Book Title: Yashstilak Champoo Uttara Khand
Author(s): Somdevsuri, Sundarlal Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

Previous | Next

Page 541
________________ 대학 अर्थ *शुभ प्रदानि च' सुरवाहिनी सुरसेना मङ्गा च प्रवाल-- विनुमं बालपल्लवश्च प्रियालोकन: - प्रियदर्शनः संपाक:--आकृतिमालकः ? ( वृविशेपः ) तृणराज:- तालः पूतीकः करः विपिनमधिवसतीत्यत्र 'उपान्वध्याङ्ग वसः' इत्यनेनाधिकरणे द्वितीया उद्गमः पृष्पं सूरुम्बः———वत्तंसः दुश्च्यवनः - शक्रः प्रतीचीनः -- विपरीतः चिक्क:- अल्पः [ रानतिरि-साल सस्य सं० डी० पृ० १७९ / विश्वणः आसक्तः पक्वर्ण – भिल्लपल्ल वातप्रभो — बातमृगः ★ वीतंसः पक्षिणां पाशः अप्रयुक्त क्लिष्टतम शब्द निघण्टुः पूछ-पंक्ति शब्य अर्थ १०२-१ वरारोहा -- स्त्री ( वरारोहाः मत्तकामिन्यः सं० टी० पृ० १८१ ) १०२-१ १०४-२ १०२-२ १०२०५ १०२६ १०२-६ मृगबन्धं — मृगबन्धनं परिणं - यत्र स्थित्वा मृगा हन्यन्ते स प्रदेश: पलिश उच्यते पक्षति – पमूलं रोदस्योः~–श्चावाभूम्योः कारागारक्रियः – वन्दी प्रचलाकप्रचयः — पिच्छकलापः सारे - समीपे ? [ साराणि पुरुपरत्नादीनि इति सं० टी० १० १८० ] कृशोदरी —स्त्री १०३-१ १०३-१ १०३-२ १०३ -२ १०३ - ८ निकायं—– गृहं उपचाय्यंमानः प्रतिपात्यमानः जेमनं—भोजनम् सभास्तार:-सभ्यः इतिः- उपद्रवः शातकुम्भं - हेम रहन्ति - त्यजन्ति १०४ - ३ १०४-४ मण्डलवाल वा वर्करकः साधिशुः पिकः — मेषः निचिकी -मुक्षा गौः १०३०८ १०३ - ८ १०३-८द्गुणः - १०४ - १ द्वृषणः — मुद्गरः १०४-१ रकाशः --- महिषः -उद्यतः १०४-२ १०४-६ १०४ - ९ राजेष् शकृत्करिः वत्सः अमनिदेषा:- तुणभक्षणद्रोणी सं. टी० पू० १८५] प्रष्ठोहो--गणी गौः स्त्रीवा ausमणो — प्रोत्सा १०४-४ गृहावग्रहणी -- देहली १०४-५ माहेयी - गौः १०४-५ नाथहरिः अलभद्रः [*नाथहरयो वृषभाः ५०५ पृष्ठ- पंक्ति १०५-१ १०५-१ १०५-१ १०५-२ १०५-२-३ १०५-१० १०६-४ १०६-५ १०६-७ १०६-७ 20-19 १०६-९ १०६-९ १०६-९ १०६-१० १०६-१० १०६-१० १०६-१० १०६-११ १०६-११ १०६-११ १०६-११ १०७--१ व्याहारः शब्दः १०७-१ छि:- प्रथमप्रसूता गौः [ सकृत्प्रसूता सं. टी. ] १०७-२ परेष्टुका — बहुप्रसूतिः गौः १०७-२ समांसमीना - प्रतिवर्ष प्रसूः १०७-२ ★ अयं कोष्याङ्कितः पाठः संस्कृतटीकालः ( ० १७६ ) संकलितः सम्पादकः । १. यश० परिजका । * उक्तं च-वीतं शस्त्रोपकरणं बन्धने मृगपक्षिणाम् 1' सं० टी० ५० १७९ से संकलित - सम्पादकः *. 'नाथहरि' सदस्य 'षभः' इति सं० टोकाकारस्यार्थः प्रकरणतावच्छेदेन सम्यक् प्रतीयते-- सम्पादकः २. 'मांसमीना तु या सा प्रतिवर्ष प्रजायते' इत्यभिधानचिन्तामणिः सं० टी० ५० १८६ को टिप्पणी से संकलित - सम्पादक ६४.

Loading...

Page Navigation
1 ... 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565