Book Title: Yashstilak Champoo Uttara Khand
Author(s): Somdevsuri, Sundarlal Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

Previous | Next

Page 558
________________ ५२२ जयं शब्द तमस्थिनो - रात्रिः यद्वद: असम्बद्धप्रलापी सर्वपरिवर्त:उपसवित्री घाटी नं:- संवत्सरः अनुकोश:- अनुग्रहः परिष्कृतः गृहीतः परिवत्सरदलं संवत्सराई व्याहारः - बालाप: मन्त्रे:- मन्त्रिण: अभ्य के अम्बा गुदा कुत्सितः कुक्कुटी — माया ऊमिका - मुद्रा विलिपिका-चिना विषमणिः - अग्निः संगीतिः — संकेत: स्वस्त्येभाविनि अध्येष्य - प्राभ्यं नन्दनं देवोद्यानं वैदेहिनन्दन:- वैश्यपुत्रः विष्टया पुष्पेन उपयिकं उचितं स्तिभी हृदय कौलीनता —दुरपवाव न्यु — अधोमुखं इरिणी स्वर्णप्रतिमा सूर्मी — लोहप्रतिमा सोमपामिन:- ब्राह्मणाः मैत्रेयः — निर्माध्यः कुशिका :- ब्राह्मणाः पांसनं—दूपणं १. जरा विश्रोतिषच्यते इति वचनात् । ● देखिए पू ३३८ की टि. नं० ४ यशस्तिलकचम्पूकाव्ये पृष्ठ- पंक्ति ३३०-५ ३३०-७ ६३०-८ शब्द अर्थ वेदधिकः वेदानुष्ठानरतः विश्व भोजः अग्निः चैत्यं आसप ३३१-१ दुर्गतिक: ३३१-२ :-जारः चतरुः -- भूर्जवयः "विश्रो- जरा ३३१-३ ३३१-४ ३३१-४ १३१-५ ३३१०५ उद्गतिं भृत ३५१-६ शाला जिरं- शरावं १३१-६ किमिर: कर्यर ३३१-६ परिषत् — कदमः ३३१-७ प्रमाष्टिः – विलेपन ३३१-८ परिष्कृतः अलङ्कृतः वयोधाः -युवा अभिघारं घृतं विश्ववेदाः अग्निः . ३३१-९ वालेयक/गर्दभः ३३१-९ हिरण्यरेताः अग्निः ३३१-१० अन्ववायेबंदी ३३२-२ रोहिवश्वः अग्निः शेर:- सर्पः ३३२-२ ३३२ - ३ आनुवांसघीः पराद्रोहबुद्धिः ३३२-८ परीषाद: असम्बद्ध लिप ३३२-८ बन्धांसि अन्नानि ३३२-९ मास्थाय प्रतिज्ञाय ३१२-१० परिवादयेत् — निन्दत् ३३२ - १० प्रतिकमं* नैपुण्यं २ विप्रश्नविद्या ३१२-१० ३३३-१ ३ कथा - चित्रार्थया ३३३-१ ४ आख्यायिका - ख्यातार्था २३३-२ प्रवाह्निका — प्रदेशिका ३३३-२ संवीणता-पता पृष्ठ- पंक्ति ३३३-३ ३३३-४ ३३३-४ ३३३-४ ३३३-५ ३६३-५ ५३३६ R३३-६ ३३३-६-७ ५३३-८ ३३३-८ ३३४-१ ३३४-१ ३३४-२ ३३४-२ ३३४-२ ३३४-३-४ ३३४-४ ३.३४-७ ३३४-७ ३३५-१ ३३५-४ ३३५-७ ३३१-८ ३३६-२ २३८-३ ३३८-३ ३३८-३ ६३८-३ ३३८-४ २ राक्षरादिभिः अथवा महोशय्यादिभिः परचितज्ञानं । ३-४. देखिए पृ. ३३८ की टिप्पणी नं० ६

Loading...

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565