________________
परिशिष्ट (च) અમદાબાદ ધનાસુથારની પોળમાં દેહરાની પોળ. ભોયરામાં મૂળ નાયક શ્રી આદિનાથ ભગવાનની પલાઠી ઉપરનો લેખ.
श्रीआदिनाथ भगवाननी पलाठी उपरनो लेख. संवत् १६५३ अलाइ ४२ वरसे पातिशाहि श्रीअकबरविजयिराज्ये माधवद २ सोमे प्राग्वाट शातीय श्रीअहम्मदाबादनगरवास्तव्य सं० ॥ श्रीसाइया भार्या ताकु पुत्र सं० जोगी भार्या जसमादे कुक्षिरत्नसंघपतिसोमजीकेन मातृसहिता (?) पुत्र सं० रत्नजी. सं० रूपजी सं० खीमजी. पौत्र सं० सुंदरदास प्रमुखयुतेन श्रीआदिनाथबिंबं सपरिकरं कारितं प्रतिष्ठितं च बृहत्खरतरगच्छे श्रीजिनमाणिक्यसूरिपट्टालंकार दिल्लीपति शाह श्रीअकबरप्रदत्त युगप्रधानबिरुदधारक श्रीजिनचंद्रसूरिभिः आचार्य श्रीजिनसिंहसूरि प्रमुखपरिवारयु(तैः) तेन श्रेयोस्तु॥ सूत्रधार गल्ला मुकुंद कारितं । આ૦ શ્રીનંદનસૂરિજી મ. ના સૌજન્યથી. ઘન સુથારની પોળમાં શાંતિનાથ ભગવાનના દેરાસરના ભોંયરામાં
મૂળ નાયક શ્રી આદિનાથ ભગવાન संवत् १६५३ अलाइ ४२ वर्षे पातिशाहि अकबरविजयिराज्ये माघ सुदि १० सोमे । प्राग्वाट ज्ञातीय श्रीअहम्मदाबादनगर वास्तव्य सं० सा० साइया भार्या ताकु पुत्र सं० जोगी भार्या जसमादे कुक्षिरत्नेन संघपति सोमजीकेन भ्रातृ सं० शिंवा, पुत्र सं० रतनजी. सं० रूपजी. सं० षीमजी, पौत्र सं० सुंदरदास प्रमुखयुतेन आदिनाथबिंबं सपरिकरं कारितं प्रतिष्ठितं च श्रीबृहत्खरतरगच्छे श्रीजिनमाणिक्यसूरिपट्टालंकार दिल्लीपति पातिशाहि श्रीअकबरप्रदत्तयुगप्रधानबिरुदधारक श्रीजिनचंद्रसूरिभिः...... ......आचार्य श्रीजिनसिंहसूरिभिः............प्रमुखपरिवारयुतैः ............श्रेयोऽस्तु............सूत्रधार गल्ला मुकुंद कारित
मा० श्रीननसूरि म. ना सौमन्यथा.