Book Title: Yugpradhan Jinchandrasuri
Author(s): Agarchand Nahta, Bhanvarlal Nahta
Publisher: Paydhuni Mahavirswami Jain Derasar

View full book text
Previous | Next

Page 406
________________ યુગપ્રધાન જિનચંદ્રસૂરિ ( स्रग्धरा ) - वैश्वप्राधान्य सेद्धः सुगुणनिकरखानिर्जितो नन्दिविद्यासच्छ्रीशांतिः सलीलः सदुपशमधनीतालयः ( 1४1) पात्वपायात् । सन्यानो हर्षकारः समगुण व सतिर्व्वर्जिताज्ञानभारो, m www ww नुन्नक्रोधारिवर्गः प्रदितभवनिवासाकरः श्रीजिनेशः ॥ ५॥ अच्छाच्छात्माचिराश्च प्रथितमहिसमाख्योत्करः सादरोधोदारस्कन्नोदरीशोऽतिदरकरिहरीशो दशाश्वप्रचारः ॥ ( 1५1 ) मन्दारद्रुप्रमल्लिस्मितसुम कलिका जातिमुख्यैः पयोजै', www www www ww श्रीदेवाः पूजयन्ति प्रजितगदमदः सुक्रमः सोऽस्तु लक्ष्म्यै ॥६॥ ध्यातो देवाधिपैः सद्दयहृदयधरो दामसो व्याधिवाराद्विश्वप्रष्ठोर सेनो घनदनुजनृपांच्यो हि योगप्रराजः ( | ६ | युग्मम् ) । यस्य ध्यानात्समेऽत्र क्षयमहितगणा यान्ति रोगालिनाशी, दुष्टास्तार्यादिवोप्राग रलवदुरगाः सोऽचिरात्पातु नन्दी ॥ ७ ॥ दक्षो भास्वन्मनः पाः अतुलबलकलो युद्धमुक्तः सशुष्मा भव्यान् भद्वैकपात्रं (वि) गतभषभयौघप्रगाढः ससातः (131) श्रेयः श्रेयः सुकेली सदनुपमनिवासानुकारो विभोगो, रक्ष्यात्प्राणीगुणीशकमलमुखकलोऽशोचनः सोऽजितेशः ॥ ८ ॥ mm m MANA w3 wwww ww N wwww ww ww ww २८७ www नित्यं सञ्चन्द्रचङ्गोऽद्विरिपुनतपदः कामहा चन्द्रकायः, सर्व मद्रं सुकीर्तिः करिकरसुकरो रातु शं ( 1८1 ) कृजनानाम् । विद्याशालब्धिकारः समयनयधनो मानरिक्तोल्लमारः, ww wwwww प्राज्योजो मारकोथ्यो मुनिजनसुमनः पुङ्गवः शान्तिदोऽसौ ॥ ९ ॥ नृणां नाथो जिनोऽर्थ्यो दलितकलिमलः साधु जीवाचिरं यो, गोप्ता विश्वस्य सार्वत्रिजगदवनकृज्जन्मना नाधिनी ( ? ना ) शी । 8 सशुष्मा - सपराक्रमः । मद्रं मङ्गलं हर्ष वा ।

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440