविसओ उ तिन्नि व निसीहिया होति। अग्गहारे मज्ञे पवेस य सागरिए ॥ 262 ॥ भाका हत्थुस्सेहो सीसप्पणामणं वाइओ न्मोकारो। गुरुभायणे पणामो वायाएं नमो न उस्सेहो ॥ 3 ॥ उरिहट्ठा य पमजिऊण सहि ठवेज सद्गाणे । पई उबहिस्सुवरि भायणवत्याणि भान्नेसु॥4॥ जै पुण पासवणं से हवेज तो उम्गहं स्प्च्छाग्ण्। दाउं 3 4 ॥ जब पुण पासवणं से हवेज तो उग्गहं स्प्च्छाग्ण्। दाउं अन्नस्स सचोलपट्टओ काइयं निसिरे ॥ 265 ॥ भागबउगुल मुहपत्ती उज्जुयए वामहत्यि स्यहरणं । वोसट्टचत्तदेहो काउस्सर्ग करेजाहि ॥ 1 ॥ चाउरंगुलमप्पत्तं जाणुगहेट्ठा छिवोवरिं नाहिण्। उभओ कोप्परधरिअं करेज पढें च पडलं बा ॥ 6 ॥ भा0| पुबुदिढे ठाणे 1235 ओघनियुक्तिः - मुनि दीपरत्नसागर Page #19 -------------------------------------------------------------------------- ________________ ठाउं चौरंगलंतरं काउण्। मुहपोत्ति उज्जुहत्ये वामंमि य पायपुंछणयं ॥ 2 ॥ काउस्सग्गमि ठिओ चिते समुयाणिए ऐइआरे। जा निग्गमापवेसो तत्थ उ दोसे मणे कुजा ॥ 3 ॥ ते उ पडिसेवणाए अणलोमा होति वियटणाए y। पडिसेववियडणाए एत्य उ चौरो भवे भ्ण्गा॥4॥ बक्खित्तपराहत्ते पमते मा कयाइ आलोए। आहारं च करेंतो नीहारं वा जह करेड ॥ ॥ कहणाईवरिखत्ते विकहाइ पमत्त अन्नओ व मुहे। अंतरमकारए वा नीहारे संक मरणं वा ॥ 26 ॥ भा0| अञ्चक्खित्ताउत्तं उवसंतमुवट्ठिअंच नाऊणं । अणुन्नवेनु मेहावी. आलो. एजा सुस्ण्जे॥6॥ कहणाइ अवक्खित्ते कोहाइ अणाउले त्दुकुत्ते। संदिसहत्ति अणुन काऊण विदिन्न्मालोए॥8॥ bhA0 नर्स्ट बलं चलं भासं मूर्य तह ढड्ढरं च क्जेजा। A. लोएन सुविहिओ हत्थं मत्तं च वाचारं । karapAyabhamuhisIsa'cchiuTThamAIhiM नहि नाम । वलणं हत्यसरीरे चलणं काए य भावे y॥9॥ bhA0आगारत्थियभासाओ य वजए मूय ढड्ढरं च स्र्ण्। आलोए वावारं संसट्ठियरे व करमत्ते ॥ 270 ॥ भा0| एयहोसविमुकं गुरुणो गुरुसम्मयस्स बाऽऽलोए। जं जह गहियं तु भवे पढमाओ जा भवे चरिमा ॥ 8 ॥ काले य पहुप्पते उच्चा(वा)o वावि ओह्मालोए। वेला गिलाणगस्स व ऐच्छै गुरू व उच्चाओ॥9॥ पुरकम्म पच्छकम्मे अप्पेऽसुद्धे य ओह्मालोए। तुरियकरणंमि जं से न मुज्झई तत्तिअं कहए ॥ 520 ॥ आलोइना सर्व सीसं सपडिग्गहं प्म्जित्ता। उड्ढमहो तिरियंमी पडिलेहे सवओ सवं ॥ 1 ॥ उड्ड पुष्फफलाई तिरियं मजारिसाणडिंभाई । खीलगदारुगआवडणरक्वणट्ठा अहो पेहे ॥ 271 ॥ भाग ओणमओ पवडेजा सिरओ पाणा सिरं प्म्ज्जेजा। एमेव उग्गहमिवि मा संकुडणे तसविणासो ॥ 2 ॥ काउं पडिग्गहं करयलंमि अदं च ओन्न्मित्तान्न्ण्। भत्तं वा पाणं वा पडिदंसिजा गुरुसगासे ॥ 3 ॥ ताहे य दुरालोइय भत्तपाण एसणमणेसणाए u। अठुस्सासे अहवा अणुग्गहादी उमाएजा ॥ 274 ॥ भा0| विणएण पट्टवित्ता सज्झायं कुणै तो मुहुनागं । पुत्र भणिया य दोसा परिस्समाई जढा एवं ॥ 2 ॥ दुविहो य होइ साहू मंडलिउबजीवओ य इयरो य । मंडलिमुवजीवंतो अच्छर्3a जा पिंडिया सवे ॥ 3 ॥ इयरोवि गुरुसगासं गंतॄण भणइ संदिसह भंते ! / पाहुणगखवगातरंतवालवुड्ढाण सेहाणं ॥ 4 ॥ दिण्णे गुरूहि तेसिं सेर्स भुंजेज गुरुअन्नुनाय्ण्। गुरुणा संदिट्ठो वा दाउं सेसं तओ मुंजे ॥ 5 ॥ इच्छिजन इच्छिज व तहविय पयओ निमंतए साः। परिणामविसुदीए अनिजरा hoagahievi ॥6॥bhrhekhyvidehe panarasasuvi कम्मभूमिगा साहू। एकमि हीलियमी सके ते हीलिया hu~ti ॥ 7 ॥ भरहेरवयविदेहे पारसमुचि कम्मभूमिगा साहू। एकमि पूइयंमी सचे ते पूइया हुंति ॥ 8 ॥ अह को पुणाइ नियमो एकमिवि हीलियंमि ते स्के। होति अवमाणिया पूइए य संपूइया सो?॥9॥ नार्णव सर्ण वा तवो य तह संजमो य साहुगुन्ना। एक ससुचि हीलिएसुते हीलिया हुति ॥ 530 ॥ एमेव पू । u। थोवं पहुं निवेसं ई नचा पूयए मैमं ॥ 1 ॥ तम्हा जै एस गुणो एकमिवि पूइयंमि ते स्के। भत्तं वा पाणं वा सापयत्तेण दायां ॥ 2 ॥ वेयावचं निययं करेह उत्तमगुणे ध्रिन्तान्न्ण्। सचं किल, पडिवाई वेयावचं अपढिवाई ॥ 3 ॥ पडिभग्गस्स मयस्स व नासइ चरणं सुयं अगुन्न्न्नाए। नहु वेयावञ्चचियं सुहोदयं नासए कम्मं ॥ 4 ॥ लाभेण जोजयंतो जइणो लाभतराइयं हणइ । कुणमाणो य समाहिं सबसमाहिं लहै साहू ॥ 5 ॥ भरहो बाहुबलीविय दसारकुलनंदणो य वसुदेवो । वेयावचाहरणा तम्हा पडितप्पह जईणं ॥ 6 ॥ होजन व होज लंभो फासुगाहारुव्हिमाईन्न्ण्। लंभो य निजराए नियमेण अओ उ कायचं ॥ 7 ॥ वेयावचे अम्भुट्ठियस्स सद्धाए~ काउकाम्स्स्। लाभो चेव नवस्सिस्स होइ अहीणमणसम्स ॥ 8 ॥ एसा गहणेसणविही कहिया भे धीर्पुरिस्प्न्न्त्ता। पासेसणंपि इत्तो बुच्छं अप्पक्खरमहत्यं ॥ 9 ॥ दवे भावे घासेसणा उ दमि म्च्छाह्र्न्न्ण्। गलमंसुंडगभक्खण गलस्स पुच्छेण मि पहीणे सायंतं मच्छियं भणइ म्च्छो। किं झायसि तं एवं? सुण ताव जहा अहिरिओऽसि ॥ 1 ॥ परियं व कप्पियं वा आहरणं विहमेव नाय्। अत्यस्स साहणट्ठा इंधणमिव ओयणट्ठाए ॥ 2 ॥ तिबलागमुहा मुक्को, तिक्खुत्तो व्ल्यामुहे। तिसत्तक्खुत्तो जालेणं, सयं छिन्नोदए दहे ॥ 3 ॥ एयारिसं ममं सत्त, सदं घ्त्तिअघ्त्त्त्त्न्न्ण्। इच्छसि गलेणं घेर्नु, अहो ते अहिरीयया ॥ 4 ॥ अह होइ भावघासेसणा उ अप्पाणमप्पणा चेव । साहू मुंजिउकामो अणुसासइ निजरवाए ॥ 5 ॥ पायालीसेसणसंकइंमि गहणंमि जीव ! नहु उलिओ। एण्हि जहन छलिजसि भुंजतो रागदोसेहिं ॥ 6 ॥ जह अभंगणलेबो सगडक्खवणाण जुनिओ होति। इय संजमभरवहणट्ठयाएं साहुण आहारो ॥ 7 ॥ उबजीवि अणवजीवी मंडलियं पश्यन्निओ साहामंडलिअसमुरिसगाण ताण इणमो विहिं बुच्छदाआगाढजोगवाही nijuuddh'tttttthiyaaypaahnngaa| सेहा सपायडिना पाला देवम दुविहो खलु आलोगो दो भावे य दधि दीवाई। सत्तविहो पुण भावे आलोगं तं परिकहेहं ॥ 15 ॥ ठाण दिसि पगासणया भायण पक्खेवणे य गुरु भावे । सनविहो आलोगो सयावि जयणा सुविहियाणं ॥ 1 ॥ निक्खमपवेसमंडलिसागारियठाण परिहिय त्ताइ। मा एकासणभंगो अहिगरणं अंतरायं वा ॥ 275 ॥ भा0| परसिपरंमुहपट्टिपक्स एया दिसा विव्जेना। ईसाणमोईय व ठाएज गुरुस्स गुणकलिओ ॥ 6 ॥ मच्छियकंटट्ठाईण जाणणट्ठा पगास ज्ञ्न्या। अट्ठियलम्गणदोसा वग्गुलिदोसा जढा एवं ॥ 7 ॥ जे चेत्र अंधयारे दोसा ने चेव संक द्द्मुह्ण्मि। परिसाडी बहुलेवाडणं च तम्हा पगासमुहे ॥ 8 ॥ कुकुडिबंडगमित्तं अविगियवयणो उ पक्खिये कवलं । ऐखडकारगं वा जं च अणालोइयं हुजा ॥ 9 ॥ (309) | 1236 ओपनियुतिः - मुनि दीपरनसागर kIRA Page #20 -------------------------------------------------------------------------- ________________ एएसि जाणणट्ठा गुरु आलोए तओ उ भुण्जेजा। नाणाइसंधणट्ठा न वन्नबलरूवविसयट्ठा ॥ 28 ॥ bhA0 सो आलोइयभोई जो एए जुजै पए सवे । गविसणगहणग्घासेसणाइ तिवि. हाइवि विमुदं ॥ 2 ॥ एवं एगस्स विही भोत्तचे वन्निओ समासेणं । एमेव अणेयाणवि जं नाणतं तयं वोच्छं ॥ 3 ॥ अतरतबालबुड्ढा सेहाएसा गुरू ashuvgyo। साहारणोग्गहाइलद्विकारणा मंडली होइ ॥ 4 ॥ नाउ नियगुणकालं वसहीपालोय भाय्न्नुग्गाहे। parisaMThiyaicchadavageShaNaTThayA गच्छमासज ॥ 5 ॥ असई य नियत्तेसु एक चौरंगलूणभाणेसु । पक्खिविय पडिग्गहर्ग tattha'cchadavaM तु गालेना ॥ 6 ॥ आयरियाभावियपाणगट्ठया पाय्पोस्धुव्न्न्त्त्त्था। होइ य सुहं विवेगो सुह आयमणं च सागरिए ॥ 7 ॥ एक व दो व तिन्नि व पाए ग्च्छ्प्प्मान्न्मास्ज्। अच्छदवस भरेजा कसहवीए विगिंचेजा ॥ 8 ॥ मूइंगाईमकोडएहि संसत्तगं च नाऊन्न्ण्। गालेज छम्बएणं सौणीघरएण व दवं तु ॥ 9 ॥ इय आलोइयपट्ठविअगालिए मंडलीइ shaanne। सज्झायमंगलं कुणै जाव सो पडिनियत्ता ॥ 560 ॥ कालपुरिसे व आसज मत्तए पक्खिवितु तो प्द्ध्मा। अहवावि पडिग्गहगं मुयंति गच्छं समासज ॥ 1 ॥ चित्त बालाईणं गहाय आपुच्छिऊण aayrishr। जमलजणणीसरिच्छो निवेसई मंडली थेरो॥2॥ जै लुद्धो राइणिओ होइ अलुद्धोचि जोऽवि गीय्स्थो। ओमोवि हु गीयत्थो मंडलिराइणि सालुद्धो u॥3॥त्थान्न् दिसि पगासणया भायण पक्खेवणा य भाव गुरू। सो चेव य आलोगो नाणतं तद्दिसाठाणे ॥ 4 ॥ निक्खमपवेस मोतं पढमसमहिस्सगाण ठ परिहाणी भावासन्नेवमाईया ॥ 281 ॥ भा0| पुत्रमहो राइणिओ एको य गुरुस्स अभिमुहो त्थाइ। गिण्हइ व पणामेइ व अभिमुहो इहरहाऽवन्ना ॥2॥भाका जो पुण हवेज खमओ अतिउचाओ व सो बहिं त्थाइ। पढमसमुदिट्टो वा सागारियरक्खणवाए ॥ 5 ॥ एकेकस्स य पासंमि मल्लयं तत्थ खेल्मुग्गाले। kaTTha'TThie व छुब्भद मा लेयकडा भवे वसही ॥ 6 ॥ मंड. लिभायणभोयण महर्ण सोही य कार्न्नुव्रिते। भोयणविही उ एसो भणिओ तेजुकदंसीहिं ॥ 7 ॥ मंडलि अहराइणिआ सामायारी य एस जा भ्न्निआ। पुर्व तु अहाकडगा मुचंति तओ कमेणियरे ॥ 283 ॥ bhA0A निदमहुराणि पुर्ण पित्ताइपसमणट्ठया भुण्जे। बुद्धिबलवड्ढणट्ठा दुक्खं खुविकिंचिउं निद्धं ॥ 4 ॥ अह होज निद्धमहुरणि अप्प्प्रिक्म्म्स्प्रिक्म्मेहि। भोलूण निदमहुरे फुसिअ करे muMca'hAgaDae ॥ 3 // कुकुडिअंडगमित्तं अहवा खुद्द्द्दाग्ल्ण्ब्न्नासिस्स्। लंबणताले गिण्हइ अविगियवयणो य राइन्निओ॥6॥ गहणे पक्खेवंमि असामा. यारी पुणो भवे दुविहा । गहणे पायंमि भवे वयणे पचखेवणा होइ ॥ 7 ॥ कडपयरच्छेएणं भोत्तवं अहव सीहखइएणं । एगेहि अणेगेहिविवजेत्ता घूमैंगालं ॥ 8 ॥ असुरसुरं अचवचवं अदुयमविलंमिअं अप्रिसात्तिण्। मणवयणकायगुत्तो भुंजइ अह पक्खिवणसोहिं ॥ 289 ॥ bhA0 उग्गमउप्पायणासुद्ध, एस्न्नादोस्जि। साहारणं अयाणतो, साहु हबै असारओ ॥ 8 ॥ उम्गम उपायणासुद, esnnaadospjiaN| साहारणं वियाणतो, साहू हवै स्सारो॥9॥ उम्गमउप्पायणासुद्ध, एस्न्नादोस्व्जि। साहारणं अयाणतो, साह कुणद तेणिओं ॥ 570 ॥ उमामौपायणासुद्ध, एस्न्नादोस्व्जिअण्। साहारण बियाणतो, साहू पावै निन्जरं ॥ 1 ॥ अंतंतं भोक्खामित्ति बेसए मुंजए य तह चेव्। एस ससारनिविट्ठो ससारओ उदिओ साहू ॥ 2 ॥ एमेव य भंगतिअंजोएयचं तु सार नान्नाई। तेण सहिओ ससारो समुदवणिएण दिद्रुतो ॥ 3 ॥ जत्थ पुण पडिग्गहगो होज कडो तत्थ भए अन्नं । मत्तगगहिउनरिअं पडिम्महे जं असंसद् ॥ 4 ॥ पुण गुरुस्स सेसं तं छुम्भै म्ण्द्द्लीप्द्दिग्घ्के। बालादीण व दिजइ न छुम्भई sesagANa'hije ॥ 5 // सुकोलपडिग्गहगे विआणिआ पक्खिये दवं सुके। अभतद्विआण अट्ठा बहुलंभेजं असंसट्ठ ॥ 6 ॥ सोही चौक भावे विगइंगालं च विगयधूमं c। रागेण सयंगालं दोसेण सधूमगं होई ॥ 7 ॥ जत्तासाहणहेउं आहारैति जवणट्ठया जिन्नो। छायालीसं दोसेहिं सुपरिसुदं विगयरागा ॥ 8 ॥ हियाहारा मियाहारा, अणाहारा य जे न्रा। न ते विजा तिगिच्छंति, अप्पाणं ते तिगिच्छगा ॥ 9 ॥ कण्हमनयरे ठाणे कारणमि उ आगे। आहारेज(u) मेहावी संजए सुसमाहिए ॥ 580 ॥ वेयण वेयावचे इरियट्ठाए य स्ण्ज्म्त्त्त्थाए। तह पाणवत्तियाए छटुं पुण धम्मचिंताए ॥ 1 ॥ नस्थि छुहाएं सरिसया वेयण मुंजेज त्प्प्स्म्न्न्द्दा। छाओ वेयावचं न तरै काउं अओ भुण्जे॥290॥भा0आइरिय्ण् नवि सोहेइ पेहाईयं च संजमं काउण्। थामो वा परिहायै guNa'NuppehAsya अस्त्तो॥1॥ भा0|अह्वा न कुज आहार, कहिं ठाणेहिं स्ण्जे। पच्छा पच्छिमकालंमि, काउं अप्पक्खमं खमं ॥ 2 ॥ आयंके उवसग्गे तितिक्खया ब्ण्भ्चेर्गुत्तीए|पान्न्द्या तबहेउं स्रीखोच्छेय्न्न्त्त्त्थाए॥292॥ bhA0A आयंको जरमाई राया सनायगा व उव्स्म्मा। बंभवयपालणट्ठा पाणदया वासमहियाई ॥ 3 ॥ तवहेउ चउत्थाई जाब उ छम्मासिओ तयो होइ । छई सरीखोच्छेयणट्ठया होय'. न्नाहारो॥294॥ bhA0A एएहिं छहि ठाणेहि, अणाहारो य जो भ्वे। धम्म नाइकमे भिक्खू , झाणजोगरओ भवे ॥ 3 ॥ मुंजतो आहारं गुणोक्यारं स्रीर्साहार्ण्। विहिणा जहोवै8 संजमजोगाण पहणट्ठा ॥ 4 ॥ भुडियावसेसो तिलंबणा होइ संलिहणकप्पो । अपहुप्पन्ते अनंपि छोई ता लंबणे त्थ्वे॥5॥ संदिवा संलिहिउ~ पढम कार्य करेड कलसेणं । तं पार्ड मुहमासे वितियच्छदवस्स गिण्हति ॥ 6 ॥ दाऊण वितियकर्ष पहिया मज्झटिआउ द्व्हारी। तो देति तैयकप्पं दोण्हं दोव्हंतु आयमणं ॥ 7 ॥ होज सिधा उदरियं तत्थ य आर्य1237 ओघनियुक्तिः - मुनि दीपरत्नसागर Page #21 -------------------------------------------------------------------------- ________________ बिलाइणो ह्जा। पडिसिअ संदिवो बाहर तो चउत्थाई ॥ 8 ॥ मोहचिगिच्छ विगिटुं गिलाण अत्तट्ठियं च मोतुणं । सेसे गंतुं भणई आयरिआ बाहरति तुमं ॥ 9 ॥ अपडिहणतो । आगंतुं बंदिउ भणइ सो उ आय्रिए। संदिसह मुंज जं सरति तत्तिय सेस तस्सेव ॥ 590 ॥ अभणतस्स उ तस्सेव सेसओ होइ सो विवेगो u। भणिओ तस्स उ गुरुणा एसुवएसो पवयणस्स ॥ 1 ॥ भुनंमि पढमकप्पं करेमि तस्सेव देति तं पाय्ण्। जावतिअंति अमणिए तस्सेव विगिंचणे सेसं ॥ 2 ॥ विहिगहिओं विहिभुत्तं ऐरेग भत्तपाण भोत्तमं । विहिगहिए विहिभुने एन्थ य चौरो भये भंगा ॥ 3 ॥ उम्गमदोसाइजद अह्वा बीयं जहिं झाप्द्दिअण्। इय एसो गहणविही असुद्धपच्छायणे अविही ॥ 295 ॥ भा0| कागसियालक्खइयं दविअरसं सवओ प्राम्र्दु। एसो भये अविही जहगहिअंभोयणमि विही ॥ 4 ॥ उचिणइ व विट्ठाओ काओ अहवावि विक्खिरह सर्व । विप्पेक्खइ य दिसाओ सियालो अन्नोन्नहिं गिण्हे ॥ 6 ॥ भाग सुरही दोचंगट्ठा छोदण दवं tu piyai dviyrsN| हेटोवरि आमहू~ इय एसो भुंजणे अविही ॥ 7 ॥ जह गहिअंतह नीयं गहणविही भोयणे विही इन्न्मो। उकोसमणुक्कोसं सम कयरस तु भुजेजा ॥8॥ताएवि अविहिगहिअं विहिभुतं तं गुरूहिन्नुन्नार्य्। सेसा नाणुन्नाया गहणे दत्ते य निजुहणा ॥ 9 ॥ अहवावि अकरणाए उवठियं जाणिऊण कात्थान्न्। 17 घरेउं दिति गरू प्स्ण्ग्विन्निवार्न्न्त्तूत्थाए॥300 ॥ घासेसणा य एसा कहिया मे धीर्पुरिस्प्न्न्त्ता। संजमतवड्ढगाणं निग्गंधाणं महरिसीणं ॥ 1 ॥ एवं घासंसणांवाह जुजता चरण क्र्न्न्माउत्ता। साह खवंति कम्मं अणेगभवसंचियमणतं ॥ 2 ॥ एनो परिठवणविहिं वोच्छामि धीर्पुरिस्प्न्न्त्त्ण्। जं नाऊण सुविहिया करेंति दुक्खक्खयं धीरा ॥ 3 ॥ भत्तट्टि उपरि अहव अभत्तट्ठियाण जं sesN। संबंधणाणेण उ परिठावणिआ मुणेयवा ॥ 304 ॥ bhA0 सा पुण जायमजाया जाया मूलोत्तरेहि उ असुद्धा । लोभातिरेगगहिया अभिओगकया विसकया वा ॥ 5 ॥ मूलगुणेहिं असुदं जंगहि भत्तपाण साहूहिं । एसा उ होइ जाता वुच्छ सि विहीएं बोसिरणं ॥5॥भा0aa एगंतमणावाए अचित्ते थंडिले गुरुवित्ते। आलोए~ एगपुंज तिहाणं सावणं कुजा ॥ 6 ॥ लोभातिरेगगहिअं अहव असुदं तु उत्त्र्गुन्नेहिण्। एसावि होति जाया बोच्छ सि विहीएं योसिरणं ॥6॥भाग् एगंतमणावाए अचित्ते थंडिले गुरुवित्त्त्ते। आलोए दुनि पुंजा तिहाणं सावर्ण कुजा ॥ 7 ॥ दुविहो खलु अभिओगो दो भावे य होइनायत्रो । दमि होइ जोगो चिजा मंता य भावंमि ॥ 8 ॥ विनाएं होअगारी अचियत्ता sA ya pucchae crioN| अभिमंतणोदणस्स उ अणुकंपणमुझणं च खरे ॥ 9 ॥ बारस्स पिट्टणंमि अ पुच्छण कहणं च होअगारीए। सिट्टे चरियावंडो एवं दोसा इहंपि सिया ॥ 600 ॥ बाजोगंमि उ अविरइया अज्झुववना स्रुव्भिक्खूमि। कडजोगमणिच्छंतस्स दंइ भिक्खं असुभभावे ॥ 1 ॥ संकाए स नियट्टो दाऊण गुरुस्स उ ममापि उज्झयणा ॥ 2 ॥ एमेच विसकयंमिवि दाऊण गुरुस्स काइयं निसिरे। गंधाई विनाए उज्झगमविही सियालवहे ॥ 