Book Title: Yashstilak Champoo Uttara Khand
Author(s): Somdevsuri, Sundarlal Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

Previous | Next

Page 543
________________ अप्रयुक्त क्लिप्टतम शब्द-निघण्टुः ५०७ पाच्य बर्थ पृ-पवित ____ छाम्न अर्थ पृष्ठ-पंक्ति युधिष्ठिरमिव, यशा युधिष्ठिरो मरुद्भवेन भीमसेगेन निःश्रेणी-खजूरो ११३-२ अर्जुनेन पार्थेन अनुगच्छति अनुगमनं करोति । अथवा लेखपत्त्र-तालः ११३-२ मण्यार्जुननकुलसहदेवा अनुगाः यस्य स तथा नम्-१११-५ त्रिनेत्रः-सालिकरं ११३-२ अभीग:-शूरः लताविशेषश्च' १११-६ लम्बस्तनी-चिष्मा ११३-२ लक्ष्मी:-श्रीः लताविदोषश्य १११-६ कवच:-पटक: बुहती-छन्दो जातिः वीर विशेषच १११-६ रक्ततुष्टः--शुक: ११४-१ समय:-आश्रमः उच्चिमि-दाडिम ११४-१ सपस्विनी--प्रजिता मण्डिताच ११२-१ अपचयः-उञ्छनं ११४-१ चन्दलेखा--आशिकला याचिका च उपलाथा--लता कलि-कालविगेप: बिभीतकापत्र ११२-१ प्रलम्बः-प्रतानं ११४-२ अर्फ:---रवि: वीरुतिशेषश्व ११२-२ जानका:-वृषभाः [अरण्यवर्षमाः बानरा बेति सम्बरिष-रणं ११२-२ सं. टी. प. १९८] ११४-२ भारमंदा-अरीणां मदः वाविप्रोषः अरिभेदः वैल्लिकाः-सुताः [विलातल्लिकाः भिल्लानां तमविशेषश्च शिवप्रियः-वतरक: ____ पालकाः सं० टी० पृ. १९८ ] गायत्री--पदिरः चुरो-चालुकावापिका चुण्टोति यावत् ११४-४ कालिदारा:-चूत: डामरिकाः-चौराः ११२-३ प्रह्मचारी-पलाशः प्रकाण्डः-शाला [प्रकाण्डाः समूहा संटी०प०१९९] ११४-८ वर्षमान:-एरण्यः ट्रमला:-दुमसमूहाः दिग्गजकुलं स्वञ्जनः-जन्तुविशेफः वामनः--मदनतरुश्च ११३-१ चित्रकः-चमूर: [ चित्रकाः व्याघ्रविशेषसमहाः मोमः-सोमबल्ली [ 'हरीतकीवृक्षः' सं. टी. पृ. २००] म. टो० पु. १६६] ११३-१ उदग्या-तृट् ११४-१. पूतना-हरीतकी ११३-१ रक-मृगयिपः मातृनन्दन--करमः १९३-१ शल्लकरल्लको अपि-गविशेषो ११५-१-२ *. सं. टो• पृ० १९४ से संकलित-सम्पादक १. अभौफरिन्दीवरी, उक्त च-यातमूलो बहसुला अमोरिन्दीवरी स्थिरपत्ता' इति यावत् । सं० टी० १० १९५ । २. तपस्विनी-प्रणिता, मुण्डीकलारा च सं० टो• पृ० ११५ । ३. 'विट स्वदिरः सं०टी० पु. १९५ । ४. उक्तं च-रावणः पुण्डरीको वागनः कुमुदोऽञ्जनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्न दिग्गजाः !! ऐरावणः पुण्डरीकः पुष्पदन्तोऽय वामनः । मुमतीकाजनो सार्वभौमः कुमुद इत्यपि ।। इति पञ्जिकाकारः । अभ्रमृचव कपिला ताम! घ वामनः । अनृपाञ्जमवत्यौ च शुभ्रदन्ती च पिङ्गलाः ।।' इति दिग्गजामा भार्याश्चताः ५. मुक्तं सत् चमनं कारयति वामनो मवनवृक्षः-सं० टी० पृ० १९६ । *. सं. टीकायाः अर्थः सम्यक् प्रतिभाति-सम्पादकः

Loading...

Page Navigation
1 ... 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565