________________
३०१
યુગપ્રધાન જિનચંદ્રસૂરિ
પરિકર ઉપર પંચતીર્થી ભગવાન ઉપરનો લેખ. ॥ ९० ॥ स्वस्ति । अलाई ४२ वर्षे माघमासे शुक्ल दशमीदिने श्रीअहमदावाद महानगरे प्रक.........प्रभाव प्रौढ प्रताप प्रासाद प्रसादित निखिल प्र............प्रतिस्पर्धक वरपार्थिव पटल यावजीवषा-मरसिक जीवामा......प्रवर्तनकुशल विशेष विहित... ...कला? गाररक्षणा समस्तजीवसंमतसंततसुकृतसारहारसंगत श्रीशत्रुजयमहातीर्थकरमोचनवरविचक्षण । सकलस्वदेशपरदेश शुल्कजीजीयाकरमोचनविधिसमुत्पादितजगजीवसमाधान । परवललीलादलनप्रत्यल निसुभनिर्मलं प्रबलबलस्वीकृतसकलभूमंडलं लक्ष्मी......। ... लाससावधान करुणारसनिधान । प्रभूत यवनप्रधान सप्रा.........दिल्लीपति सुरत्राण श्रीअकबरशाहिविजयिराज्ये श्रीबृहत्खरतरगच्छाधिप श्रीजिनमाणिक्यसूरिपट्टप्रभाकरसुधर्मदेशनाद्यनेक २ प्रगुणगुणरंजितश्रीमदकबरशाहिप्रदत्त युगप्रधान बि.........
આ૦ શ્રીનંદનસૂરિજી મ. ના સૌજન્યથી
અમદાવાદ રાયપુર શામળાની પોળમાં શામળાજીના ખાંચામાં શ્રી શામળા પાનાથજીના દેરાસરનો શિલાલેખ, ॥९०॥ स्वस्ति श्रीमंगलाचार, स्फारवस्तुप्रकाशनम् ।
पापप्रणाशनं जीया-जिनशासनमुत्तमम् ॥१॥ संवत् १६५३ अलाइ ४२ वर्षे पातिसाहि श्रीअकबर विजयराज्ये श्रीबृहत्खरतरगच्छाधिप श्रीजिनमाणिक्यसूरिपट्टालंकार स्वधर्म देशनाद्यनेकगुणरंजित श्रीमदकबरसाहिप्रदत्त युगप्रधानपद श्रीस्तंभनतीर्थनगर समीप सागर जलचर जीवरक्षाकारक सदाषाढीयाष्टान्हिका सकलजीवाभयदानदायक कुमतकौशिकसु(सूरावतार भट्टारक युगप्रधान श्रीजिनचन्द्रसूरिभिः श्रीजिनसिंहाचार्य प्रमुखोपाध्यायवाचकसाधुसंघयुतैः। श्रीअहम्मदावादनगरवास्तव्य प्रागवाटज्ञातिमंडन सा० साईया पुत्र सं. जोगी भा. जसमादेवी पुत्ररत्नेन श्रीखरतरगच्छ सामाचारीवासितान्तःकरणेन स्वगच्छपरगच्छीयसुपरिवारस्वगुरुराजादि साधुसार्थोपशोभित श्रीशत्रुजय महायात्रा विधायकेन विहितस्वदेशपरदेशीय सकलसार्मिकप्रतिगृहं रजतार्धलंभनिकेन कृतानेकजिनप्रासादप्रतिमा प्रतिष्ठादि धर्ममहोत्सवेन अनेकसाधर्मिकविविधवात्सल्यादि धर्मकरणीय