Book Title: Yugpradhan Jinchandrasuri
Author(s): Agarchand Nahta, Bhanvarlal Nahta
Publisher: Paydhuni Mahavirswami Jain Derasar

View full book text
Previous | Next

Page 411
________________ 3०२ परिशिष्ट (य) रसिकेन संघपति सोमजीकेन भ्रा० शिवायुतेन पुत्र सं. रत्नजी सं. रूपजी सं. धीमजी पौत्र सं. सुंदरदासादिपरिवारशोभितेन श्रीलटकणसाधु प्रतोलिकायां । विधिना स्ववित्तनिष्पादिते नव्यचैत्येश्रीश्यामलपार्श्वनाथबिंब फाल्गुनशुदि ११ दिने महामहं स्थापयामास । श्रीदेवगुरुगोत्रदेवीप्रसादाद् वंद्यमानं पूज्यमानं च चिरं नंद्यादाचंद्राके शुभं भवतु ॥ छ ॥ સં. ૨૦૧૬ ના આસો સુદ ૧૨ રવિવારે આ શિલાલેખ ઉતારીને અમદાદાવાદ રાયપુર શામળાની પોળ, ભૈયાની બારી, શ્રી પાર્શ્વચંદ્રગચ્છના ઉપાશ્રયથી મોકલનાર મુ. બાલચંદ્ર. મલાની પોળની તક્તીઉપરનો લેખ. स्वस्ति श्रीमंगलाचार-स्फारवस्तुप्रकाशनं । पापप्रणाशनं जीया-जैनशासनमुत्तमं ॥१॥ संवत् १६५३ अलाइ ४२ वर्षे पातिशाहि श्रीअकबरविजयिराज्ये श्रीबृहत्खरतरगच्छाधिप जिनमाणिक्यसूरिपट्टालंकारश्रीस्वधर्मदेशनाधनेकगुणरंजित श्रीमदकबरशाहिप्रदत्तयुगप्रधानपद श्रीस्तंभतीर्थनगरसमीपसागरजलचरजीवरक्षाकारकसदाषाढीयाष्टाहिकासकलजीवाभयदानदायक कुमतकौशिक सु(स)रावतार भट्टारक युगप्रधान श्रीजिनचन्द्रसूरिभिः जिनसिंहसूरि.........वाचकोपाध्याय...... प्रमुखोपाध्यायादिकसाधुसंघयुतैः]तेन श्रीमहम्मदावादनगरवास्तव्य प्राग्वाटज्ञातिमंडन सा० साश्या पुत्र सा० जोगी भार्या जसमादेवी पुत्ररत्नेन श्रीखरतरगच्छसामाचारीवासितांतःकरणेन संवत् १६४४ स्वगच्छपरगच्छीयमुपरिधारस्वगुरुराजादि.........सार्थन) श्रीश@जयमहायात्राविधायकेन विहितस्वदेशपरदेशीय (सकल)साधर्मिकप्रतिगृहरजतादिलंभनिकेन, कृतानेकजैनप्रासादप्रतिमाप्रतिष्ठादिधर्ममहोत्सवेनादानेकसाधर्मिकविविधवात्सल्यादिधर्मकरणीरसिकेन संघपति सोमजीकेन भ्रातृ शिवा युतेन पुत्र सं० रतनजी रूपजी खीमजी, पौत्र सुंदरदासादि परिवारशोभितेन श्रीटीमलाप्रतोलिकायां अक्षततृतीयादिने स्वधननिष्पादिते नव्ये चैत्ये स्वयं कारितं स्वगुरुप्रतिष्ठितं श्रीनमिबिंबं सपरिकरं समहं स्थापयामास । श्रीदेवगुरुगोत्रदेवीप्रसादाद्वर्धमानं प्रपूज्यमानं नंदतु आचंद्रार्क वंद्यमानं शुभं भवतु ॥

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440