________________
परिशिष्ट (ङ)
कविवर श्रीसूरचन्द्र * विनिर्मित द्विछंदोमय शांतिनाथस्तवगर्भितअजितजिनस्तव —
( उपजाति -
विश्वप्रभुं । सेनमही न नाथं, सुवंशजं पङ्कजडत्वहारम् । श्रीभास्करं श्रीअजितं च भूया, आनन्दकन्दं त्वचिरेणतायं ॥ १ ॥
wwwwwww
wwwwwww
wwww
w
) यम् ।
जनाशुधीशं करमंशुकान्ति, वन्दे महाशान्तिमहं सदा ( १ सुरासुरक्ष्मापनराह्यधीश - संसेवितं श्रीसुमनःप्रभुं च ॥ २
ww
॥
युग्मम् ॥
wwwww
www
( शार्दूलविक्रीडित ) -
वर्ण्यस्वर्णसवर्ण रुक्सम गुणक्षेत्रं रसारम्यको,
www
ww
जन्मानन्तसमुद्रसज्जतरणिः सारङ्गर (1२1) ङ्गाकरः । दुष्कर्मालिरिपुप्रवारकतमः संहारता कारिक
WW ww
www
www
स्त्राणं मां करुणास्पदं ह्यजितराट्र सूरोऽवतात्तामसात् ॥ ३॥
ww
मिथ्यात्वद्रुमभङ्गवारणनिभं रङ्गेण भव्यप्रदं,
www
W
m
सन्नित्यं सुखभङ्गिभद्र बिनिकाद्यं संतुतं सन्त ( | ३ |युग्मम् ) तम्
wwww
w
मोहाद्रि स्वरुकं । शिवं खरनिभच्छेदं क्षमं वज्रसहन्ताभोगविधिं वरं नमनमश्रीबन्धुरं चाजितम् ॥ ॥ ४ ॥
wwww
*
આ કવિવરનીજ કૃતિ ૩ હજાર શ્લોક પ્રમાણ ‘સ્થૂલભદ્રગુણમાલા પ્રકરણ” ની પ્રેસ કોપી ‘યશોવિજયગ્રંથમાલા-ભાવનગરના સંચાલક શ્રીમાન્ અભયચંદ ભગવાનદાસ ગાંધી પાસે છે.
† જે અક્ષરોના નીચે કાળી લીટી કરેલ છે. તે અક્ષરોને જુદા કરી લેવાથી અનુષ્ટુપ ૧૩ શ્ર્લોકનો શાંતિ જિનસ્તવ જુદો થાય છે. જે એના પાછળ આપેલ છે.
† स्वरुकं-वज्रं ।