Book Title: Yugpradhan Jinchandrasuri
Author(s): Agarchand Nahta, Bhanvarlal Nahta
Publisher: Paydhuni Mahavirswami Jain Derasar

View full book text
Previous | Next

Page 436
________________ ३२७ યુગપ્રધાન જિનચંદ્રસૂરિ १४ पार्श्वनाथस्तवनम्। पदद्वयासक्तनखप्रभूता, अभीषवो यस्य परिप्रभूताः। ऊर्द्ध प्रयान्ति प्रतिभासमानाः, सूर्यस्य जेतुं प्रतिभा-समानाः॥१॥ वीर्यादिहार्यादितमन्युनेव, रक्ता नितान्तं खलु मन्युनेव । अयं जनं तापयति प्रमोदा-दस्मत्सु सत्सु प्रभु(शः)षः प्रमोदात् ॥२॥ पदद्वयं यस्य विभाति कामं, सरोजसम्भारमिव प्रकामम् । सुरेन्द्रनागेन्द्रकृतप्रणाम, स्तवीमि पार्श्व सुगुणाभिरामम् ॥ ३॥ मुदे सोऽस्तु पार्यो जिनो मे विशालः, सदा योऽष्टदेहोऽभवच्छर्मकालः। अहेर्न(?र)ग्रभूतस्य सत्तास्य चूडा मणिबिम्बतोऽष्टप्रकर्मच्छिदे हि ॥ ४॥ स्वच्छः श्रीशशिगच्छमण्डनमणिर्गाम्भीर्यधैर्योदधिः, श्रीमच्छ्रीजिनपूर्वको गुणनिधिर्माणिक्यसूरिर्गुरुः । शिष्यश्रीजिनचन्द्रसूरिभिरिति सम्यक् स्तुतो भक्तितः श्रीपार्श्वः प्रददातु निर्मलफलं त्रैलोक्यचूडामणिः ॥५॥ १५ जोगी वाणी ( अध्यात्मज्ञानगर्भितसज्झाय) काया नगरी कोट सबल तिहां, अष्ट बुरज नव द्वारं । सहस बहुत्तरि राणी रमतां, राइण (रावइन) विचरत बारं ॥१॥ जोगी हो भूलि म भरम संसारं । आंकणी। यहु घट काचउ कूड मराचउ, कीजइ जिनधर्म सारं ॥१॥जोगी हो। चीर कपूर आसन कि पटंबर, ताल सु अमृत हारं । देखत धिग धिग सयल संगत ए, फीटी हुइस्यइ असारं ॥२॥ जोगी काचउ रे कुंभ भर्यो जिम नीरइ, होइ न विणसत वारं । तेम अथिर तनु छीजइ खिण खिण, कीजइ पुण्य अपारं ॥३॥ जोगी० जडिय न औषध मंत्र न मूली, तंत्र न जंत्र जनोई । जनम मरण जरा दुख वारण, राखणहार न कोई ॥४॥ जोगी हो०

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440