SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ पृष्ठ-पकि ६-६ परिशिष्ट २ अप्रया-क्लिष्टतम शब्द-निघण्टुः [श्री० पूज्य भट्टारक मुनीन्द्रीति दि. जैन सरस्वती भवन नागौर ( राजस्थान ) की श्रीदेव-विरचित यशस्तिलक-पञ्जिका के आधार से संकलित ] दाव बर्थ पृष्ठ-पंक्ति शब्द अर्थ नवयानविपि-सा सर्वकर्मनिमलिनी ध्यानविद अभिनय करणं शय्यागमनकालश्च इत्यस्या १-३ घनुष्या:--उत्तमगाव: प्रैलोक्यभित्रैलोक्यं क्षोभयतीति १-३ रम्भितं-गोष्वनिः दत्तयापककुमि-कृतमेव फकुप्सु तरस्थो लोको पत्र १-३ दुश्च्यवनः-शनः ब्रह्मतरुः-पलाश: २-२ हरिहस्ती-ऐरावणः ससान्तं-- पृष्पं खण्डपरशुचूडामणिः-खण्डपरपारीश्वरस्तच्चूबक्षोत्पल:-पिता डामणिश्चन्द्र अवस्कन्दः-'दाधा ३-८ निजसुह-समुद्रस्य चन्द्र एष दितिमुतशनुः हरिः ४-१ उद्दण्डा:--उल्लोला: ब्रह्मासनं ध्यान ४-१ विरहिणी--विरहोत्कण्ठिता पापणी-मदिरा [ पश्चिमा ] दिग् वा सितिमा-श्वेतत्वं मन्दरगिरि:-अस्ताचल: ४-२ लक्षता-धवलता ७.३ दरम्-ईषत् जडिमा-जडत्वं सुरनदीसंभेदः-गङ्गा-यमुना-संगमः* ४- कलधौन-रजतेऽपि ७-६ कृष्णागुरुपिञ्जरिलकर्णपालीषु '४-८ अतु-लाक्षा नीलोपल:-इन्द्रनीला ५-४ रदी-दन्ती सुलाकोटि:-नूपुरं ५-४ नमुधिरिपुः--इन्द्रः कृष्णला--गुञ्जा मणितिः- गणना प्रदोष:-शयनयोग्यः ५-७ कुमुदपक्षः-चन्द्र: ८-४ मुनिद्रुमः-- अगस्तिः ६- कुमुदर्दधुः-चन्द्रः सपाटी---पुस्तकावयवः ६-१ सितं-कपरं । । *. वृत्तं वा हि निविष्ट वा प्रसिदं षा तथा क्यचित् । परामुशति तच्छम्दो मुख्यं वा भाव्यमेव च ॥ १॥ १. 'राविसंवन्धिनी घाटी' स टो० ए०७-२ । *. कथं सुरनदी यमुनेतिधन ? गङ्गासन्नित्रानात तया च गनुवचने देवनद्योयंदम्तमिति । २. कृष्णागुरुपिञ्जरितकानां पात्यः पर्यन्तास्तास्ववमुत्तरत्रापि योज्ये, न पुनरेवविध गृहीतव्यं कृष्णागुरुपिञ्जरिताश्च ताः कर्णपाल्यश्चेति । नीलोत्पलादेन्यत्र धर्मधारयस्य महाकवीनामसम्मतत्वात् । * तथा पक्तिं-'अनेककार्यव्यास गावस्या नागच्छति प्रियः । तस्या नाम सुदुःखार्ता विरहोकप्पिना मता ॥ १ ॥ सं० टी० ५० १३०० ९-१० । "
SR No.090546
Book TitleYashstilak Champoo Uttara Khand
Original Sutra AuthorSomdevsuri
AuthorSundarlal Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages565
LanguageHindi
ClassificationBook_Devnagari, Story, P000, & P045
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy