Book Title: Yashstilak Champoo Uttara Khand
Author(s): Somdevsuri, Sundarlal Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

Previous | Next

Page 556
________________ ५२० यशस्तिलकचम्पूकाव्ये वान्द पृष्ठ-पक्ति ३१८-७ ३१८-८ ३१९-१ ३१९-२ ३१९-२ ३१९-४ ३१९-४ ३२०-१ ३२०-३ अर्थ पृष्ठ-पंक्ति शन्द अर्थ वृष:-मुख्यः ३१६-१ कमलेशः धौपतिः अधिष्टानं-बाश्रयः वरुवी-गोपी देवषि:--निषिः ३१६-२ कामन्दा-काम: सालिन्दका ३१६-४ प्रजः-प्रकृष्टत्रानुः चित्रभानुः-अग्निः ३१६-६ पौतब-तुला मानं ५ उपांशुदण्ड:-गूठवषः ३१६-६ विष्य: विषेण वक्ष्य: प्रमीत:-मृतः ३१६-७ मुशल्यः-मुशलेन वष्यः वपरः, जमंगमः, अत्यावसायी ३१६-६ एकानसो-उज्जयिनी दिवाकीर्तिश्च -माण्डाल: ३१६-८-१ पदिरः - मार्गः जिह्या-कुटिल ३१६-८ पिकप्रिय -वृतः ब्राह्मी-वाणी ३१६-८ कोट:-कण्ठरेखा स्तम्यप:-शिशुः ३१६-८ अर्जुन-तृणं *रामरमिः हरिणकिरण वैतभावान यति नई - सहानीय यावत् ३१६-१० यूपद:- सहिरण्यकन्यादायं जामातदेयं वस्तु निःशलाक:-एकान्तः ३१६-१० वेदमुखः-दह्निः पर्ण-व्यवहार: ३१७-२ विशिखा:-मार्ग: शण्ठाः -वृषभा: ३१७-२ मामुन्य-वध्वा गोपीनं-गोकुलस्थान ३१७-३ कच्चरं-कुत्सितं सनोई-समीपं महारजनं-कृसुंभ सपन-मुख ३१७-३ मोर मयूरः तानकाः-वृषभाः 1१७- मौकुलि:-काक: बात-बाल ३१७-४ सवगणा:-एकाको पीनाथ:-पमः २१७-७ असंस्तुतः-अपरिचितः दोकम-अपत्यं ३१७-८ उपयाचितं- मतितं संजपनं-मारणं ३१७-१ स्पयितुं-बातुं उपतरं-रहः ३१७-१ निकाय्यं- गहं उपमाता-धात्री ३१८-२ बंधयो-निर्भाग्यः हभा--गोश्तं ३१८-३ प्रवासयितपो-मारयितव्य; उपचान्तरं-समोसे ३१८-३ भेल:-अविचारक: सरोजसुहृदि -- आदित्ये ३१८-४ कुरुण्ड:- मारि बल्लवा;- गोकुलिका: ३१८-५ तोदक:-व्ययकः इन्दिरा-धीः ३१८-६ श्याव:-कर्दमः १२०-४ ३२०-४ ३२०-८ ३२०-१. ३२.-१. ३२०-१. ३२१-३ ३२१-३ ३२१-४ ३२१-६ ३२१.७ ३२१-७ ३२१-८ ३२१-१ ३२२-१ १. प्रमाणपघणालिन्दा बहिरिप्रकोष्ठो हत्यमरः । • रामः सितेऽपि निर्दिष्टो हरिणच तथा मतः इति वचनात् ।

Loading...

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565