________________
3०२
परिशिष्ट (य) रसिकेन संघपति सोमजीकेन भ्रा० शिवायुतेन पुत्र सं. रत्नजी सं. रूपजी सं. धीमजी पौत्र सं. सुंदरदासादिपरिवारशोभितेन श्रीलटकणसाधु प्रतोलिकायां । विधिना स्ववित्तनिष्पादिते नव्यचैत्येश्रीश्यामलपार्श्वनाथबिंब फाल्गुनशुदि ११ दिने महामहं स्थापयामास । श्रीदेवगुरुगोत्रदेवीप्रसादाद् वंद्यमानं पूज्यमानं च चिरं नंद्यादाचंद्राके शुभं भवतु ॥ छ ॥
સં. ૨૦૧૬ ના આસો સુદ ૧૨ રવિવારે આ શિલાલેખ ઉતારીને અમદાદાવાદ રાયપુર શામળાની પોળ, ભૈયાની બારી, શ્રી પાર્શ્વચંદ્રગચ્છના ઉપાશ્રયથી મોકલનાર મુ. બાલચંદ્ર. મલાની પોળની તક્તીઉપરનો લેખ.
स्वस्ति श्रीमंगलाचार-स्फारवस्तुप्रकाशनं ।
पापप्रणाशनं जीया-जैनशासनमुत्तमं ॥१॥ संवत् १६५३ अलाइ ४२ वर्षे पातिशाहि श्रीअकबरविजयिराज्ये श्रीबृहत्खरतरगच्छाधिप जिनमाणिक्यसूरिपट्टालंकारश्रीस्वधर्मदेशनाधनेकगुणरंजित श्रीमदकबरशाहिप्रदत्तयुगप्रधानपद श्रीस्तंभतीर्थनगरसमीपसागरजलचरजीवरक्षाकारकसदाषाढीयाष्टाहिकासकलजीवाभयदानदायक कुमतकौशिक सु(स)रावतार भट्टारक युगप्रधान श्रीजिनचन्द्रसूरिभिः जिनसिंहसूरि.........वाचकोपाध्याय...... प्रमुखोपाध्यायादिकसाधुसंघयुतैः]तेन श्रीमहम्मदावादनगरवास्तव्य प्राग्वाटज्ञातिमंडन सा० साश्या पुत्र सा० जोगी भार्या जसमादेवी पुत्ररत्नेन श्रीखरतरगच्छसामाचारीवासितांतःकरणेन संवत् १६४४ स्वगच्छपरगच्छीयमुपरिधारस्वगुरुराजादि.........सार्थन) श्रीश@जयमहायात्राविधायकेन विहितस्वदेशपरदेशीय (सकल)साधर्मिकप्रतिगृहरजतादिलंभनिकेन, कृतानेकजैनप्रासादप्रतिमाप्रतिष्ठादिधर्ममहोत्सवेनादानेकसाधर्मिकविविधवात्सल्यादिधर्मकरणीरसिकेन संघपति सोमजीकेन भ्रातृ शिवा युतेन पुत्र सं० रतनजी रूपजी खीमजी, पौत्र सुंदरदासादि परिवारशोभितेन श्रीटीमलाप्रतोलिकायां अक्षततृतीयादिने स्वधननिष्पादिते नव्ये चैत्ये स्वयं कारितं स्वगुरुप्रतिष्ठितं श्रीनमिबिंबं सपरिकरं समहं स्थापयामास । श्रीदेवगुरुगोत्रदेवीप्रसादाद्वर्धमानं प्रपूज्यमानं नंदतु आचंद्रार्क वंद्यमानं शुभं भवतु ॥