________________
યુગપ્રધાન જિનચંદ્રસૂરિ
( स्रग्धरा ) -
वैश्वप्राधान्य सेद्धः सुगुणनिकरखानिर्जितो नन्दिविद्यासच्छ्रीशांतिः सलीलः सदुपशमधनीतालयः ( 1४1) पात्वपायात् । सन्यानो हर्षकारः समगुण व सतिर्व्वर्जिताज्ञानभारो,
m
www
ww
नुन्नक्रोधारिवर्गः प्रदितभवनिवासाकरः श्रीजिनेशः ॥ ५॥ अच्छाच्छात्माचिराश्च प्रथितमहिसमाख्योत्करः सादरोधोदारस्कन्नोदरीशोऽतिदरकरिहरीशो दशाश्वप्रचारः ॥ ( 1५1 ) मन्दारद्रुप्रमल्लिस्मितसुम कलिका जातिमुख्यैः पयोजै',
www
www
www
ww
श्रीदेवाः पूजयन्ति प्रजितगदमदः सुक्रमः सोऽस्तु लक्ष्म्यै ॥६॥ ध्यातो देवाधिपैः सद्दयहृदयधरो दामसो व्याधिवाराद्विश्वप्रष्ठोर सेनो घनदनुजनृपांच्यो हि योगप्रराजः ( | ६ | युग्मम् ) । यस्य ध्यानात्समेऽत्र क्षयमहितगणा यान्ति रोगालिनाशी, दुष्टास्तार्यादिवोप्राग रलवदुरगाः सोऽचिरात्पातु नन्दी ॥ ७ ॥ दक्षो भास्वन्मनः पाः अतुलबलकलो युद्धमुक्तः सशुष्मा भव्यान् भद्वैकपात्रं (वि) गतभषभयौघप्रगाढः ससातः (131) श्रेयः श्रेयः सुकेली सदनुपमनिवासानुकारो विभोगो, रक्ष्यात्प्राणीगुणीशकमलमुखकलोऽशोचनः सोऽजितेशः ॥ ८ ॥
mm
m
MANA
w3
wwww
ww
N
wwww
ww
ww
ww
२८७
www
नित्यं सञ्चन्द्रचङ्गोऽद्विरिपुनतपदः कामहा चन्द्रकायः, सर्व मद्रं सुकीर्तिः करिकरसुकरो रातु शं ( 1८1 ) कृजनानाम् । विद्याशालब्धिकारः समयनयधनो मानरिक्तोल्लमारः,
ww
wwwww
प्राज्योजो मारकोथ्यो मुनिजनसुमनः पुङ्गवः शान्तिदोऽसौ ॥ ९ ॥ नृणां नाथो जिनोऽर्थ्यो दलितकलिमलः साधु जीवाचिरं यो, गोप्ता विश्वस्य सार्वत्रिजगदवनकृज्जन्मना नाधिनी ( ? ना ) शी ।
8 सशुष्मा - सपराक्रमः ।
मद्रं मङ्गलं हर्ष वा ।