________________
૨૯૮
परिशिष्ट ( 3 ) निस्सन्तापः (९। ) स शीघ्रं शमयमनिरतो हेमवर्णाभदेहो, । वर्यः पापं हरोतीह भुवि कृततनूमन्मतौघो नितान्तम् ॥ १० ॥
अंहो निस्तारकोऽसावयद इह भवाम्भोधितोऽलब्धसन्धेः, स्फूर्जत्सम्पत्तिकायुद्धरतु भविजनान् क(1१०1)म्ररूपो जिनेशः।
साधुप्राण्यजबोधप्रियतरतरणिः सारणिः सारसम्पद्वल्लीवृद्धौ समन्ताजितरवजलधिः सेवधिः सौख्यराशेः॥ ११ ॥
सातत्यं पाहि पाहि प्रवरगुणजिनाधीश! संसारवाधिमध्यान्निःशोध्य नेतः प्रभवविसरहा सत्स्मर प्राणहन्तः ।
संसक्तं युष्मदंहिप्रवरजलरुहापातिनं (। ११ ।) मां जिनेश !, सौभाग्यप्रष्ठभाग्य ! प्रथनदतमसां संहरापन्नपाप ॥ १२ ॥
कल्याणप्रख्यकायच्छविरशुभहरः सन्ततं विग्रहच्छित्, सौवीं वाचं प्रयच्छ प्रशमततिकरी त्वं जनाधारदेव ! । नित्यं सम्प्रार्थयेऽहं जयनिचयकरांशुप्रभो हि ध्रुवं (। १२ ।) मएतद्दे वन्द्यशान्तिप्रदगतवृजिनेशोतिदायं च प्राप्त ॥ १३॥
एवं स प्रातु वो वाञ्छितमिह नियतं सर्वदा सूरचन्द्रो, जाविश्वेशो नुनावात्र सविनयनयं सौवभक्तप्रभुर्य स श्रेयाः श्रेयसे षडू विधु (१६) मितभगवत्स्तोत्रमिश्रस्तवेन, श्रीचारित्रोदयांहिद्वयकजमधुकृत्सूरचन्द्रो'वशी ।१३। शः ॥ १४ ॥ इति श्रीखरतरगच्छेश श्रीजिनभद्रसूरिसन्तानीय श्रीचारित्रोदयवाचकशिष्यवाचक वीरकलशगणिशिष्य ‘सूरचन्द्र' वाचकविरचित श्रीशान्तिनाथत्रयोदश
श्लोकबद्धस्तवगर्भित श्रीअजितजिनराजस्तवः ( समाप्तः) । किष्किन्धायां कृतमिदम्।
$ असावदायक-सौभाग्यदायक ।