SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ पृष्ट-पंक्ति ७०-४ ७१-१२ ७२-१ ७३-५ ७३-८. ७४-२ ७४-४ ७५-८ ५०२ यशस्तिलकचम्पूकाव्ये शब्द अर्थ पृष्ठ-पंक्ति शब्द अर्थ दा:-अमावास्या सिद्धान्त:, पोवागानि, सप्तैद मातर: पौर्णमासी-पौर्णमासी इत्यादि उपहताः-प्रणादिदूषिताः ५६-१२ १...मादिक्षाग. वात:-वासना ५७-२ सोम:-चन्द्रः कूटपाकल:- सद्यः प्राथहरो वरः नाडीजचः-वानर कापेयं-चापलं ५७-६ सुरभितनया-सौरमेयो हध्यकत्र्ये-देवपितका उरभं-मेषमांसं उभा:-अलस्थिताः वार्षीणसः-शल्यकाः संवा-प्रतिज्ञा वसु-मालिसिक्थमत्स्पयोरुपाल्पाने कविरुतास्त्र घटकर्माणि-स्तम्भनमोहनादीनि विस्तरेण स्वयमेव वक्ष्यति सुघान्धसः-देवाः ६२-५ पुसौ-नौतमादेः अङ्गानि-शिक्षा कल्पो व्याकरणं छन्दी ज्योलिपं प्राग्वंश:-यज्ञः निरक्तमितिइतिहासः–भारतं रामायणं च पुराणं वा प्रोक्तम् ६३-३ बङ्गलीय-मुद्रिका अनुपदं-पश्चात् च शब्दान्मीमांसान्यायशास्त्र-परिग्रहः मया:-यत्र देवप्रतिष्ठा नाम व्यवहारश्च ते मयाः ६४-३ बेटल्य-दामस्य समयाः-जिनमिनिशामयशंकरागमाः, त एवं चत्वाय प्रस्तर-पापाणः सोस्यलोकायताधिकाः षड्दर्शनानि स्तभः-छागः भवन्ति ६४-१० बाबा:-बाह्मणाः *उद्गता-ऊर्ध्वता ६५-१ निसष्टार्थाः--स्वतन्त्राः काम्मा-इच्छा ६६-" सायुज्य-साम्मे क्रज्यादाः स्तेनव्याघ्रादयः अत्यामादयन्-तिरस्कुर्वन्न् निगमें वे ६७-१० गहमधिनौऽपि मुनयः इत्यादि दसानुपात्र-स्वोकृतव्यवहारं गुणपामिनः-राक्षसाः च्याप्रादयो वा अन्यत्र स्वर्गादौ ६८-९ उभयानि-कुशलाफुदालानि स्कन्द:-कार्तिकेयः प्रत्यवहारः-संहारः बोयाधिपलिः--आत्मा हिमातपाम्भः यमवा:-हेमन्तग्रीष्मवर्षाकाला: बहुत्वं-नियमनती प्रचुरता ७०-४ जानुभजिनी-यन्त्रविशेषः अन्यत्र-परमते, तथाहि-त्रय एव पुरुषाः, चत्वार प्रतिश्रुत-अम्युपगतं एव वेदाः, पञ्च ओतोविनिर्गत एव शंव. रोक्षा--गुचा ( 'चोक्षा' मु० प्रतो ) ७५-१२ ७६-१ ७७-१ ७७-१२ ७८-५ ७९-१ ७२-४ ७९-४ ७९-५ ६९-८ इयं-माता ७९-८ *. 'उम्मृता' इति मु. प्रती पाकः परन्तु पञिकाकारण स्वीकृतः पाठः सम्यगामाति-सम्पादक:
SR No.090546
Book TitleYashstilak Champoo Uttara Khand
Original Sutra AuthorSomdevsuri
AuthorSundarlal Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages565
LanguageHindi
ClassificationBook_Devnagari, Story, P000, & P045
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy