SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ ५०० मान्द अर्थ आकूतपरिपार्क - अभिप्रायावसानं पदवी मार्गः अपाश्रयः शय्यास्थानं कटङ्कराः - वृक्षशाखा: वसंतृणं अनुपदीना — उपानत् नासीरं—नासायामपि वराटकाः — कपर्दिका: धमनी - सिरानद्धं क्रिटिका -कुटीद्वारपिधानं गोनस :-- सर्गः क्षिपस्तिः करः पिण्डिकाः–जङ्घाप्रवेशाः घुण्टिका – गुलकं विपादिकाः *विचचिका पादस्फोटाः पादस्फुटन रेखा: मण्डूर लोहमल अष्टवः अव नामधेय : लेसिकापसद: लेखिका: — हस्तिपकाः अस्लीलं ग्राम्यं विधुंतुदः – राहुः संबंध: - आशयः वासतेयी - - रात्रिः परवती-परायत्ता तपनः कामः कात्यायनी - चण्डिका बेलजं — द्वारम् दुरभिसन्धिः — दुरीति मास्तिलक चम्पूकाव्ये पृष्ठांति बान्द २४-१ २४-५ २४-१ २४-६ २४-७ २४-८ २२-११ २३-१ २३-२ २३ - ३ २३-३ २३-४ २१-६ २३-७ २३-७ २३-८ २३-८ हरिद्वारा गहृदयः — अस्थिरचित्तः २३-८ * सप्ताचिः --- अग्निः कैकसी राक्षसी २३-९ २३-१० अनुer: - लौकिको श्रुतिः २३-१० अहल्या — गौतमभार्या उपपतिः -- जारः २४-९ २४-१० २४-१० २५-३ २५-६ २५-७ अर्थ मामीयं— मातृलीयं अर्थयतः मर्थ माझागस्य २ याचमानस्य सं० टी० । ३. शेखरकवीजमिव प्रचटिकेव' सं० टी० पृ० ६९ । कारवाणं — कूपतिकः ( कञ्चुकमिति सं. टी. ) फौम्रोद्यम् – आलस्यं निषादो - व्यामः अवगणा – एकाकिनी असंस्तुताः - अपरिचिताः कञ्चरं कुत्सितं पाण्डुरपृष्ठा – कुलटा निमांग्या वा किंणाकः - विषतरुः उपानत्करः -- चकारः अनुपनीतं— अकृतसंस्कारं गोगनिवारणं - गोमक्षिकाणामपनयनाय चीरमफलव्यजनं कादम्बरी--मदिरा जनुषा — जन्मना अनर्थः धनवशयादि अजिह्यानि – ऋजूनि - कलानां - गीतनृत्तवाचादीनां याचितकं – परकीयं अपामार्ग प्रत्यक पुष्पं ? * पुष्पातिं पदं संस्कृतटीकातः संकलितं - सम्पादकः १. उक्तं च- 'कटिपादहस्तवक्षः पृष्ठाननकण्ठनिटिलदेशेषु वक्रो यस्मात्तस्माद्विज्ञेयो ह्यष्टवक इति । ३५-१ उपलोम्य -वशयित्वा ( लोमं दर्शयित्वा सं. टी.) १५-७ ३६-३ ३६--३ पृष्ठ- पंक्ति २६-८ २७-२ २८-१ * 'असिततिरग्निः' इति हु० कि० क प्रतो० । २८-७ २८-७ २८-१० ३०-४ ३०-४ ३१-३ ३२-१ ३२-४ ३३-८ ३३-९ ३४-५ ३४-६ ३६-४ ३७-६ 919-19 ३७-७ ३७-०८ ३७-१ ३७-१० ३९-५ संस्कृतीका ०४१ से संकलित - सम्पादक
SR No.090546
Book TitleYashstilak Champoo Uttara Khand
Original Sutra AuthorSomdevsuri
AuthorSundarlal Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages565
LanguageHindi
ClassificationBook_Devnagari, Story, P000, & P045
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy