________________
યુગપ્રધાન જિનચંદ્રસૂરિ
२८५ विशति-पत्रस्वस्ति श्रीशांतिजिनमानम्य. श्रीमति बेन्नातटे प्रकटप्रोत्कटसंकटकोटिकरटिसत्पराक्रमाक्रांतनभक्रांताभ्रांतवादिवृंदप्रदत्तामानसम्मानदानान् प्रस्फुरदुषमार विसारिम्लेच्छसंभारिहारिनिकरप्रणामाभिरामपादसाहिसलेमस्वच्छलगलन्मानावमतितापितजिनपतियतिततिकृतत्राणावदातान्, युगप्रधानश्रीजिनचंद्रसूरिराजान्वा० सुमतिकल्लोल, वाचनाचार्य पुण्यप्रधानगणि, पं० मुनिवल्लभगणि, पं० अमीपाल प्रमुखसाधुपरिकरसंसेवितपर्दिदीवरान् , श्रीजेसलमेरुदुर्गतो वि० विमलतिलकगणि, वा० साधुसुंदरगणि, वि० विमलकीर्ति, वि० विजयकीर्ति, वि० उदयकीर्ति प्रभृतियतिततिसमनुगतसरणिः सादरं सुंदरं त्रिः प्रदक्षिणीकृत्य सत्यं विज्ञापयतीदं वचः, श्रेयोऽत्र श्रीसौवगुरुराजप्रसादतः।
श्रीमतां वश्मिय( अ ?) स्मि । तथा पत्रमेकं श्रीयुगप्रधानगुरूणामागतमवगतोदंतप्रवृत्तिराग(? नं) दितं मन्मनसः । यत्तु कोट्टडादेशसत्क आदेशो नेतरथाऽकारि तश्चारु कृतं, नहि पुण्यप्रचयमंतरेण पुण्यार्कयुक्तस्य क्षेत्रस्य देवसस्येव कार्यसिद्धौ तत्कालमेव दुष्प्राप्यमाणत्वान्ममद्विरूपदिष्टा विशिष्टक्षेत्रादिष्टिः पुण्यमेवाविर्भावयति, यतु द्विस्थान्या तत्पार्श्ववर्तिनि ग्रामे स्थेयमिति लिखितं तदूरपार्श्ववत्त (? वर्ति) ग्रामोऽपि नास्ति, पृथक् चातुर्मास्यवस्थानकृदपि नास्ति इति विज्ञेयं । भवत्प्रसादात्ता अपि मुखित . ...वाहं स्थास्ये इति. न कापि चिंताऽस्ति । सा० थिरुकस्य प्रतिः शोध्यते. यावत्र स्थास्यामि तावत्तत्प्रतिशोधनं करिष्यामीति ।
तथा श्रीगुरुराजदर्शनार्थ गतरूषी मञ्चक्षुषी सतृषीस्तस्तत्स्वदर्शनदानप्रधानपीयूषदानेन तोषणीये इति । सदा वंदनाऽवसेया, भाटी गोइंददासोऽपि च चलितुमुत्तालतां करोति तथापि कतिचिद्दिनानि लगिष्यंति, वलमानपत्रं प्रसाद्यं, सर्वेषां पार्श्ववर्तिनां साधूनां मन्नामग्राहं वंदना निवेद्या, चैत्रासितदशम्या रजन्यां । (भूण पत्र सभा। संग्रहमा छे.)