Book Title: Yashstilak Champoo Uttara Khand
Author(s): Somdevsuri, Sundarlal Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

Previous | Next

Page 547
________________ अप्रयुक्त क्लिष्टतम शब्द-निघण्टः शन्द गर्य पृष्ठ-पंक्ति शब्द अर्थ पृष्ठ-पति बरराणि-कपाटानि १४७--२ स्वलक्षणं-सजातीयविज्ञालोयल्यावृत्तक्षणिकयोग्या-अभ्यासः १४७-३ निरापरमाणमात्र विलय:-विनाशः पक्षिसंथयश्च १४७-५ असाध्य-अनुपलभ्यमानफलं लिपिकरा:-लेखवा: १४७-५ वन-जलं अद्यानं-उद्गमन तदात्मशात्यादिमतदाह १५६-८ गोपानसी-महान्छादनपटलकदेवा: स्वरितस्वर:-मध्यमध्वनि: १५७-१० उटण-तणयुटीरक शेफस-पाचनस्य १६०-३ छादिः-पटलं १५०-१ शतधतिः-इन्द्रः १६-४ कङ्कः-पक्षी अगेन्द्र:-गरः १६०-६ कृष्णलेश्या-गद्रपरिणामः रथचरणपाणि:--नारायणः करटा:-काका मुगव्यदः-दवानः १५०-२ प्रामहर-शोभन जनंगम:-माल: ( चण्डाल:) प्रवह च-शोभन १५०-२ श्वपत्र:-अन्तावमायी-दिवाकीर्तिश्चानडालाः तायागत- मयि बौढ़े मापदंश:-मार्जारः अतितः-आगमतः आणिका:-क्रीडा: १५०-५ विघन्-कुबन "विध विधाने इत्यस्यरूपं, १६३उत्कुष्टः-वाचवार: ? ( कुक्कुटः ) १५०-५ कुलाल:-कुम्भकारः नवहिता-तत्परा १५०-६ समावन:--नित्यः निगृह्य-निस्अिश्य ? १५०-६ उर्वरा-पृथ्वी पुष्परयकीरधौयानविशेषो प्रभवभाष:-कार्यकारणभाव: १६५-५ *पीठगर्दनिषिदएकनायकशामाजिकानां लक्ष श्वेडे-विष गानि पूर्योकानि १५१-३ पाण्डतनया विति निदर्शनमयक्तं पण्डकर्मादिका उपकार्या-मठमन्दिरादि राजसदनं पाण्वनयानामभावादिति तन्नः १६७-१ खरपर्द-ठम्नशास्त्र १५१-६ निगरणः-लालः ५६७-६ साधुकः-निजभायाँभगिनीपतिः १५५-५ फरलो-संहतिः १६७-७ दुःखत्रर्थ- आध्यात्मिकाधिभोलिकाधिवैविक दंन १५१- विवाघुष्ट-घोषणा बोपवान् आत्मा १५३-३ कल्यपाला:-मद्यसंचामिनः १६८-३ बहुधानक-प्रकृतिः अत्र्पत च भादि-मकारादिपवनयस्य मधुमासमधलक्षणस्य १६८-४ ताधिपः-वर्ग: १५३-८ चिक्यसा-खिल्लाः - ... १. चण्डालालवमातंगदिवाकीतिजनंगमाः इत्यमरः-सम्पादक: *. दरबार १० १५५ टिक नं. २ २. तदुक्तं-दहारिमका देहकार्या देहस्य च गुणी मत्तिः । मतऋयमिहात्रिस्य नास्त्यम्पारास्य गोचरः ।। १ ।। ३. तदुक्तं-आराद् दूरसम वस्तु, कालात्ययात्पुराऽपि यत् । संभाव्यते न तद्वक्ता तथात्वन बदन् जड़ः । तथा भवतु वा मा वादृष्टाल्पक्षनरकाशिकं । न जातु दोषभाक् बक्ता स्वकालापेक्षया वंदन लस्कालापेक्षया सर्व भावाः कविगोचरा: तत्सबंज्ञादपरस्यास्ति न काव्यप्रसरोऽन्यथा | इति वचनात् ।

Loading...

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565