3 ॥ एवं विजाजोए विससंजुत्तस्स बावि घिय्स्स्। पाणचएवि नियमाणा उ वोच्छ परिवर्ण ॥ 4 ॥ एगतमणावाए अथिते थंडिले गुरुवित्ते। छारेण अकमित्ता तिढाणं सावणं कुज्जा ॥ 5 ॥ दोसेण जेण दुटुंतु भोयणं तस्स सावर्ण क्ज्जा॥ एवं विहिवोसटे वेराओ मुचई साह ॥ 6 ॥ जापाइयं उपउज्जइ तत्तिअमिते विगिचणा न्स्थि। तम्हा पमाणमहणं ऐरेग होज उ इमेहि ॥ 7 ॥ आयरिए य गिलाणे पाहणए दाउभे shsdaanne। एवं होइ अजाया इमा उ गहणे विही होइ ॥ 8 ॥ जै तरुणो निरुबहओ भुंजइ तो मंडलीइ आय्रिओ। असहुस्स वीसुगहणं एमेव य होइ पाहुणए ॥ 9 ॥ सुत्तत्यधिरीकरणं विणओ गुरुपूय सेह्भुमान्नो। दाणवतिसवुड्ढी बुद्धिबलवद्धणं चेव ॥ 610 ॥ एएहिं कारणेहि उ केइ सहुस्सवि वयंति अन्नुक्ण्पा। गुरुअणुकंपाए पुण गच्छे तित्थे य अणुकंपा ॥ 1 ॥ सति लाभे पुण बधे खेत्ते काले य भावओ चेव । गहण तिसु उक्कोसं भावे जं जस्स अणुकूलं ॥ 2 ॥ कलमोतणो उपयसा उक्कोसो हाणि कोह्कुम्भ्ज्जी। तत्यवि मिउतुप्पतरयं जत्य वजं अचियं दोसु ॥ 307 ॥ bhA0A लाभे सनि संघाडो गेण्हइ एगो उइहरहा स्के। tassa'ppaNo य पजत्त गेण्हणा होइ अतिरेगं ॥ 3 ॥ गेलन्ननियमगहणं नाणत्तोभासियंपि तत्थ भवे । ओभासियमुशरिज विगिंचए सेसगं भुण्जे॥4॥ दुखभदई व सिआ घयाइ घेतूण सेस भुज्ण्ति। योवं देमि व गेण्हामि यत्ति सहसा भवे भरियं ॥ 5 ॥ एएहिं कारणेहिं गहियमजाया उ सा विचिण्च्न्न्या। आलोगमि तिपुंजा अदाणे निम्गयातीर्ण ॥ 6 ॥ एको व दो व तिथि व पुंजा कीरति किं पुण निमित्तं ? / विहह्माइनिग्गयाणं सुदेय्र्जान्न्न्न्हाए॥7॥ एवं विगिंचिउं निग्गयस्स सना हवेज तं तु kh। निसिरेजा? अहव धुर्व आहारा होइ नीहारो॥8॥ यंडिल्ल पुषभणियं पढमं निदोस दोसु ज्य्न्नाए। नवरं पुण णाणत्तं भावासनाए वोसिरणं ॥ 9 ॥ अणावायमर्सलोर्य अणवायालोय ततिय विव्रीय्। आवातं संलोग पुबुत्ता पंडिला चौरी ॥ 308 ॥ भाग अणावायमसंलोग निहोसं बितियचरिम ज्य्न्नाए। पौरदबकुरुकुयादी पत्तेयं मत्तगो चेव ॥ 620 ॥ तैएविय जयणाए नाणतं नवरि shkrnnNmi। भावासनाए पुण नाणत्तभिर्ण सुणसु वोच्छं ॥ 1 ॥ जदि पढम न तरेजा तो वितियं tassa asaie तैयं । तस्स वा असई चउत्ये गामे दारे य्र्त्याए॥2॥साही पुरोहडे वा उपस्सए मत्तगंमि वा न्निसिरे। अञ्चकडंमि बेगे मंडलिपासंमि वोसिस ॥ 3 ॥ तिणि साता महाराय!. अस्सि देहे phdd'iyaa|* 1238 ओधनियुक्तिः - मुनि दीपरत्नसागर 34 SAKAL Page #22 -------------------------------------------------------------------------- ________________ - वायमुत्तपुरीसाणं, पत्तवेगं न धारए ॥4॥राया विजमि मए विजसुयं भणइ किंच ते अहियं ? / अहियंति वायकम्मे विजे हसणा य परिकहणा ॥ 5 ॥ एसा परिवणविही कहिया । भे धीर्पुरिस्प्त्ना। सामायारी एत्तो बुच्छ अप्पक्खरमहत्थं ॥ 6 ॥ सबातों आगतो चरमपोरिसिं जाणिऊण ओगाद्ध्ण्। पडिलेहणमप्पत्तं नाऊण करेइ सज्झायं ॥ 7 ॥ पुवुद्दिट्टो य विही इहंपि पडिलेहणाइ सो चेव्। जं एत्वं नाणत्तं तमहं बुच्छं समासेणं ॥ 8 ॥ पडिलेहगा उ दुविहा भत्तद्वियएयरा य नाय्बा। दोण्हर्विय आइपडिलेहणा उ मुहर्णतग सकायं ॥ 9 ॥ ततो गुरू परिमा गिलाणसेहाति जे अभ्त्त्त्त्त्थी। संदिसह पाय मत्तेय अप्पणी पट्टगं च्रिम्ण्॥630॥ पट्टग मत्तय सयमोग्गहो य गुरुमाइया अन्नुच्व्न्ना। तो सेस पायवत्थे pAu~ThaNagaM च भत्तट्ठी ॥ 1 ॥ जस्स जहा पडिलेहा होइ कया सो तहा पढइ साहू। परिय इव पयओ करेइ वा अन्नवावा ॥ 2 ॥ चउभागवसेसाए चरिमाए पडिकमिनु काल्स्स्। उचारे पासवणे ठाणे चउचीसई पेहे ॥3॥'अहियासिया उ अंतो आसन्ने मज्झि तह य दूरे या तिन्नेव अणहियासी अंतो छच्छच बाहिरओ ॥ 4 ॥ एमेव य पासवणे वारस चउवीसइंतु पेहित्ता। कालस्सवि ङीतिग्नि भवे अह सूरो अस्थमुवयाई ॥ 5 ॥ जै पुण निवाघाओ आवासं तो करेंति स्वेवि। सड्ढाइकहणवाघायताए~ पच्छा गुरु ठति ॥ 6 ॥ सेसा उ जहासत्ती आपुच्छित्ताण ठंति स्त्त्त्तान्ने। सुत्नत्थझरणहेउं आयरिए~ ठियंमि देवसियं ॥ 7 ॥ जो होज उ असमत्यो पालो बुड्ढो गिलाण प्रित्ण्तो। सो आवस्सगजुत्तो अच्छेज्जा निजरापेही ॥ 8 ॥ आवासगंतु काउं जिणवरदिर्से गुरूवएसेणं । तिन्नि थुई पडिलेहा कालस्स विही इमो तत्थ ॥ 9 ॥ दुविहो य होइ कालो वाघातिम एयरो य नाय्त्रो। वाघाओ पंघसालाएं घट्टणं सड्ढकर्ण वा ॥ 640 ॥ बाघाते तइओ सिं dijai tasseva te niyNti| नियाघाते दुन्नि उपुच्छंती काल घेच्छामो ॥ 1 ॥ आपुच्छण कीकम्मं आवस्सिय ख्लिय्प्द्दिय्वाघाओ। इंदिय दिसा य तारा वासमसज्झाइयं v॥2॥ जैपुण वचंताणं छाय जाईचता नियत्ततिआ निवापात दान्नि उअच्छति दिसा निरिक सियवासविजकगजिए वावि उवघातो ॥ 4 ॥ सज्झायमचिंता कणगं वळूण to niyttNti। वेलाए~ दंडधारी मा बोलं गंडए उवमा ॥ 5 ॥ आघोसिए बहुहिं सुर्यमि सेसेसु निवडै द्ण्द्दो। अह तं बहहिं न मुयं दंडिजाइ गंडओ ताहे ॥ 6 ॥ कालो सञ्झा य तहा दोवि समपति जह समं चेव्। तह तं तुलंति कालं परिमदिसं वा असमझागं ॥ 7 ॥ पियधम्मो दढधम्मो संविम्यो va'vajabhIrU y। खेयन्नो य अभीरू कालं पडिलेहए साहू ॥8॥आउत्त्पुव्म्न्निए अणपुच्छा ख्लिय्प्द्दिय्वाघाते। घोसंतमूढसंकियईदियविसएवि अमणुन्ने ॥ 9 ॥ निसीहिया नमोकारे काउस्सग्गे ya pNcmNgle। pucAuttA save पट्ठवणचौकनाणत्तं ॥ 650 ॥ थोवावसेसियाए सम्झाए ठाइ उत्त्राहुत्तो। चउवीसगदुमपुफियपुरग एकेकयदिसाए ॥ 1 ॥ भासंतमूढसंकियइंदियविसए य होइ अम्न्नुने। चिंदू य chIya'pariNaya संगणे वा संकियं तिण्हं ॥ 2 ॥ मूढो padisa'jjhayaNe भासंतो पापि गिण्हइ न सुज्झे। अन्नं च दिसज्झयणं संकेतोऽणिविसयं वा ॥ 309 ॥ भाग जो वचंतमि विही आगच्छंतमि होइ सो चेव्। जं एत्यं नाणत्तं तमहं बुच्छ समासेणं ॥ 3 ॥ निसीहिया नमुक्कारं आस्जाव्द्द्न्न्प्द्द्न्न्जोइक्खे। अपमजिय भीए वा डीए छिन्ने व काल्व्हो॥4॥ आगम इरियाचहिया मंगल आवेयणं तु मरणं mruy)naary। sabehivi पट्ठविएहि पच्छा करणं अकरणं वा ॥ 5 ॥ सन्निहियाण वडारो पट्टविय पमाय नो दए काला बाहिठिए पडियरए पविसइ ताहे व द्ण्द्द्ध्रो॥6॥ पट्टविय बंदिए या ताहे पुच्छेइ किं सुर्य? म्ण्ते!| तेवि य कहति सर्व जेण सुयं व दिढे वा ॥आएक्स्स् व दोण्ह व संकियंमि कीरैन कीरए विहं । सगर्णमि संकिए परगणमि गंतुं न पुच्छति ॥ 8 ॥ कालचउक्के नाणत्तयं तु पादोसियंमि स्ब्वेवि। समयं पट्ठवयंती सेसेसु समं भवविसमं वा॥9॥ इंदियमाउत्ताणं हणंति कणगा उ सत्त उक्कोस्ण्। वासामु य तिन्नि दिसा ऊवढे तारगा तिन्नि ॥ 66 ॥ कणगा हर्णति कालं ति पंच सत्तेव घि(गिम्ह्सिसिर्वासे। उक्का उ सरेहागा रेहारहितो भवे कणतो ॥ 310 ॥ भा0| सबेवि पढमजामे दोनि उ वसभा उ आइमा जामा। तइओ होइ गुरूणं चउत्पओ होइ सवेसि ॥ 1 ॥ वासासु य तिण्णि दिसा हवंति पाभाइयम्मि काल्ण्मि। सेसेसु तीसु चौरो ऊंमि चौरो चउदिसिपि ॥ 311 ॥ भाका तिसु तिण्णि तारगा उ उर्दुमि पाभाइए अदिद्वेऽवि। बासासु अतारागा चौरो छन्ने निविट्ठोवि ॥ 312 ॥ भागठाणासति बिंदूसु गेण्हइ विट्ठोवि पच्छिमं kaalN। पडियरै चाहिएको एको अंतडिओ गिण्हे ॥ 2 ॥ पाओसियाड्ढरते uttaradisi putra pehae kaalN| वेरत्तियंमि भयणा पुषदिसा पच्छिमे काले ॥ 3 ॥ सज्झार्य काऊणं पढमबितियासु दोसु जागरणं । अन्नं वावि गुणती सुणंति झायंति वाऽसुदे॥4॥ जो चेव अ सयणविही गाणं वशिओ vshidaare। सो चेव इहंपि भवे नाणत्तं नवरि सज्झाए ॥ 5 ॥ एसा सामायारी कहिया भे! धीर्पुरिस्प्न्न्त्ता। एत्तो उवहिपमाणं वुच्छ सुद्धस्स जह धरणा ॥ 6 ॥ उवही उवाहे संगहे य तह पग्गहुग्गहे चेव्। भंडग उवगरणे या करणेऽपि य हुंति एगट्ठा ॥ 7 ॥ ओहे उचग्गहंमि य दुविहो उवही उ होइ नाय्वो। एकेकोऽविय दुविहो गणणाए~ पमाणतो चेव ॥ 8 ॥ पनं पत्ताबंधो पायट्ठवणं च पाय्केस्रिया। पडलाई स्वत्ताणं च गुच्छओ पायनिजोगो ॥ 9 ॥ तिनेच य पच्छागा स्यहरणं चेव होइ मुह्प्त्ती। एसो दुवालसविहो उवही जिणकप्पियाणं तु 5 1239ओघनियुक्तिः - मुनि दीपरत्नसागर Page #23 -------------------------------------------------------------------------- ________________ // 670 // एए चेव दुबालस मत्तग ऐरेग चोलपट्टो y। एसो कुहसविहो उपही पुण येरकप्पम्मि ॥ 1 ॥ जिणा पारसरूवाई. येरा चुह्स्रूविन्नो। अजाणे पनवीसं तु, | अओ ur3अदं उवग्गहो ॥ 2 ॥ निलेव य पच्छागा पडिग्गहो पेव होइ उक्कोसो। गुच्छग पत्तगठवणं मुहर्णतग केसरि जहनो ॥ 3 ॥ पडलाइ रयत्नाणं पत्ताबंधो य चोलपट्टो y। स्यहरण मत्तोऽविय घेरार्ण छपिहो मझो ॥ 4 ॥ पत्तं पत्ताबंधो पायट्ठवर्ण च पाय्केस्रिया। पडलाइ स्यत्ताणं च गोच्छओ. पायनिजोगो ॥ 5 ॥ तिन्नेव य पच्छागा रयहरणं चेव होइ मुह्प्त्नी। तत्तो य मत्तगो खलु उदसमो कमढगो वेव ॥ 6 ॥ उम्गह णतगपट्टो अरोरुग चलणिया य बोद्वा। अम्भितर बाहिरि(नि)यं सणियं तह कंचुगे वेव ॥ 7 ॥ उकच्छिय वेकच्छी संघाडी चेव खंधकरणी y। ओहोवहिमि एए अजाणं पन्नवीसं तु ॥ 8 ॥ नावनिभो उग्गह णंतगो उ सो गुज्झदेसरक्खवा । सो उ पमाणेणेगो घणमसिणो देहमासज ॥ 313 ॥ भा0| पट्टोवि होइ एको देहपमाणेण सो उ भाइयो । छायंतोग्गहणतं कडिबंधो मल्लकच्छा वा ॥ 4 ॥ अइढोरुगो उ ते दोवि गेहिउं छायए क्द्दिविभाग्ण्। जाणुपमाणा चलणी असीविया लंखियाएक ॥ 5 ॥ अंतो नियंसणी पुण लीणतरा जाय अब्ज्ण्घाओ। बाहिर खलुगपमाणा कडीय दोरेण पडिबद्धा ॥ 6 ॥ छाएइ अणुक्कमै उरोगह कंचुओ य असीविओ y। एमेव य ओकच्छिय सा नवरं दाहिणे पासे ॥ 7 ॥ येकच्छिया उ पट्टो कंचुयमुकच्छियं व छाएइ। संघाडीओ चौरो तस्थ दुहत्था उक्सयंमि ॥ 8 ॥ दोणि निहत्थायामा भिक्खट्ठा एग एग उच्चारे। ओसरणे चौहत्या णिसन्नपच्छायणी मसिणा ॥ 9 ॥ खंधकरणी य चौहत्यवित्थडा वाय्विहुय्र्क्ख्त्त्त्था। खुजकरणी उ कीरै रुववईणं कुडहहेउं ॥ 320 ॥ bhA0 संघाइमेअरो वा सरोवेसो समासो उव्ही। पासगबद्धमानुसिरो जं चाइन्नं तयं eyN॥027॥ जिणा बारसरूवाणि ॥ 28 ॥ उक्कोसगो जिणाणं चउबिहो मनिमोवि एमेव्। जहनो चउबिहो खलु इत्तो थेराण बुच्छामि ॥ 29 ॥ उकोसो घेराणं चौधिहो छशिहो अ म्ज्झिमो। जहनो चाउविहो खलु इत्तो अज्जाण बुच्छामि ॥ 3010 ॥ उक्कोसो अट्टविहो मजिप्रमओ होइ तेरसविहो u। जहनो चउपिहोविय तेण परमुबग्गडं जाण ॥ 9 ॥ एगं पायं जिणकप्पियाण थेराण मत्तओ बीओ। एयं गणणपमाणं पमाणमाणं अओ युच्छ । 680 ॥ तिणि विहत्वी चौरंगुलं च भाणस्स मज्झिमपमाणं । इत्तो हीण जहवं ऐरेगतरं तु उक्कोसं ॥ 1 ॥ इणमण्णं तु पमाणं नियगाहाराउ होइ निष्फन । कालपमाणपसिद्ध उदरपमाणेण य वयंति ॥ 2 ॥ उकोसतिसामासे तुगाउअदाणमागओ साहु । चाउरंगलूणभरियं जं पजत्तं तु साहुस्स ॥ 3 ॥ एयं चेव पमाण सविसेसयर अन्नुग्घ्प्व्त्त्ण्। कंतारे दुविभक्खे रोहगमाईसु भइयत्रं ॥ 4 ॥ बेयावचगरो वा नंदीभाणं घरे उवग्गहियं । सो खलु तस्स विसेसो पमाणजुत्तं तु सेसाणं ॥ 321 ॥ भा0| दिजाहि भाणपूरंति रिदिम कोवि रोह्माईसु। तत्थवि नस्सुवओगो सेसं कालं तु पडिकुट्ठो ॥ 5 ॥ पायस्स लक्खणमलक्खणं च भुजो इमं वियान्नित्ता। लक्खणजुत्तस्स गुणा दोसा य अलक्खणस्स इमे ॥ 6 ॥ वई समचाउरंसं होइ, धिरं थावरं च वपणं चाहुंडं वायाइदं, भिनंच अधारणिजाई ॥ 7 ॥ संठियमि भवे लाभो, पतिट्ठा सुप्तिहिते। नियणे कित्तिमारोग्गं, वनड्ढे नाणसंपया ॥ 8 ॥ हुंडे चरितभेदो सबलंमि य चिनविभमं जान्ने। दुप्पत खीलसंठाणे गणे च चरणे चनो ठाणं ॥ 9 ॥ पउमुप्पले अकुसलं, सबणे व्न्न्मादिसे। अंतो बहिं च ददमि, मरणं तस्थ उ निदिसे ॥ 690 ॥ अकरंटगम्मि भाणे हत्थो उटुं जहा na ghttttedd। एयं जहन्नयमुहं वत्थु पप्पा विसालं तु ॥ 1 ॥ छकायरक्खणट्ठा पायग्गहणं जिणेहि प्न्न्त्त्ण्। जे य गुणा संभोए हवंति ते पायगहणेचि ॥ 2 ॥ अतरंतबाम्बुड्ढासेहाएसा गुरु । ashuvggo। साहारणोग्गहाऽलदिकारणा पादगहणं तु ॥ 3 ॥ पत्ताबंधपमाणं भाणपमाणेण होइ कायव्वं । जह गंठिमि कमि कोणा चौरंगुला hu~ti ॥ 4 ॥ पत्नट्ठवणं तह गुच्छओ य व पायपडिलेहणी या तिण्हंपि य प्पमाणं विहत्थि चौरंगुलं चेव ॥ 5 ॥ रयमादिरक्खणट्टा पत्तट्टवणं जिणेहिं पन्नत्तं (विऊ उविस्ण्ति)| होइ पमजणहेतु गोच्छओ भाणवल्याण ॥ 6 ॥ पायपमजणहेउ केसरिया पाएं पाएं एकेका । गोच्छग पत्तट्ठवणं एकेक गणणमाणेणं ॥ 7 ॥ जेहिं सविया न दीसइ अंतरिओ तारिसा भवे पडला । तिमि व पंच व सन व कयलीगम्भोवमा मसिणा ॥ 8 ॥ गिम्हासु तिन्नि पडला चौरो हेमंत पंच वासासु। उकोसगा उ एए एत्तो पुण मज्झिमे बुच्छ्ण्॥9॥ गिम्हासु हुंति चौरो पंच य हेमंति छच्च वासासु। एए खलु मज्झिमया एत्तो उ जहन्नओ वुच्छं ॥ 700 ॥ गिम्हासु पंच पडला छप्पुण हेमंति सत्त वासासु। तिविहंमि कालछेए पायावरणा भवे पडला ॥ 1 ॥ अड्ढाइजा हत्था दीहा छत्तीसांगुले रुहा। वितियं पडिग्गहाओ ससरीराओ य निष्फळ ॥ 2 ॥ पुस्स्फ्फ्लोद्य्र्य्रेन्नुसुन्न्प्रिहार्पाय्र्क्ख्द्दा। लिंगस्स य संवरणे वेदोदयरक्खणे पडला ॥ 3 ॥ माणं तु रयत्ताणे भाणपमाणेण होइ निस्स्फ्र्म्। पायाहिणं करेंत मज्झे चौरंगुलं कमै ॥ 4 ॥ मूसयरजौकेरे वासे सिण्हा रए य र्क्ख्त्त्त्था। होति गुणा रयताणे पादे पादे य एकेकं ॥ 5 ॥ कप्पा आयप. माणा अड्ढाइज्जा उ वित्थडा ह्त्था। दो चेव सोत्तिया उमिओयतइओ मुणेयको ॥ 6 ॥ तणगहणाणलसेवानिवारणा ध्म्म्सुक्झान्न्त्त्त्था। di8 कप्पग्महणं गिलाणमरणट्ठया चेव ॥ 7 ॥ घर्ण मुले विरं मझे, अग्गे म्ह्व्जुत्त्या। एगंगियं अमुसिरं, पोरायाम तिपासियं ॥8॥appollN miu पम्हं च, पडिपुन हत्थपुरिमं । रयणीपमाणमित्तं, कुजा पोरपरिग्गहं ॥ 322 ॥ भाग बत्तीसंगुलदीहं कौवीसं अंगुलाई दंडो से। अटुंगुला दसाओ एगयरं हीणमहियं वा ॥ 9 ॥ उण्णिय उट्टियं वावि, कंबलं पायपुंछणं । तिपरीयडमणिस्स9, रयहरणं तु धारए (310 1240 ओघनियुक्तिः - मुनि दीपरत्नसागर SAP Page #24 -------------------------------------------------------------------------- ________________ kath ega // 710 // आयाणे निक्खेवे त्थान्न्निसीय्न्न्तुय्त्त्त्त्स्ण्कोए। पुर्व पमजणट्ठा लिंगट्ठा चेव स्यहरणं ॥ 1 ॥ चौरंगुलं विहत्थी एवं मुहर्णतगस्स उ प्मान्न्ण्। वितियं मुहप्पमाणं गणणप. भाणेण एकेक ॥ 2 ॥ संपातिमरयरेणूपमजणट्ठा वयंति मुह्पुत्ति। नासं मुहं च बंधै तीए vasahi pmjNto॥3|| jo मागहओ पत्थो सविसेसतरं तु म्त्त्य्प्मान्न्ण्। दोसुवि दवग्गणं बासावासासु अहिगारो ॥ 4 ॥ सूचोदणस्स भरिओ दुगाउअहाणमागओ साहू। भुंजइ एगट्ठाणे एवं किर मत्तयपमाणं ॥ 5 ॥ संपाइमतसपाणा धूलिसरिक्खे य (सरक्खा) priglNtNmi। पुढविदगागणिमास्यौद्धंसण लिसणा द्ध्रे॥6॥ आयरिए य गिलाणे पाहुणए दुल्लभे सहसदाणे । संसत्तभत्तपाणे mttgpribhog'nnunnaao||7|| एकमि उपाउम्गं गुरुणो बितिओग्गहे य प्द्दिकुत्तुण्। गिण्हइ संघाडेगो धुवलंभे सेस उभयपि ॥ 8 ॥ असई लाभे पुण मत्तए य सधे गुरूण gennhNti। eseva kamo नियमा गिलाणसेहाइएसुपि ॥ 9 ॥ दुलभदवं व सिया घयाइ nai mattaemu gennhNti| ladevi upajatte असंघरे सेस्ग्त्त्त्थाए॥720॥ संसत्तभत्तपाणेसुवावि दो(द)सेसुमत्तए गहणं । पुर्व तु भत्तपाणं सोहेउ छुर्हति इय्रेसु॥1॥ दुगुणो चउम्गुणो वा हत्थो चौरंस चोलपट्टो u। थेरजुवाणाणट्ठा सण्हे थाईमि य विभासा ॥ 2 ॥ येउवि वाउडे वाविएऽहिए खदपजणणे चेय्। तेसिं अणुग्गहत्था लिंगृदयट्ठा य पट्टो उ ॥ 3 ॥ संथारुत्तरपट्टो अड्ढाइजा य आयया ह्त्था। दोण्हं पिय वित्थारो हत्यो चौरंगुलं चेव ॥ 4 ॥ पाणादिरेणुसारक्खणट्ठया होति पट्टगा चुरो। छप्पइयरक्खणट्ठा तत्थुवार खोमियं कुजा ॥ 5 ॥ स्यहरणपहमेत्ता अदसागा किंचि वा स्म्तिरेगा। एकगुणा उ निसेजा हत्थपमाणा सपच्छागा ॥ 6 ॥ वासोवग्गहिओ पुण दुगुणो उवही उ वास्क्प्पाई। आयासंजमहेउं एक्कगुणो sasao hoi॥7॥jN पुण संपमाणाओ इसि हीणाहियं व ल्ण्भेजा। उभयपि अहाकल्यं न संघणा तस्स छेदो वा ॥ 8 ॥ दंडएलट्ठिया चेव, चम्मए च्म्म्कोसे। चम्मच्छेदण पट्टेवि, चिलिमिली धारए गुरू ॥ 9 ॥ जं चण्ण एवमादी तवसंजमसाहगं जिज्ञ्न्स्स्। ओहाइरेगगहियं ओवग्गहियं वियाणाहि ॥ 730 ॥ लट्ठी आयपमाणा चिलट्टि चाउरंगुलेण प्रिहीन्ना। दंडो बाहुपमाणो विदंडओ कक्खमेत्तो u॥1॥ एकपर्व पसंसंति, दुपवा क्ल्ह्कारिया। तिपटा लाभसंपन्ना, चौपचा मारणंतिया ॥ 2 ॥ पंचपनाउ जा लट्ठी, पंथे क्ल्ह्निवार्न्नी। छनपवा य आयंको, सत्तपत्रा अरोगिया ॥ 3 ॥ चउरंगुलपइट्ठाणा, अत्तुण्गुल्स्मूसिया। सत्तपत्रा उजा लट्ठी, मत्ता(ता)गयनिवारिणी ॥ 4 ॥ अट्ठपया असंपत्ती, नवपचा ज्स्कारिया। बसपा उ जा लट्ठी, तहियं सव्वसंपया ॥ 5 ॥ वंका कीटक्सइया चित्तलया पोडाय दड्ढा या लट्ठीय उम्मसुक्का बजेयता पयत्तेणं ॥ 6 ॥ विसमेसु य पञ्चे, अनिष्फनेसु अच्छिम् । फुडिया फरुसवना य, निस्सारा चेव निण्दिया॥7॥ तणूई पत्रमजोसु, धूला पोरेसुग्ण्त्थिला। अथिरा असारजरढा, साणपाया य निदिया॥ 8 ॥ घणवद्धमाणपत्रा निदा वनेण एगवन्ना y। घणमसिणवट्टपोरा लट्ठि पसत्था जैजणस्स ॥ 9 ॥ दुपसुसाणसावयचिक्खलविसमेसु उदगमझेसु । लट्ठी सरीररक्खातवसंजमसाहिया भणिया ॥ 740 ॥ मोक्खट्ठा नाणाई तणू तयट्ठा तयट्ठिया ल्त्त्त्थी। विठो जहोवयारो कारणतकारणेसुतहा ॥ 1 ॥ जं जुबै उवकारे उवगरणं तं सि होइ उषगरणं । अतिरेग अहिगरणं अजतो अजयं परिहरंतो ॥ 2 ॥ उग्गमउप्पायणासुद्ध, एस्न्नादोस्व्जिय्ण्। उबहिं धारए भिक्खू, पगासपडिलेहणं ॥ 3 ॥ उम्गमौपायणासुद्धं, एस्न्नादोस्व्ज्जिय्ण्। उवहिं धारए भिक्खू. जोगाणं साहणट्ठया ॥ 4 ॥ उम्गमउप्पायणासुद्धं, एस्न्नादोस्व्जिय्। उवहिं धारए भिक्खू, अप्पदुट्ठो अमुच्छिओ ॥ 5 ॥ अज्झत्थविसोहीए उवगरणं बाहिर prihrNto। अपरिग्गहीति भणिओ जिणेहिं ताकदं. सीहिण्॥6॥ उम्गमउप्पायणासुदं, एस्न्नादोस्ब्ज्जिय्ण्। उवहिं धारए भिक्खू, सदा अज्झत्थसोहिए ॥ 7 ॥ अज्झप्पविसोहीए जीवनिकाएहिं संथडे लोए। देसियमहिंसगतं जिणेहि लोकदसीहिं ॥ 8 ॥ उचालियंमि पाए इरियासमियस्स स्ण्क्म्त्त्त्थाए। वावज्जेज कुलिंगी मरिज तं जोगमासज ॥9॥n य तस्स तन्निमित्तो बंधो सुहुमोवि देसिओ स्मे। अणवज्जो उपओगेण सत्रभावेण सो जम्हा । / 750 ॥ नाणी कम्मस्स खयट्ठमुडिओऽणुट्ठितो य हिण्साए। जयै असद अहिंसस्थमुडिओ अवहओ सो u॥1॥ तस्स असंचेअयओ संचेययतो य जाई स्त्ताई। जोगं पप्प विणस्संति नस्थि हिंसाफलं तस्स ॥ 2 ॥ जो य पमत्तो पुरिसो तस्स य जोगं पहुच जे स्त्ता। वावजंते नियमा तेर्सि सो हिंसओ होइ ॥ 3 ॥ जेवि न वावजंती नियमा तेसिपि हिंसओ सो u। सावजो उ पओगेण सवभावेण सो जम्हा ॥ 4 ॥ आया चेव अहिंसा आया हिंसत्ति निच्छओ एसो। जो होइ अप्पमत्तो अहिंसओ हिंसओ इय्रो॥5॥ जो य पओगं जुंज हिंसत्थं जो य अन्नभावेणं । अमणो उ जो पउंजइ इत्थ विसेसो महं बुत्तो ॥ 6 ॥ हिंसस्थं जुजंतो सुमहंदोसो अणंतर इयरो । अमणो य अप्पदोसो जोगनिमित्त च विन्नेओ॥7॥ रत्तो वा दुट्टो वा मूढो वा जं पउंजइ पओगं । हिंसावि तत्थ जायै तम्हा सो हिंसओ होइ ॥ 8 ॥ न य हिंसामित्तेणं सावजेणावि हिंसओ होइ । सुदस्स उ संपत्ती अफला भणिया जिणवरेहिं ॥ 9 ॥ जा जयमाणस्स भये विराहणा suttvihismggss। sA hoi निजरफला अज्झस्थविसोहिजुत्तस्स ॥ 760 ॥ परमरहस्समिसीणं समत्तगणिपिडगझरितसाराणं । परिणामियं पमाणं निच्छयमवलंबमाणाणं ॥ 1 ॥ निच्छयमवलंवंता निच्छयओ निच्छयं अयाणता । नासंति चरणकरणं बाहिरकरणालसा केई ॥ 2 ॥ एवमिणं उवगरणं 1241 ओपनियुक्तिः - मुनि दीपरत्नसागर 5 Page #25 -------------------------------------------------------------------------- ________________ घारेमाणो विहीइ सुप्रिसुद्ण्। हबति गुणाणायतणं अविहि असुदे अणाययणं ॥ 3 ॥ सावजमणायतणं असोहिठाणं कुसील्स्ण्स्र्गी। एगट्ठा होति पदा एते विवरीय आययणा ॥ 4 ॥ बजेनु अणायतणं आयतणगवेसणं सया कुजा। तं तु पुण अणाययणं नायत्रं दधभावेण ॥ 5 ॥ दवे रुहाइघरा अणायतणं भावओ दुविहमेव । लोइय लोगुत्तरियं नहियं पुण लोइयं इन्न्मो॥