________________
परिशिष्ट (घ)
૨૯૪
हारपुंज स्थापक, पदसंपदनुत्तरसुधामधुमधुरतरवचनरचनाSSवर्जितातर्जिताश विज्ञश्री सलेम सुरत्राण सदा चीर्णवितीर्णरवि - गुरुवार दुर्निवारस दुच्चारामारिपटहप्रकार प्रसादी कृतोच्छ्रितोच्छ्रितनिरुपमपरित्राणपितृसुरत्राणधर्मप्राग्भारसदुपदेशोल्लासजगत्प्रकाशजगति
जेजीयाप्रभृतिकरमोचनकारितदिग्वलय, मलयज, हासकाशसंकाश, यशोमरालवालपदप्रचारप्राभृतिकृतस्फुरत्कांत कांतिस्फुटस्फटिकविमलदलतद्भणितिघटित सुघटकलिकालप्रगटप्रतापदूरीकृत संतापव्यापपुरुषादेय श्रीवामेयबिंबप्रतिष्ठा विधायकः श्रीखरतरगच्छनायकसुविहितचक्रचूडामणियुगप्रधानश्रीजिनचंद्रसूरिपुरंदरैः श्रीमदाचार्य श्री जिनसिंह सूरि श्रीसमयराजोपाध्यायश्रीरत्ननिधानोपाध्याय aro पुण्यप्रधानगणिप्रमुख शिष्यप्रशिष्यसाधुसंघसुपरिकरैः प्रतिष्ठितं श्रीआदिनाथविंवं कारितं च सकलश्रीसंघेन, पूज्यमानं चिरं नंदतादाचंद्रार्क तीर्थमिदं ।
યોગશાસ્ત્રવૃત્તિ પ્રશસ્તિ,
सं० १६६२ वर्षे चैत्र वदि सप्तमी दिने श्रीविक्रमनगरे राजाधिराज श्रीरायसिंहविजयिराज्ये युगप्रधानश्रीजिनचंद्रसूरि पुरंदराणां सदुपदेशेन श्रीविक्रमनगरवास्तव्यभव्योसवालज्ञातीय चोपडागोत्रीयसंघपतिकचरापुत्ररत्न संघपति अमरसी भार्या अमरादेवी पुत्र संघपति आसकर्णेन भ्रातृ अमीपाल कपूर ( चंद्र ) परिवृतेन श्रीयो - गशास्त्रवृत्तिपुस्तकं लेखयित्वा, श्रीयुगप्रधान गुरुभ्यः प्रददे, तैश्च श्रीस्तंभ तीर्थज्ञानकोशे ज्ञानसंपदृद्धये स्थापयांचक्रे, शिष्यप्रशिष्यपरंपरया वाच्यमानं चिरं नंदतादानंदविधायकं । श्रीरस्तु ।
( શ્રીપૂજ્યજીના સંગ્રહમાં, પ્રશસ્તિપત્રક ગુણવિનય લિખિતથી ઉદ્ધૃત)
* પ્રવર્તક શ્રીમાન્ સુખસાગરજીએ મોકળેલ વસુદેવપિંડીના અંતિમ પત્રમાં પણ આજ પ્રશસ્તિ છે. પણ તેમાં પાછળની બેત્રણ લાઈનો નથી.