Book Title: Yugpradhan Jinchandrasuri
Author(s): Agarchand Nahta, Bhanvarlal Nahta
Publisher: Paydhuni Mahavirswami Jain Derasar
View full book text
________________
परिशिष्ट (घ)
૨૯૪
हारपुंज स्थापक, पदसंपदनुत्तरसुधामधुमधुरतरवचनरचनाSSवर्जितातर्जिताश विज्ञश्री सलेम सुरत्राण सदा चीर्णवितीर्णरवि - गुरुवार दुर्निवारस दुच्चारामारिपटहप्रकार प्रसादी कृतोच्छ्रितोच्छ्रितनिरुपमपरित्राणपितृसुरत्राणधर्मप्राग्भारसदुपदेशोल्लासजगत्प्रकाशजगति
जेजीयाप्रभृतिकरमोचनकारितदिग्वलय, मलयज, हासकाशसंकाश, यशोमरालवालपदप्रचारप्राभृतिकृतस्फुरत्कांत कांतिस्फुटस्फटिकविमलदलतद्भणितिघटित सुघटकलिकालप्रगटप्रतापदूरीकृत संतापव्यापपुरुषादेय श्रीवामेयबिंबप्रतिष्ठा विधायकः श्रीखरतरगच्छनायकसुविहितचक्रचूडामणियुगप्रधानश्रीजिनचंद्रसूरिपुरंदरैः श्रीमदाचार्य श्री जिनसिंह सूरि श्रीसमयराजोपाध्यायश्रीरत्ननिधानोपाध्याय aro पुण्यप्रधानगणिप्रमुख शिष्यप्रशिष्यसाधुसंघसुपरिकरैः प्रतिष्ठितं श्रीआदिनाथविंवं कारितं च सकलश्रीसंघेन, पूज्यमानं चिरं नंदतादाचंद्रार्क तीर्थमिदं ।
યોગશાસ્ત્રવૃત્તિ પ્રશસ્તિ,
सं० १६६२ वर्षे चैत्र वदि सप्तमी दिने श्रीविक्रमनगरे राजाधिराज श्रीरायसिंहविजयिराज्ये युगप्रधानश्रीजिनचंद्रसूरि पुरंदराणां सदुपदेशेन श्रीविक्रमनगरवास्तव्यभव्योसवालज्ञातीय चोपडागोत्रीयसंघपतिकचरापुत्ररत्न संघपति अमरसी भार्या अमरादेवी पुत्र संघपति आसकर्णेन भ्रातृ अमीपाल कपूर ( चंद्र ) परिवृतेन श्रीयो - गशास्त्रवृत्तिपुस्तकं लेखयित्वा, श्रीयुगप्रधान गुरुभ्यः प्रददे, तैश्च श्रीस्तंभ तीर्थज्ञानकोशे ज्ञानसंपदृद्धये स्थापयांचक्रे, शिष्यप्रशिष्यपरंपरया वाच्यमानं चिरं नंदतादानंदविधायकं । श्रीरस्तु ।
( શ્રીપૂજ્યજીના સંગ્રહમાં, પ્રશસ્તિપત્રક ગુણવિનય લિખિતથી ઉદ્ધૃત)
* પ્રવર્તક શ્રીમાન્ સુખસાગરજીએ મોકળેલ વસુદેવપિંડીના અંતિમ પત્રમાં પણ આજ પ્રશસ્તિ છે. પણ તેમાં પાછળની બેત્રણ લાઈનો નથી.

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440