________________
યુગપ્રધાન જિનચંદ્રસૂરિ
૨૯૯ चतुर्दशश्लोकात्मकाजितजिनराजस्तवादुद्धृतो वाचक-श्रीसूरचन्द्रकृतः
श्रीशान्तिजिनस्तवःविश्वसेनमहीनाथ-वंशपङ्कजभास्करम् । आचिरेयं जनाधीशं, वन्दे शान्तिमहं सदा ॥१॥ सुरासुरनराधीश-सेवितं सुमनःप्रभुम् । स्वर्णवर्णसमक्षेत्र, साम्यसद्रससागरम् ॥२॥ कर्मारिवारसंहार-कारिणं करुणास्पदम् । मिथ्यात्वद्रमभङ्गेभ-सन्निभं भविका! नुत ॥ ३॥ युग्मम् । मोहाद्रिशिखरच्छेदं, वज्रभोगविबन्धुरम् । वैश्वसेनिर्जिनो नन्द्या-च्छीशान्तिः समतालयः॥४॥ पापायासहरः सर्व-शानभानुदिवाकरः। अचिराख्योदरोदार-दरीदरहरीश्वरः॥५॥ मन्दारमल्लिकाजाति-पयोजैः पूजितक्रमः। देवाधिपैः सदा सोऽव्या-द्विश्वसेननृपाङ्गजः ॥ ६॥ युग्मम् । यस्य ध्यानात्समे यान्ति, रोगास्ताादिवोरगाः। सोऽचिरानन्दनः पातु, युष्मान् भवभयौघतः ॥ ७॥ श्रेयःकेलिनिवासाभो !, गुणी कमललोचनः।। सश्चन्द्रचन्द्रिकाचन्द्र-समकीर्तिः करोतु शम् ॥ ८॥ विशालनयनो मार-मारको मुनिपुङ्गवः। शान्तिनाथो जिनो जीया-च्चिरं जगजनाधिपः ॥ ९॥ शीघ्रं शमय हे देव!, पापं भुवितनूमताम् । निस्तारय भवाम्भोधेः, स्फूर्जत्सम्पत्तिकारक ! ॥ १०॥ पाहि पाहि जिनाधीश!, संसार वार्द्धिमध्यतः। भवत्स्मरणसंसक्तं, युष्मदंहिप्रपातिनम् ॥ ११॥ सौभाग्यभाग्यसम्पन्न-कल्याणच्छविविग्रहः। वाचंयमजनाधार!, नित्यं जय प्रभो ! ध्रुवम् ॥ १२ ॥ एवं शान्तिजिनेशोऽयं, प्रातु वो वाञ्छितं सदा। 'सूरचन्द्रो'नुनावात्र, यं सौवश्रेयसे वशी ॥ १३ ॥