Book Title: Yashstilak Champoo Uttara Khand
Author(s): Somdevsuri, Sundarlal Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

Previous | Next

Page 540
________________ अर्थ ९९-१ ५०४ यास्तिलकचम्पूकाव्ये शब्द पृष्ठ-पंक्ति शब्द अर्थ पृष्ठ-पंक्ति कर्मान्त:-कविसानः, भूः पृथ्वी, विनयजनस्य समदनः-मदन: तरः ( राजवृक्षः सं० टी.), संपनिमित्तं भुवमवतीति भूः, अवतेः सम्यक अदनं यस्य, सह मदनन स्मरेण वा विपि सति वस्य संग्रसारण सन्धिकार्य च वर्तत इति च कृतं भूरिति भवति ९६-६ चेतक:- हरीतकः, चिती संज्ञान चेतन चेतः, लेज दाता-यजमानः वितरिता शीलार्थे नन् ६६-३ चेतेन सह वर्तत इति ९८-५ ते-लोकप्रसिद्ध ९६-३ कीमत्सुः-पाय. १८-५ ज्योतिषी-जानदर्शवलक्षणेन । १६-३ कपयो मर्कटाः, वजास्तरवः तेजः- अग्नि: आपश्च ९६-४ मेरुवासिनः-हरः २८-६ अनङ्गन-आकाशं; अविद्यमाना अङ्गना यस्य ९६-४ दुर्गाणि---विषमाः प्रदेशाः, दुर्गा-गौरी ब ९८-६ तमस्त:-अज्ञानात्, अनेनाष्टमूर्तिमत्वं भगवतः उक्तं ९६-४ भोगिनी-सर्पिणी, अवरुद्धवधूश्च ९८-६ शका---पूर्णमासी १७-५ रेवतीपतिः-बलभद्रः ९८-६ चामरं-चमरोणां समूहश्चामरं तदवयवश्च ९४-६ विडिका--पक्षिण्यः, कावटिश्च ९८-६ किटि:-मूकरः ९७-७ प्रारभार:-विस्तारा दरद-इत्यव्ययं [ दरदेहाः विदार्यमाणशरीराः अधित्यका-पर्वतस्योपरितनो भाग: सं० टी० पृ० १६९-१४ ] १७-८ पुण्यजना: यक्षाः ९९-५ आवापः--आश्रयः ९९-५ दौलेयः-कच्छमः ९७-८ नेत्राणि-तमजटाः मृगविशेपाः वा लोचनानि च ९५-८ वर्णा:-हरितपीलादयो ब्राह्मणादयश्च १००-७ दलानि-पत्राणि कारणानि च पावतिः-इन्द्रः ९७-८ उपत्यका-पर्वतस्य अधस्तनो देश: ९८-१ कापुस्स्यः-रामः तटाघात:--विवारणं पलाशाः-पल्लवाः राक्षसाश्च १०१-१ कुशिकसुतः--उलूक: पकश्व द्विजराजा:--पनि प्रधानाः विप्रमुख्यादव १०१-१ कमला:--मृगाः अन्जानि न ९८-३ पादाः-अक्षरसंघाताः मूलानि च । १०१-२ पुण्डरीकः--व्याघ्रः सिताब्ज च पत्राणि-वाहनानि बलानि च समीक्षा--सांस्यशास्त्र ९८-३ प्रापूर्णका:-आगन्तवः १०१-४ कपिलः–यकंटः, मुनिश्च ९८-३ उपयाचित-नमसिन १०१-५ कञ्चुकिनः-सर्पाः अन्तःपुररक्षफाश्त्र गो-पशु भुवं च सदन्तोत्सर्ग:--सन्ति नक्षत्राणि अन्ते यस्योत्सर्गस्य विनायकः-धीनां ( पक्षिणां ) नायकाः गाडादयो स सदन्तः उत्सगों व्याप्तिर्यस्य सस्य, गणपतिश्च पवनमार्गस्य मदन्तः सतटश्च ९८-४ वनमाला सक, काननपक्तिश्च पारापता:-पक्षिणः कमालानि च ९८-४ ययः-अवस्था, वयांसि पक्षिणः १०१-६ हेरम्ब:-महिपः विनायकरच ९८४ शुचिच्छदपरिच्छदः--[ शुधिभिः पवित्रछपः पणे पिङ्गलेश्वणः-कटः ९८-५ परिच्छदः परिवृतः आच्छादितश्च, पक्षे शुनियादो साक्वरः-गौः ९८-५ हंसपक्षी स परिच्छदो वाहनो यस्य स तथा ] १. 'कमलस्तु मगान्तर' इति ईमः । ९८-२

Loading...

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565