Book Title: Yashstilak Champoo Uttara Khand
Author(s): Somdevsuri, Sundarlal Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

Previous | Next

Page 535
________________ मर्थ ܕܽܚ€? अप्रयुक्त क्लिष्टतम शब्द-निघण्टु: घाब्द -- अर्थ पृष्ठ-गति मापणा:-अखाः विपणयश्च* ९-५ अधिरोहिणी-निणिः १५-८ संचारिका-दूती सरणिः-मार्ग: १५-८ अवग्रहः-वृष्टिप्रतिबंधोस्माचन्द्वात् अन्तरान्तरत्यादि-मध्य मध्ये उत्पातरविमंडलात--प्रति विशेषणमभूपपत्रमप्यु उपधानम्-उपाशीर्षक, उच्छोरंक पपलमेव १०-३ अमरासूरगुरू-बृहस्पतिको प्रवसितपथिकवनिता-प्रोषितभर्तृका संवेश:-सुरतं अन्तर्वशिका:--राशीरक्षणनियुक्ताः सागराम्परा-भः नि:शेषभापा:-मागध्यवरितकादयः १३-३ 'वासकसज्जिका-शृङ्गारकारिणी १७-६ खदिरिका-धूर्ता १४-१ __ दक्षिमाशाप्रनुत्तमामत:-इत्यनेनेयमुकम् गृहायग्रहणी-देहली १४-६ पारिप्लब-चपलत्वं १८-५ आकेकरा:-कटाक्षाः अनन्यजः-कामः १८-६ वशा-करिणी परिभाषा-संगापणं मास्त्रं च १९-१ सहेलं-युगपत् सलोलं वा उपोद्घात -विवक्षितस्प बस्तुनोत्रसारणक्रमः १५-१ सान्द्रः-विलेपनविशेषः । *अनुतन्त्राणि पश्चात् सुरतानि पक्ष वातिकानि १९-१ कूर्चस्थान-संभोगोपकरणस्थापनप्रदेश: मकरन्दपानेनेत्यादिना-अधरग्रहणं तल्लंडन १९-२ संचारिमा-संचारेण निवृता संचारिमा १५.५ नम्सप्रदानालिहनसंवेंशनानि--कुचपरामर्शन तुहिनं--कपूर १५-५ तावनसुरतावसानानि निवेदितानि पालीका-पट्टिका १५-५ ध्वनेरलंकारस्थाश्रयणातळ १९-२ से ११-५ साराः-पासकाः ? खदिरादिवृक्षविशेषाः' १५- अपश्चिम-चरम २०-२ कुत-वाद्य १५-७ अन्तःकरण-मनः २२-१ आचमनकानि-उदकपानानि १५-७ उपविधाय--कृत्वा २२-४ कलमूकाः-पण्डाः १५-७ बहायकं-कारटकं २३-७ *. त एष काश्मीरमलयजागुरुशब्दस्य परिनिपातो लक्षणं हेतोः क्रियायाः इत्ति ज्ञापकात् । १. तबाह-अभिधेयस्थातथ्यं तदनुपपन्न निकाममुपपन्नमेष पत्र स्पुर्वक्तृणागृन्मादोत्यर्थमुत्कां वा । २. तथा चोकम्-मागध्यावन्तिका प्राच्या सौरसेम्यधमागधी 1 वाल्हीको दाक्षिणात्या च ससभाषाः प्रकीर्तिताः । सं० टी० ए०२१ से संकलित-सम्पादक । *. ोषिकोऽयं मि-म प्रत्ययः । ३. संशोधितः परिवतितदच-सम्पादका ४. अन्तरान्सरेत्यादिवाक्यचतुष्टयस्य उत्फुल्लकमलेल्यागुणमानचतुष्टयं यथासंख्यं योग्यं । ५. तथा चोक्तं चिते वासके या तु रतिसंभोगलालसा । मण्डनं कुरुते हष्टा सा व वासकसज्जिका ।।१।। ६. तथा चोक्त स्वरोदयशास्त्रे-'दाक्षिणात्योऽनिल: श्रेयान् कामसंग्रामयोगा । क्रियास्वन्यास्वन्यः स्यावामनाहीप्रभञ्जनः' ॥१॥ ७. देखिए पृ० १८ की टिप्पणी नं० २। *. संस्कृतीकामनुसृत्य संशोधित परिवर्तितमिदं पर्द-गुम्पादकः यतः पञ्जिकाकारस्तु केवल वातिकानि' आहे । *. ध्वन्यलंकारः। तथा चोक्तं-'अन्यार्थवाचकर्यत्र पदरम्यार्थ उभ्यते । सोऽलंकारोब्धनिशयो वक्तराषायसूचनात् ।। १ ।।

Loading...

Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565