Book Title: Yugpradhan Jinchandrasuri
Author(s): Agarchand Nahta, Bhanvarlal Nahta
Publisher: Paydhuni Mahavirswami Jain Derasar

View full book text
Previous | Next

Page 408
________________ યુગપ્રધાન જિનચંદ્રસૂરિ ૨૯૯ चतुर्दशश्लोकात्मकाजितजिनराजस्तवादुद्धृतो वाचक-श्रीसूरचन्द्रकृतः श्रीशान्तिजिनस्तवःविश्वसेनमहीनाथ-वंशपङ्कजभास्करम् । आचिरेयं जनाधीशं, वन्दे शान्तिमहं सदा ॥१॥ सुरासुरनराधीश-सेवितं सुमनःप्रभुम् । स्वर्णवर्णसमक्षेत्र, साम्यसद्रससागरम् ॥२॥ कर्मारिवारसंहार-कारिणं करुणास्पदम् । मिथ्यात्वद्रमभङ्गेभ-सन्निभं भविका! नुत ॥ ३॥ युग्मम् । मोहाद्रिशिखरच्छेदं, वज्रभोगविबन्धुरम् । वैश्वसेनिर्जिनो नन्द्या-च्छीशान्तिः समतालयः॥४॥ पापायासहरः सर्व-शानभानुदिवाकरः। अचिराख्योदरोदार-दरीदरहरीश्वरः॥५॥ मन्दारमल्लिकाजाति-पयोजैः पूजितक्रमः। देवाधिपैः सदा सोऽव्या-द्विश्वसेननृपाङ्गजः ॥ ६॥ युग्मम् । यस्य ध्यानात्समे यान्ति, रोगास्ताादिवोरगाः। सोऽचिरानन्दनः पातु, युष्मान् भवभयौघतः ॥ ७॥ श्रेयःकेलिनिवासाभो !, गुणी कमललोचनः।। सश्चन्द्रचन्द्रिकाचन्द्र-समकीर्तिः करोतु शम् ॥ ८॥ विशालनयनो मार-मारको मुनिपुङ्गवः। शान्तिनाथो जिनो जीया-च्चिरं जगजनाधिपः ॥ ९॥ शीघ्रं शमय हे देव!, पापं भुवितनूमताम् । निस्तारय भवाम्भोधेः, स्फूर्जत्सम्पत्तिकारक ! ॥ १०॥ पाहि पाहि जिनाधीश!, संसार वार्द्धिमध्यतः। भवत्स्मरणसंसक्तं, युष्मदंहिप्रपातिनम् ॥ ११॥ सौभाग्यभाग्यसम्पन्न-कल्याणच्छविविग्रहः। वाचंयमजनाधार!, नित्यं जय प्रभो ! ध्रुवम् ॥ १२ ॥ एवं शान्तिजिनेशोऽयं, प्रातु वो वाञ्छितं सदा। 'सूरचन्द्रो'नुनावात्र, यं सौवश्रेयसे वशी ॥ १३ ॥

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440