6॥ख्रिया तिरिक्खजोणी तालायर समण माण सुसान्ने। बग्गुरिय वाह गुम्मिय हरिएस पुलिंद मच्छंधा ॥ 7 ॥ खणमवि न खमं गंतुं अणायतणसेवणा सुविहियान्न्ण्। जंगधं होइ वणं तंगधं (घो) मारुओ याइ ॥ 8 ॥ जे अन्ने एवमादी लोगंमि दुर्गुछिया गरहिया y। समणाण व समणीण व न कप्पई तारिसे वासो ॥ 9 ॥ अह लौनरियं puNa'NAyataNaM भावतो ध्मुन्नेयी। जे संजमजोगाणं करेंति हाणि समस्थावि ॥ 770 ॥ अंबस्स य निबस्स य तुण्डंपि समागयाई मूलाई। संसम्मीएं चिट्ठी अंबो निबत्तणं पत्तो ॥ 1 ॥ सुचिरपि अच्छमाणो nalathayo umchuvaangmjjhmi| कीस न जायै महुरो जै संसग्गी पमाणं ते? ॥ 2 ॥ सुचिरपि अच्छमाणो वेरुलिओ कायमणीय ओमीसे। न उवेइ कायभावं पाहन्नगुणेण नियएण ॥ 3 ॥ भावुगाभावुगाणि य लोए दुविहाई हुंति द्वाई। वेरुलिओनस्थ मणी अभावुगी अनदवेणं ॥ 4 ॥ ऊणगसयभागेर्ण बिंचाई परिणमंति स्म्भाय्ण्। लवणागराइसु जहा बजेह 121 कसीलसंसगीं ॥ 5 ॥ जीवो अणाइनिहणो तम्मावणभाविओ य स्ण्सारे। खिप सो भाविजैमेलणदासाणुभावणं ॥ 6 ॥ जह नाम महरसलिलं सागरसलिलंक प्रणियभावं मेलणदोसाणुभावेणं ॥ 7 ॥ एवं सु सीलमंतो असीलमंतेहिं melio sNto। पावैगुणपरिहाणी मेलणदोसाणुभावेणं ॥8॥न्नान्न्स्स् दंसणस्स य चरणस्स य जत्थ होद उव्घातो। vajeja'vajabhIrU अणाययणवजओ खिप्पं ॥ 9 ॥ जत्थ साहम्मिया बहवे, भिन्नचित्ता अन्नारिया। मूलगुणपडिसेवी, अणायनणं तं वियाणाहि ॥ 780 ॥ जत्थ साहम्मिया बहवे. भिनचित्ता अन्नारिया। उत्तरगुणपडिसेवी, अणायतणं तं वियाणाहि ॥ 1 ॥ जत्थ साहम्मिया बहवे, भिन्नचित्ता अन्नारिया। लिंगवेसपडिच्छन्ना, अणायतणं तं बियाणाहि ॥ 2 ॥ आययणंपिय दुविहं दवे भावे य होइ नाया। दमि जिणधराई भावमि य होइ तिविहं तु ॥ 3 ॥ जत्थ साहम्मिया वहये, सीलमंता भुस्सुया। चरित्तायारसंपन्ना, आययणं ने बियाणाहि ॥ 4 ॥ सुंदरजणसंसम्गी सीलदरिदपि कुणै सीलड्ढे । जह मेरुगिरीजायंतणंपि कणगत्तणमुवेइ ॥ 5 ॥ एवं खलु आवयणं निसेवमाणस्स हुज साहुस्स्। कंटगपहे व छलणा S रागहोसे समासज ॥ 6 ॥ पडिसेवणा य दुविहा मूलगुणे चेव उत्तरगुणे य । मूलगुणे छट्ठाणा उत्तरगुणि होइ तिगमाई ॥ 7 ॥ हिंसाऽलिय चोरिके मेहुल परिग्गहे य निसिभ्ने। इय छट्टाणा मूले उमामदोसा य इय्र्ण्मि॥8॥ पडिसेवणा मैलणा भंगो य विराहणा य सलणा y। उवधाओ य असोही सवलीकरणं च एगट्ठा ॥9॥छ्त्त्त्थान्ना तिगठाणा एगतरे दोमु, वावि छ्लिएन्न्। कायथा उ विसोही सुद्धा दुक्खक्खयट्ठाए ॥ 79 ॥ आलोयणा उ दुविहा मूलगुणे चेव उत्तरगुणे y। एकेका चौकना दुवग्ग सिद्धावसाणा य ॥ 1 ॥ आलोयणा वियडणा सोही सम्भावदायणा चेव्। निंदण गरिह विउदृण सद्धरणंति एगट्ठा ॥ 2 ॥ एत्तो संलुद्धरण बुच्छामी धीर्पुरिस्प्त्न्ण्। जंनाऊण सुविहिया करति दुक्सक्खयं धीरा ॥ 3 ॥ वा दुबिहा य होइ सोही दवसाही य भावसोही y। दमि वत्थमाई भावे मूलत्तरगणेस ॥ 4 ॥ छत्तीसगणसमझागएण तेणवि अवस्स काय्वा। परसक्खिया विसोटी सरतति लेणं ॥ 5 ॥ जह सुकुसलोऽवि विजो अन्नस्स कहेइ अप्पणी वाहिण्। सोऊण तस्स विजस्स सोवि परिकम्ममारभै ॥ 6 ॥ एवं जाणतेणवि पायच्छित्तविहिमप्पणो स्म्म्। तहविय पागडलरयं आलोएतवयं होई ॥ 7 ॥ गंतूण गुरुसकास काऊण य अंजलिं विणयमूलं । सवेण अत्तसोही कायवा एस उवएसो ॥8॥न्हु सुज्झई ससल्लो जह भणियं सासणे धुयरयाणं । उद्धरियसबसलो मुज्झइ जीवो धुयकिलेसो ॥ 9 ॥ सहसा अण्णाणेण व भीएण व पिल्लिएण व प्रेन्न्। बसणेणायंकेण व मूढेण व रागदोसेहिं । / 800 ॥ जंकिंचि कयमकजं न हुने दलब्भा पुणो स्माय्रिउण्। तस्स पडिकमियावं न हुतं हिपएण वोढवं ॥ 1 ॥ जह बालो जपतो कजमकर्ज व उजुयं भणइ । तं तह आलोएजा मायामयविप्पमुको u॥2॥ तस्स य पायच्छित्तं जं मम्गविऊ गुरू उविस्ण्ति। तं तह आयरियां अणवत्थपसंगमीएणं ॥ 3 ॥ नवि तं सत्यं च विसं व दुप्पउत्तो व कुणड वेयालो। जंतं व दुप्पउत्तं सप्पो व पमाइणो कुदो ॥ 4 ॥ जं कुणै भावसाई अणुर्3इयं उत्त्म्त्त्त्थ्काल्ण्मि। दुलभबोहीयत्तं अणतसंसारियत्तं च ॥ 6 ॥ तो उद्धरंति गारवरहिता मूलं पुणब्भवलयाणं । मिच्छादसणसङ मायासलं नियाणं c॥6॥ उदरियसबसलो आलोइयनिंदिओ गुरुस्गासे। होइ अतिरेगलहुओ ओहरियभरोष भारवहो ॥ 7 ॥ उहरियसबसल्डो भत्तपरित्राए~ ध्न्निय्माउत्तो। मरणाराहणजुनो चंदग-7 वेज्ज्ञ समाणेइ ॥8॥आराह्न्नाइ जुत्तो सम्म काऊण suvihio kaalN। उक्कोसं तिनि भवे गंतूण लभेज निचाणं ॥ 9 ॥ एसा सामायारी कहिया मे धीर्पुरिस्प्न्न्त्ता। संजमतवड्ढगाणं निग्गंधाणं महरिसीण ॥ 810 ॥ एवं सामायारि जूंजता च्र्न्न्क्र्न्न्माउत्ता। साहू खवंति कम्मं अणेगभवसंचियमणतं ॥ 1 ॥ एसा अणुग्नहत्था फुद्द्विय्द्द्विसुद्ध्व्ण्ज्ञ्नाइन्ना। इकारसहिं सएहिं एग्न्न्व्न्नेहिण्स्ण्म्त्ता॥812॥ भाष्यगाथाः322 प्र्क्स्सिप्ता27॥इति श्रीओघनियुक्तिः शिलोत्कीर्णजैनागमे आगममंदिरे उत्कारिता संवत 1999 maargshiirpshutryodshyaaN| मुनि दीपरत्नसागर 1242 ओघनियुक्तिः -