Book Title: Yashstilak Champoo Uttara Khand
Author(s): Somdevsuri, Sundarlal Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

Previous | Next

Page 546
________________ अर्थ पृष्ठ-पति यशस्तिलफचम्पूकान्ये शब्द ५९ पंक्ति सन्द बपाश्रयः-निपटा पक्रोश्नगर्दभः [ आश्रयः सं० टी० पृ० २४.] १३६-१ बालाजिर-शरावं नपयजः-ग्रामः मास्यनितं मनः मापदं—'फालक [ अष्टापदभूमिका-तुरङ्गफल गणरात्रा:--रात्रिसमूहाः १४२-४ भूमिका इति सं० टी० पृ. २४२-४] १३७-१ नवविधा-नगमस्थिथिधों द्रव्यपर्यागोभयभेदन, गमः-यानं [ गमः परगृहे यानमित्यर्थ: सं० टी० संग्रहण्यवहारादयश्व पभेदाः पृ० २४२-२] १६७-२ वरदयर'---चांभरादितीर्थकरश्च उद्धवः----गः १३५-५ कपिलतालयशालिनी-कपिलता लयः समः स्वम्हिम्न:-विप्लयः (विष्यषः-विनाश: संदी पावासिः तेन शालत इत्येवं शीला, पक्षे कपिपृ. २४३) भि तालयश्च शालिनी गोममाना १४२-७ सम्पराय:--संग्रामः १३७-८ परलोकः-स्वर्गादिः प्रतिपधारन्च १४३-१ अमत्राणि-भाजनानि १३८-२ निमोग-नियोगभायनादयो वाक्यार्थः, नियोगः साल, -प्राकारः आचरणादिप्रश्नः, भावना:-दर्शनविशुद्धि समलं-अशुचि रिस्मादिकाः पोडश अत्याधानम्-अधस्तन १३९-६ योगाचार:- ज्ञानाद्वैतवादी, योगः-आमागमकाष्ठं-उपयोपः ? ( काष्ठं दार हत्यमरः) १३६-६ पदार्थयाथात्म्यज्ञानानविद्धसपरिस्पन्दात्मभ्रदेशः, सुरवं विदन्तोऽपीतिनिर्देशः विदेःशत्तुर्वसुरित्यत्र उपात्तागामिनकर्मक्षयप्रतिबन्धहेतुराचारश्च १४३-१ विकल्पस्पष्टत्वात् १२९-६ 'सत्सचिड: १४३-२ पुष्प-कूष्माण्डं १३९-८ कुमारः-कुहकवियोपाध्याय: १४३आदीनब:-दोषः १४०.३ बाहुबलि:-ईश्वरः केवली च १४३-३ प्रतिसरः--काण्डपटः १४०-४ पाश्चगित:-चित्रकर्मणि सविधोपः तीर्थकरलेखा:--देवाः १४०-४ विघोषागतं घ १४३-३ पगनगमनाः-खेचराः १४०-६ अचोक:-तरुः राजा ध उदाहरण--पदाः १४०-८ मेटिणी-तरः राज्ञी च निचोल:--निवलकः ( निचुलस्तु निचोले स्यान इति घरणे-मक्षणं, करणं-उस्फुल्लविज़म्भादिक विश्वः, निचोलः प्रच्छदपटः अंगरखा इति भाषायां चरणकरण-आगमविदॉपी १४४-२ सम्पादकः) १४०-८ परन्दर इत्यादिना चित्रालिखितास्वप्नावली वर्णति १४४-१ पोष्करयं---कमलं १४१-१ रमा-श्री: १४४-२ मेवागारिक-मलिम्लच-पाटच्चरन्तक्षप्रवाणिजकाः पलाशःनाक्षयः परलयश्व चोरपर्यायाः परभाग:-शोभा परांदयं च * धर्मस्थोमाः १४१-४ देहलीबेहरी १४७-२ *, तदुर्ग-सर्ववर्णाश्रमाचारविचारोचितचेतसः । दण्टदाची यथावोषं धर्मस्थीयाः प्रकीर्तिताः ॥१॥ १. सदुपत-संपत्तीः स्वामिनः स्वस्य विपत्तीस्तदरातिमु । यः सापयति बद्धव तं विदुः सचिवं धाः ।। १ ।।

Loading...

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565