Book Title: Yashstilak Champoo Uttara Khand
Author(s): Somdevsuri, Sundarlal Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

Previous | Next

Page 549
________________ पृह-पंकि २१०-१ २१२-३ २१३-१० २१४-२ २१४-७ २१४-५ २१४-८ २१५-२ २१५-२ २१५-६ २१५-६ २१५-७ २१५-७ २१५-८ अप्रयुक्त-क्लिष्टतम-शब्द-निघण्टु: शुष्ठद अर्थ. पृष्ट-पत्ति शब अर्थ दशवक्ष:-बुद्धः १८५-1 आप्रत्य-स्नास्वा निराश्रय-निरन्वयं १८६-४ कान्तिः -मरणं ताथागताः--बौद्धाः १८६-४ सनिकार--सपरिभर्ष अव्यक्त-प्रधान १८९-५ प्रमीला---निद्रा न्यक्षा:-समस्ता. १९-२ व्यं-भोक्तव्य मोक्षो-मुक्तः १९२-२ है मत है मातः! षट्मु पातालेप- पार्करावालुकादिषु १९५- एरं-अतीव [ कठिन दि. ] ध्यन्तरेष-किश्वरकिम्पुरुषादिषु १९५४ विशस्य--मारयित्वा भवनषासिपु-अमरनागादिपु १९५-४ संपर्या-पूजा ज्योतिष्केषु-चन्द्रादिषु १९५-४ पक्षाशी-तमः सपर्बुधः-अग्निः १९६-१ निरुत:-निर्गत: जाम्बूनदं--सुषणं १९६-१ अहमालीं-आलिङ्गनं प्राणितं-जीवितं १९६-३ वाता-फुपाल मोगायतनं-शरीरं १९६.४ एकतानम्-एकानं | কালীঘাঁ —দ্ধি ११७-८ बशिवताति:--सकल्याणं दुहिणः-या १९५-१० उटजं-तृणगृहं अधोक्षमा-विष्णुः १९७-१० समन्ले-समीपे द्वतं-गम्यागम्ययो: प्रवृत्तिपरिहारवृद्वितं २००-४ समथः -आश्रमः अद्वैत-सर्वत्र प्रवृत्तिनिरङ्कुशत्वमटतं २००-४ ओतुः-मारि: योगा:-वशेषिकाः २०१-९ तितउ:-चालनिका सायुज्यं-साम्य २०२-३-४ अमत्र-पात्रं गतिस्थित्यादि-- सर्वत्र वस्तुना गतिनिबंधन धर्मः, स्थिति- कुशाशयः-जलायायः निबंधनमधर्मः, अप्रतीपातनिबंधनं नमः पत्ररथ:-पक्षी परिणामनिबंधनः काल: २.६-३ अलोल:-यक्तः प्रकृत्यादि: २०६-१ कलापा:-पत्राणि व्यत्यासः-विपर्यय: २०७-५ उलुपः - तृणविशेष: चतुविधा:- अनन्सानुबंध्यप्रत्याभ्यानप्रत्यास्यामसं. कासर:-महिषः ज्वलनदेन २०८-१ उपा-राषिः पवमानः-पायु: २०८-३ निमः---तत्परः अनाः--पर्वताः २०८-५ विरोक:-किरणः पोत्री-दाकरः २०८-५ सर्ग:-अभिप्रायः विष्टप-भुवन २०९-४ महिमा महि पूजायामस्यौणादिक इम प्रत्ययः आत्रेयो-रजस्वला २१.-१ दथिनो-सेना . . - - . प्रकृतिः स्यारस्वभावोऽत्र स्वभावावधुतिः स्पितिः । तमोऽप्यनुभागः स्यात्प्रदेश: स्यादियतत्वं ॥१॥ २१५-१. २१६-२ २१६-२ २१७-२ २१७-५ २१८-२ २१८-१० २१८-१. २१९-७ २२.०३ २२०-३. २२०-५ २२०-५ २२१- २२१-७

Loading...

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565