Book Title: Yugpradhan Jinchandrasuri
Author(s): Agarchand Nahta, Bhanvarlal Nahta
Publisher: Paydhuni Mahavirswami Jain Derasar
View full book text
________________
परिशिष्ट (ङ)
कविवर श्रीसूरचन्द्र * विनिर्मित द्विछंदोमय शांतिनाथस्तवगर्भितअजितजिनस्तव —
( उपजाति -
विश्वप्रभुं । सेनमही न नाथं, सुवंशजं पङ्कजडत्वहारम् । श्रीभास्करं श्रीअजितं च भूया, आनन्दकन्दं त्वचिरेणतायं ॥ १ ॥
wwwwwww
wwwwwww
wwww
w
) यम् ।
जनाशुधीशं करमंशुकान्ति, वन्दे महाशान्तिमहं सदा ( १ सुरासुरक्ष्मापनराह्यधीश - संसेवितं श्रीसुमनःप्रभुं च ॥ २
ww
॥
युग्मम् ॥
wwwww
www
( शार्दूलविक्रीडित ) -
वर्ण्यस्वर्णसवर्ण रुक्सम गुणक्षेत्रं रसारम्यको,
www
ww
जन्मानन्तसमुद्रसज्जतरणिः सारङ्गर (1२1) ङ्गाकरः । दुष्कर्मालिरिपुप्रवारकतमः संहारता कारिक
WW ww
www
www
स्त्राणं मां करुणास्पदं ह्यजितराट्र सूरोऽवतात्तामसात् ॥ ३॥
ww
मिथ्यात्वद्रुमभङ्गवारणनिभं रङ्गेण भव्यप्रदं,
www
W
m
सन्नित्यं सुखभङ्गिभद्र बिनिकाद्यं संतुतं सन्त ( | ३ |युग्मम् ) तम्
wwww
w
मोहाद्रि स्वरुकं । शिवं खरनिभच्छेदं क्षमं वज्रसहन्ताभोगविधिं वरं नमनमश्रीबन्धुरं चाजितम् ॥ ॥ ४ ॥
wwww
*
આ કવિવરનીજ કૃતિ ૩ હજાર શ્લોક પ્રમાણ ‘સ્થૂલભદ્રગુણમાલા પ્રકરણ” ની પ્રેસ કોપી ‘યશોવિજયગ્રંથમાલા-ભાવનગરના સંચાલક શ્રીમાન્ અભયચંદ ભગવાનદાસ ગાંધી પાસે છે.
† જે અક્ષરોના નીચે કાળી લીટી કરેલ છે. તે અક્ષરોને જુદા કરી લેવાથી અનુષ્ટુપ ૧૩ શ્ર્લોકનો શાંતિ જિનસ્તવ જુદો થાય છે. જે એના પાછળ આપેલ છે.
† स्वरुकं-वज्रं ।

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440