SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ मर्थ ܕܽܚ€? अप्रयुक्त क्लिष्टतम शब्द-निघण्टु: घाब्द -- अर्थ पृष्ठ-गति मापणा:-अखाः विपणयश्च* ९-५ अधिरोहिणी-निणिः १५-८ संचारिका-दूती सरणिः-मार्ग: १५-८ अवग्रहः-वृष्टिप्रतिबंधोस्माचन्द्वात् अन्तरान्तरत्यादि-मध्य मध्ये उत्पातरविमंडलात--प्रति विशेषणमभूपपत्रमप्यु उपधानम्-उपाशीर्षक, उच्छोरंक पपलमेव १०-३ अमरासूरगुरू-बृहस्पतिको प्रवसितपथिकवनिता-प्रोषितभर्तृका संवेश:-सुरतं अन्तर्वशिका:--राशीरक्षणनियुक्ताः सागराम्परा-भः नि:शेषभापा:-मागध्यवरितकादयः १३-३ 'वासकसज्जिका-शृङ्गारकारिणी १७-६ खदिरिका-धूर्ता १४-१ __ दक्षिमाशाप्रनुत्तमामत:-इत्यनेनेयमुकम् गृहायग्रहणी-देहली १४-६ पारिप्लब-चपलत्वं १८-५ आकेकरा:-कटाक्षाः अनन्यजः-कामः १८-६ वशा-करिणी परिभाषा-संगापणं मास्त्रं च १९-१ सहेलं-युगपत् सलोलं वा उपोद्घात -विवक्षितस्प बस्तुनोत्रसारणक्रमः १५-१ सान्द्रः-विलेपनविशेषः । *अनुतन्त्राणि पश्चात् सुरतानि पक्ष वातिकानि १९-१ कूर्चस्थान-संभोगोपकरणस्थापनप्रदेश: मकरन्दपानेनेत्यादिना-अधरग्रहणं तल्लंडन १९-२ संचारिमा-संचारेण निवृता संचारिमा १५.५ नम्सप्रदानालिहनसंवेंशनानि--कुचपरामर्शन तुहिनं--कपूर १५-५ तावनसुरतावसानानि निवेदितानि पालीका-पट्टिका १५-५ ध्वनेरलंकारस्थाश्रयणातळ १९-२ से ११-५ साराः-पासकाः ? खदिरादिवृक्षविशेषाः' १५- अपश्चिम-चरम २०-२ कुत-वाद्य १५-७ अन्तःकरण-मनः २२-१ आचमनकानि-उदकपानानि १५-७ उपविधाय--कृत्वा २२-४ कलमूकाः-पण्डाः १५-७ बहायकं-कारटकं २३-७ *. त एष काश्मीरमलयजागुरुशब्दस्य परिनिपातो लक्षणं हेतोः क्रियायाः इत्ति ज्ञापकात् । १. तबाह-अभिधेयस्थातथ्यं तदनुपपन्न निकाममुपपन्नमेष पत्र स्पुर्वक्तृणागृन्मादोत्यर्थमुत्कां वा । २. तथा चोकम्-मागध्यावन्तिका प्राच्या सौरसेम्यधमागधी 1 वाल्हीको दाक्षिणात्या च ससभाषाः प्रकीर्तिताः । सं० टी० ए०२१ से संकलित-सम्पादक । *. ोषिकोऽयं मि-म प्रत्ययः । ३. संशोधितः परिवतितदच-सम्पादका ४. अन्तरान्सरेत्यादिवाक्यचतुष्टयस्य उत्फुल्लकमलेल्यागुणमानचतुष्टयं यथासंख्यं योग्यं । ५. तथा चोक्तं चिते वासके या तु रतिसंभोगलालसा । मण्डनं कुरुते हष्टा सा व वासकसज्जिका ।।१।। ६. तथा चोक्त स्वरोदयशास्त्रे-'दाक्षिणात्योऽनिल: श्रेयान् कामसंग्रामयोगा । क्रियास्वन्यास्वन्यः स्यावामनाहीप्रभञ्जनः' ॥१॥ ७. देखिए पृ० १८ की टिप्पणी नं० २। *. संस्कृतीकामनुसृत्य संशोधित परिवर्तितमिदं पर्द-गुम्पादकः यतः पञ्जिकाकारस्तु केवल वातिकानि' आहे । *. ध्वन्यलंकारः। तथा चोक्तं-'अन्यार्थवाचकर्यत्र पदरम्यार्थ उभ्यते । सोऽलंकारोब्धनिशयो वक्तराषायसूचनात् ।। १ ।।
SR No.090546
Book TitleYashstilak Champoo Uttara Khand
Original Sutra AuthorSomdevsuri
AuthorSundarlal Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages565
LanguageHindi
ClassificationBook_Devnagari, Story, P000, & P045
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy