Book Title: Yashstilak Champoo Uttara Khand
Author(s): Somdevsuri, Sundarlal Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

Previous | Next

Page 536
________________ ५०० मान्द अर्थ आकूतपरिपार्क - अभिप्रायावसानं पदवी मार्गः अपाश्रयः शय्यास्थानं कटङ्कराः - वृक्षशाखा: वसंतृणं अनुपदीना — उपानत् नासीरं—नासायामपि वराटकाः — कपर्दिका: धमनी - सिरानद्धं क्रिटिका -कुटीद्वारपिधानं गोनस :-- सर्गः क्षिपस्तिः करः पिण्डिकाः–जङ्घाप्रवेशाः घुण्टिका – गुलकं विपादिकाः *विचचिका पादस्फोटाः पादस्फुटन रेखा: मण्डूर लोहमल अष्टवः अव नामधेय : लेसिकापसद: लेखिका: — हस्तिपकाः अस्लीलं ग्राम्यं विधुंतुदः – राहुः संबंध: - आशयः वासतेयी - - रात्रिः परवती-परायत्ता तपनः कामः कात्यायनी - चण्डिका बेलजं — द्वारम् दुरभिसन्धिः — दुरीति मास्तिलक चम्पूकाव्ये पृष्ठांति बान्द २४-१ २४-५ २४-१ २४-६ २४-७ २४-८ २२-११ २३-१ २३-२ २३ - ३ २३-३ २३-४ २१-६ २३-७ २३-७ २३-८ २३-८ हरिद्वारा गहृदयः — अस्थिरचित्तः २३-८ * सप्ताचिः --- अग्निः कैकसी राक्षसी २३-९ २३-१० अनुer: - लौकिको श्रुतिः २३-१० अहल्या — गौतमभार्या उपपतिः -- जारः २४-९ २४-१० २४-१० २५-३ २५-६ २५-७ अर्थ मामीयं— मातृलीयं अर्थयतः मर्थ माझागस्य २ याचमानस्य सं० टी० । ३. शेखरकवीजमिव प्रचटिकेव' सं० टी० पृ० ६९ । कारवाणं — कूपतिकः ( कञ्चुकमिति सं. टी. ) फौम्रोद्यम् – आलस्यं निषादो - व्यामः अवगणा – एकाकिनी असंस्तुताः - अपरिचिताः कञ्चरं कुत्सितं पाण्डुरपृष्ठा – कुलटा निमांग्या वा किंणाकः - विषतरुः उपानत्करः -- चकारः अनुपनीतं— अकृतसंस्कारं गोगनिवारणं - गोमक्षिकाणामपनयनाय चीरमफलव्यजनं कादम्बरी--मदिरा जनुषा — जन्मना अनर्थः धनवशयादि अजिह्यानि – ऋजूनि - कलानां - गीतनृत्तवाचादीनां याचितकं – परकीयं अपामार्ग प्रत्यक पुष्पं ? * पुष्पातिं पदं संस्कृतटीकातः संकलितं - सम्पादकः १. उक्तं च- 'कटिपादहस्तवक्षः पृष्ठाननकण्ठनिटिलदेशेषु वक्रो यस्मात्तस्माद्विज्ञेयो ह्यष्टवक इति । ३५-१ उपलोम्य -वशयित्वा ( लोमं दर्शयित्वा सं. टी.) १५-७ ३६-३ ३६--३ पृष्ठ- पंक्ति २६-८ २७-२ २८-१ * 'असिततिरग्निः' इति हु० कि० क प्रतो० । २८-७ २८-७ २८-१० ३०-४ ३०-४ ३१-३ ३२-१ ३२-४ ३३-८ ३३-९ ३४-५ ३४-६ ३६-४ ३७-६ 919-19 ३७-७ ३७-०८ ३७-१ ३७-१० ३९-५ संस्कृतीका ०४१ से संकलित - सम्पादक

Loading...

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565