Book Title: Yashstilak Champoo Uttara Khand
Author(s): Somdevsuri, Sundarlal Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

Previous | Next

Page 534
________________ पृष्ठ-पकि ६-६ परिशिष्ट २ अप्रया-क्लिष्टतम शब्द-निघण्टुः [श्री० पूज्य भट्टारक मुनीन्द्रीति दि. जैन सरस्वती भवन नागौर ( राजस्थान ) की श्रीदेव-विरचित यशस्तिलक-पञ्जिका के आधार से संकलित ] दाव बर्थ पृष्ठ-पंक्ति शब्द अर्थ नवयानविपि-सा सर्वकर्मनिमलिनी ध्यानविद अभिनय करणं शय्यागमनकालश्च इत्यस्या १-३ घनुष्या:--उत्तमगाव: प्रैलोक्यभित्रैलोक्यं क्षोभयतीति १-३ रम्भितं-गोष्वनिः दत्तयापककुमि-कृतमेव फकुप्सु तरस्थो लोको पत्र १-३ दुश्च्यवनः-शनः ब्रह्मतरुः-पलाश: २-२ हरिहस्ती-ऐरावणः ससान्तं-- पृष्पं खण्डपरशुचूडामणिः-खण्डपरपारीश्वरस्तच्चूबक्षोत्पल:-पिता डामणिश्चन्द्र अवस्कन्दः-'दाधा ३-८ निजसुह-समुद्रस्य चन्द्र एष दितिमुतशनुः हरिः ४-१ उद्दण्डा:--उल्लोला: ब्रह्मासनं ध्यान ४-१ विरहिणी--विरहोत्कण्ठिता पापणी-मदिरा [ पश्चिमा ] दिग् वा सितिमा-श्वेतत्वं मन्दरगिरि:-अस्ताचल: ४-२ लक्षता-धवलता ७.३ दरम्-ईषत् जडिमा-जडत्वं सुरनदीसंभेदः-गङ्गा-यमुना-संगमः* ४- कलधौन-रजतेऽपि ७-६ कृष्णागुरुपिञ्जरिलकर्णपालीषु '४-८ अतु-लाक्षा नीलोपल:-इन्द्रनीला ५-४ रदी-दन्ती सुलाकोटि:-नूपुरं ५-४ नमुधिरिपुः--इन्द्रः कृष्णला--गुञ्जा मणितिः- गणना प्रदोष:-शयनयोग्यः ५-७ कुमुदपक्षः-चन्द्र: ८-४ मुनिद्रुमः-- अगस्तिः ६- कुमुदर्दधुः-चन्द्रः सपाटी---पुस्तकावयवः ६-१ सितं-कपरं । । *. वृत्तं वा हि निविष्ट वा प्रसिदं षा तथा क्यचित् । परामुशति तच्छम्दो मुख्यं वा भाव्यमेव च ॥ १॥ १. 'राविसंवन्धिनी घाटी' स टो० ए०७-२ । *. कथं सुरनदी यमुनेतिधन ? गङ्गासन्नित्रानात तया च गनुवचने देवनद्योयंदम्तमिति । २. कृष्णागुरुपिञ्जरितकानां पात्यः पर्यन्तास्तास्ववमुत्तरत्रापि योज्ये, न पुनरेवविध गृहीतव्यं कृष्णागुरुपिञ्जरिताश्च ताः कर्णपाल्यश्चेति । नीलोत्पलादेन्यत्र धर्मधारयस्य महाकवीनामसम्मतत्वात् । * तथा पक्तिं-'अनेककार्यव्यास गावस्या नागच्छति प्रियः । तस्या नाम सुदुःखार्ता विरहोकप्पिना मता ॥ १ ॥ सं० टी० ५० १३०० ९-१० । "

Loading...

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565