Book Title: Yugpradhan Jinchandrasuri
Author(s): Agarchand Nahta, Bhanvarlal Nahta
Publisher: Paydhuni Mahavirswami Jain Derasar
View full book text
________________
२८८
परिशिष्ट (५) ऽदाच्छ्रियं देवदूष्यावृतात्मीयशीर्षोपरिन्यस्तशस्तप्रशस्तस्फुरत्कामकुंभान्वितं क्लीं। तं तथा विश्वरेतस्सुता सर्वदेवैर्नता हंसयानस्थिता पुस्तकेनांकिता देववाणीरता कूर्मपादोन्नता केलिजंघान्विता सिंहमध्याद्भुता वर्यवक्षास्थला मंजुसन्मेखला हस्तनीलोत्पला ध्वस्तकुप्यत्खला सद्गुणैर्निर्मला भक्तहृन्निश्चला छिन्नदुष्टच्छला नैव सा निष्फला सर्वतः सद्बला केशतः श्यामला विश्वतः सत्कला केलितः कोमला सद्वचः कोकिला पेशला मांसला वत्सला संरणबूपुरा प्रौढपुण्यांकुरा चंक्रमाञ्चंचुरा कापि नैवातुरा सर्वदा मेदुरा दीप्तिसन्मुर्मुरा सद्यशःपुर्पुराभग्नभीभुर्भुरा संपदांकारिणीपंकजागारिणी विश्वसंचारिणी बुद्धिविस्तारिणी भक्तनिस्तारिणी दुतेर्दारिणी धर्मधीधारिणी सेवकाधारिणी संसृतेः पारिणी मायिनां भारिणी वैरिणां वारिणी दैत्यसंहारिणी एं नमो हारिणी शारदा शारदा शारदा शारदा शारदा शारदा शारदा शारदा शारदा शारदा शारदा शारदा तां तथा ॥ ९९९ ॥
प्रथमऋषभदेवतानामाभिरामाद्भुतश्रीसमेतोऽजितो नो जितः संयतः संभवः संभवः संघराधीशजन्मा सुजन्मा जिनो मेघराजांगजोऽनंगजो देवपद्मप्र(भः)भुः सप्रभः साधुपार्श्वः सुपार्श्वश्चंद्रप्रभो दीप्तिचंद्रप्रभो मातृरामाऽभिजातोऽभिजातो वचः शीतलः शीतलो विष्णुपुत्रः सुनेत्रस्तथा वासुपुज्यः सुपूज्यो विपूर्वोऽमलो निर्मलोऽनंततीर्थेश्वरो भासुरो धर्मनाथः सनाथः श्रिया शांतिकरः शंकरः कुंथुनाथः प्रमाथस्ततोऽरः करः संपदा मल्लिरापल्लताभल्लिरत्यंतसत्सुव्रतःसुव्रतःश्रीनमिर्निर्धमिर्ने मिदेवाधिदेवःसुशैवस्तथा पार्श्वदीर्थाधिपः सत्कृपः सहुणैर्वर्द्धमानो जिनो वर्द्धमानस्तथा गुवरग्रामग्रामवासी प्रकाशीद्रभूतिर्गणेशोऽग्निभूतिस्तथा वायुभूतिः,पुनर्व्यक्तनामा सुधर्मा गुणैर्मडितो मंडितो मौर्यपुत्रः सुसूत्रस्तथाऽकंपितः करितो नाचलभ्रातकस्तांत्रिकस्त्यक्तभार्यः सदार्यश्च मेतार्यसाधुः सदाचारसाधुः प्रभासो निवासो गुणानां, च्युतः पंचमस्वर्गतो धारिणीकुक्षिपाथोजसंलब्धजन्माऽष्टकन्यापरित्यागकर्ता हिरण्यादिकोटीप्रहर्ता लसत्केवलश्रीसुभर्ता गणाधीशजंबूयतींद्रः, प्रपूर्वो भवो भीमसंसारकांतारपारंगमी संयमी सूरिमुख्यः सुदक्षश्च

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440