Book Title: Yugpradhan Jinchandrasuri
Author(s): Agarchand Nahta, Bhanvarlal Nahta
Publisher: Paydhuni Mahavirswami Jain Derasar
View full book text
________________
૨૯૮
परिशिष्ट ( 3 ) निस्सन्तापः (९। ) स शीघ्रं शमयमनिरतो हेमवर्णाभदेहो, । वर्यः पापं हरोतीह भुवि कृततनूमन्मतौघो नितान्तम् ॥ १० ॥
अंहो निस्तारकोऽसावयद इह भवाम्भोधितोऽलब्धसन्धेः, स्फूर्जत्सम्पत्तिकायुद्धरतु भविजनान् क(1१०1)म्ररूपो जिनेशः।
साधुप्राण्यजबोधप्रियतरतरणिः सारणिः सारसम्पद्वल्लीवृद्धौ समन्ताजितरवजलधिः सेवधिः सौख्यराशेः॥ ११ ॥
सातत्यं पाहि पाहि प्रवरगुणजिनाधीश! संसारवाधिमध्यान्निःशोध्य नेतः प्रभवविसरहा सत्स्मर प्राणहन्तः ।
संसक्तं युष्मदंहिप्रवरजलरुहापातिनं (। ११ ।) मां जिनेश !, सौभाग्यप्रष्ठभाग्य ! प्रथनदतमसां संहरापन्नपाप ॥ १२ ॥
कल्याणप्रख्यकायच्छविरशुभहरः सन्ततं विग्रहच्छित्, सौवीं वाचं प्रयच्छ प्रशमततिकरी त्वं जनाधारदेव ! । नित्यं सम्प्रार्थयेऽहं जयनिचयकरांशुप्रभो हि ध्रुवं (। १२ ।) मएतद्दे वन्द्यशान्तिप्रदगतवृजिनेशोतिदायं च प्राप्त ॥ १३॥
एवं स प्रातु वो वाञ्छितमिह नियतं सर्वदा सूरचन्द्रो, जाविश्वेशो नुनावात्र सविनयनयं सौवभक्तप्रभुर्य स श्रेयाः श्रेयसे षडू विधु (१६) मितभगवत्स्तोत्रमिश्रस्तवेन, श्रीचारित्रोदयांहिद्वयकजमधुकृत्सूरचन्द्रो'वशी ।१३। शः ॥ १४ ॥ इति श्रीखरतरगच्छेश श्रीजिनभद्रसूरिसन्तानीय श्रीचारित्रोदयवाचकशिष्यवाचक वीरकलशगणिशिष्य ‘सूरचन्द्र' वाचकविरचित श्रीशान्तिनाथत्रयोदश
श्लोकबद्धस्तवगर्भित श्रीअजितजिनराजस्तवः ( समाप्तः) । किष्किन्धायां कृतमिदम्।
$ असावदायक-सौभाग्यदायक ।

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440