SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ शब्द श्रायमं-- श्रेयस्करं राममा — प्रव्रज्या घधलं — व्यसनं पोर्ध - मिथ्योक्तिः 'ब्रह्मोद्यकर्मणेयसे माथा - परवश्चनोपायः मातुः - निजजनन्याः मारः -- कामदेव सदृशः अर्थ गुणमयी नाम सत्वरजस्तमभिनिवृत्तरत्रात् दोपमयी - यारी - वातपित्तकफन तात् लोकालोकाचल एव – उदयाचल इत्र अस्तायल इव रसाला - भञ्जिका – शिखरिणी मग:--- गिरिः निगमो मार्ग : गोपुराणि - नगरद्वाराणि उत्तानवेदी- अस्थिरः औषस्य — प्राभाविकं गोसगँ — प्रसृषः परिष्वङ्गः — संबंध: उद्गमनीयं - घोतं ईषत्प्राग्भारः - मोक्षः यातयामं वृद्धं उपसंव्यानं - उत्तरीयं मजितम् — यवनतं तनूरहः – पुत्रः आयन्छन्– निर्गच्छन्ति स्वोपज्ञ - स्वकृतं उत्थितं - स्वप्नः प्रतीक्ष्याः -पूज्याः स्नुषा बघः अप्रयुक्त क्लिष्टतम शब्द निघण्टुः पृष्ठ- पंक्ति शब्द ब्रह्म बुधमङ्गः - विचक्षण: ३९-११ ३९-११ Y0-4 ४०-८ ४०-८ ४०-९ ४०-१३ ४० - १३ ४२-३ ४२-३ ४४ - १ ४४-३ ४४-७ ४४-८ ४४-८ ४५-१ ४५-२ ४५-२ ४५-३ ४५-४ ४५-६ ४५-१० ४६-२ ४६-४ ४०-३ ४८-६ ४८-९ ४८-९ ४८-१० ४८-११ अर्थ रक्षार्थं निछोवनकणिका: आचारान्त्रः- मूर्खः अनलः - पित्तं पीनसः कफः कार्याणी स्वामिनी भूदेवैः — द्विजैः मन्दविसर्पिणी—यूका कारोरी - अप्रसूता गौ: उदर्क:-आयतिः कर्करः - पापाण: पूर्वपक्ष:- बाद्यो विकल्प निष्कण्टकमित्यादि निरीक्षितोऽस्ति इत्यन्तः गर्भः -- शुकातंबजीवसंयोगः अवसानं - मरणं आत्मनो विवक्षितैः शरीरेन्द्रिय विषयेदियोग इति यावत् तयोरन्तरे—मध्ये चित्तमित्यादि — आत्मस्वरूप भेदद्वारेण द्रत्रोष्णता त्मकत्वात् पृथिवीपवनपावकानां ज्ञानसुखादिरूपत्वाच्चात्मनः शिक्षा: - अनन्तरायाः अमीषां वयः प्रभूतीनां तत्र दण्डः - अलुप्त प्रजननस्य प्रयजतः पूर्वः साहसदण्ड इति वचनं मध्यः मध्यमनयाः राजव्यञ्जन राजचिह्नवानपरो नरः मध्यमः - दुःस्वप्ना त्यादिकः विश्वामित्रसृष्टिः वर्णसंकरादिकः अनपचपः-- अविरुद्धः प्रमहः स्वीकारः ५०१ पृष्ठ- पंक्ति ४९-१ ४१-२ ४९-२ ४९-४ ४९-४ ४९-५ ४९-६ ४९-१२ १. तदुर्कन नर्मयुक्तं नृतं हिनस्ति न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपालकानि ॥ १ ॥ इति कर्णपर्वणि जिष्णुं प्रति कृष्णोक्तिः सं० डी० पृ० ७२ से संकलित - सम्पादक ५०-६ ५१-१ ५१-१ ५१-४ ५१-७ ५१-१७ ५१-७ ५२-१ ५२-४ ५२-६ ५३-१ ५३-१ ५३-४ ५३-५ ५४-२ ५४–६ ५६-८
SR No.090546
Book TitleYashstilak Champoo Uttara Khand
Original Sutra AuthorSomdevsuri
AuthorSundarlal Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages565
LanguageHindi
ClassificationBook_Devnagari, Story, P000, & P045
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy