Book Title: Yashstilak Champoo Uttara Khand
Author(s): Somdevsuri, Sundarlal Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

Previous | Next

Page 537
________________ शब्द श्रायमं-- श्रेयस्करं राममा — प्रव्रज्या घधलं — व्यसनं पोर्ध - मिथ्योक्तिः 'ब्रह्मोद्यकर्मणेयसे माथा - परवश्चनोपायः मातुः - निजजनन्याः मारः -- कामदेव सदृशः अर्थ गुणमयी नाम सत्वरजस्तमभिनिवृत्तरत्रात् दोपमयी - यारी - वातपित्तकफन तात् लोकालोकाचल एव – उदयाचल इत्र अस्तायल इव रसाला - भञ्जिका – शिखरिणी मग:--- गिरिः निगमो मार्ग : गोपुराणि - नगरद्वाराणि उत्तानवेदी- अस्थिरः औषस्य — प्राभाविकं गोसगँ — प्रसृषः परिष्वङ्गः — संबंध: उद्गमनीयं - घोतं ईषत्प्राग्भारः - मोक्षः यातयामं वृद्धं उपसंव्यानं - उत्तरीयं मजितम् — यवनतं तनूरहः – पुत्रः आयन्छन्– निर्गच्छन्ति स्वोपज्ञ - स्वकृतं उत्थितं - स्वप्नः प्रतीक्ष्याः -पूज्याः स्नुषा बघः अप्रयुक्त क्लिष्टतम शब्द निघण्टुः पृष्ठ- पंक्ति शब्द ब्रह्म बुधमङ्गः - विचक्षण: ३९-११ ३९-११ Y0-4 ४०-८ ४०-८ ४०-९ ४०-१३ ४० - १३ ४२-३ ४२-३ ४४ - १ ४४-३ ४४-७ ४४-८ ४४-८ ४५-१ ४५-२ ४५-२ ४५-३ ४५-४ ४५-६ ४५-१० ४६-२ ४६-४ ४०-३ ४८-६ ४८-९ ४८-९ ४८-१० ४८-११ अर्थ रक्षार्थं निछोवनकणिका: आचारान्त्रः- मूर्खः अनलः - पित्तं पीनसः कफः कार्याणी स्वामिनी भूदेवैः — द्विजैः मन्दविसर्पिणी—यूका कारोरी - अप्रसूता गौ: उदर्क:-आयतिः कर्करः - पापाण: पूर्वपक्ष:- बाद्यो विकल्प निष्कण्टकमित्यादि निरीक्षितोऽस्ति इत्यन्तः गर्भः -- शुकातंबजीवसंयोगः अवसानं - मरणं आत्मनो विवक्षितैः शरीरेन्द्रिय विषयेदियोग इति यावत् तयोरन्तरे—मध्ये चित्तमित्यादि — आत्मस्वरूप भेदद्वारेण द्रत्रोष्णता त्मकत्वात् पृथिवीपवनपावकानां ज्ञानसुखादिरूपत्वाच्चात्मनः शिक्षा: - अनन्तरायाः अमीषां वयः प्रभूतीनां तत्र दण्डः - अलुप्त प्रजननस्य प्रयजतः पूर्वः साहसदण्ड इति वचनं मध्यः मध्यमनयाः राजव्यञ्जन राजचिह्नवानपरो नरः मध्यमः - दुःस्वप्ना त्यादिकः विश्वामित्रसृष्टिः वर्णसंकरादिकः अनपचपः-- अविरुद्धः प्रमहः स्वीकारः ५०१ पृष्ठ- पंक्ति ४९-१ ४१-२ ४९-२ ४९-४ ४९-४ ४९-५ ४९-६ ४९-१२ १. तदुर्कन नर्मयुक्तं नृतं हिनस्ति न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपालकानि ॥ १ ॥ इति कर्णपर्वणि जिष्णुं प्रति कृष्णोक्तिः सं० डी० पृ० ७२ से संकलित - सम्पादक ५०-६ ५१-१ ५१-१ ५१-४ ५१-७ ५१-१७ ५१-७ ५२-१ ५२-४ ५२-६ ५३-१ ५३-१ ५३-४ ५३-५ ५४-२ ५४–६ ५६-८

Loading...

Page Navigation
1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565