Book Title: Yashstilak Champoo Uttara Khand
Author(s): Somdevsuri, Sundarlal Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

Previous | Next

Page 544
________________ ५०८ पृष्ट-पंक्ति पशस्तिलकचम्पूकाध्ये शब्द अर्थ पृष्ठ-पंक्ति शब्द अर्थ *मगादनी-लताविदोपः ११५-३ पभावतो-उज्जयिनी ११८-२ 'व्याघ्री-वृहती ( 'भटकटैया' इति भाषा ) ११५-३ भोगवती–अहिपुरी ११८-४ निस्त्रिशपत्त्रः-निहुण्डः पन:-सर्पविशेषः ब्रह्माण:- पलाशाः ११६-१ संबर:-जलं मृगश्च हरयः-सिंहाः लक्ष्मणा:-सारसाः पक्षे सौमित्रिः ११८-५ स्थाणयः-छिन्नाग्रभागस्तरुप्रकाण्डः, पो बहा धार्तराष्ट्रा:-कौरवाः हंसाश्च विष्णुमहेश्वराधन पा:-नुनिः विकार ११८-६ मधुः-दानवःक्षाद्रं च ११६-२ आस्फूजिल:-यक्र: ११८-६ मदनः-फामस्तरुपच धलि:-दानवः पूमा ध चिल्ल-दूधिकोपहत १९६-३ सौगन्धिका:-सुगन्धिवस्तुपण्याः पुष्पाणि च । ११८-७ अणक-कृत्सितं ग्राहाः-मकराः अबगाढं--प्राप्त ११६-३ कमठा:-पूर्माः ११८-७ पाण-मास्त्रोनेजनयन ११६-४ पत्रिणः-पक्षिणः अशना-क्षुत् भराला:-हंसाः पवनाशना:-सपाः दार्वाधाटा:-सारसाः शक्रा:-वल्मीकाः कारण्डा:-पक्षिण: शिखायला-मयूरः ११७-२ काण्डः-जाणः ११९-२ अग्निजन्मा-श्या ११५-२ मल्लिकाक्षा:-हंसविटीपा: वषः-धर्मः मूर्षिकाच । ११५-३ अनहाराः-जलव्यालाः [ग्राहाः सं० टी० पृ० २०८] ११९-५ विपं-जलं गरल च ११७-३ दीवय:-जलसाः सरीसृपः-सर्पः ११७-४ मूककाः-भेकाः ११९-६ बामलूर:-बल्मीकः ११७-४ वाली-पीची । ११९-९ पुरीतत-अन् ११७-४ आमलक-स्फटिक अनन्ता-भूः ११७-५ वानीरो-वैतसो गतः १२०-२ असुग्वरा-त्वक ११७-६ वजुल:-लताविशेष: १२०-२ क्षतर्ज-रुधिर ११५-६ दुर्वर्ण-रजतं १२०६ सरर्स-मांस ११७-७ पटचरणः-भ्रमरः पृपदाफ:-सर्पः ११७-८ भाई-भाजन इन्दुणिः-चन्द्रकान्तः ११८-२ सरिद्वरा--गङ्गा १९१-२ * पहें मृमानदन्ति भक्षयन्ति मृगादन्यो लुब्धकभार्याः प्रायेण, सं० टी० पृ. २००। १. पक्षे व्याधी द्वीपिनी । २. सेहण्डवृक्षः, पो मिस्त्रिमापत्त्राः निर्दयवाहनजीवाः सं० टी० पृ० २०१ । * उनकं च-रक्तकोः संचरण 'राजहंसान् विभावयेत् ।। श्यामलमल्लिकाक्षास्तु धार्तराष्ट्राः सितेतरैः ।।' सं० टी० पु. २०८ ।

Loading...

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565