SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ शब्य अर्थ ऋतथा च लौकिकी श्रुतिरित्यादि — शतक्रतुः – इन्द्रः वाम्जीवनः वदी पौलस्त्यः- रावणः दाण्डक्य:- राजा प्रजापतिः धा कृकवाकुः — कुर्कुटः अप्रयुक्त क्लिष्टतम शब्द निघण्टुः पृष्ठ- पंक्ति ८०-१ ८० - २ ८०-२ ८०-५ ८०-५ ८०-६ ८० - १० कर्णीसुतः— मूलदेवः ८१-१ ८१०९ ८१-११ नीहार - हिमं परती परिणीता अकुहनः— मनीष्मः कृत्या - देवता सा किल आराधिता सती आराध यितारमेव च खात पञ्चता - मरणं अक्षिगतः द्वेष्यः उत्तायक : - अस्थिरः उदभवत् - -उत्कलत् निःशलाकम् — एकान्तः तामः – गडः नवग्रहः – सद्योगृहीतः पर्यनुयोगः -- प्रश्नः मिथुन नरः – कोकः पांशुला - सायरामा कुलटा च मन्मथः कामः उद्वेगश्च क स्वभाषा --- तिकस्वभावा विरसस्वभाषा घ नोचानुगता - निम्नानुगा नीचानुगामिनी परभागः – शोभा अन्यपुष्यं च साध्वी-सतो प्रायोपवेशनम् - अनशनम् परीषादः - अपवाद: ८६-९ ८३-१० ८४-६ ८५-१ ८५- १ ८५-२ ८५-३ ८५-३ ८६-३ ८६६ शब्द وام با مے अर्थ प्रवहणं—गणभोजनं पूर्वभुस्थापितात्-आस्तामसी ताम्रघुङ - इत्यादिकात् वीरपत्यतात् अवहित्था --- आकारसंवरणं इहुँच – उज्जयिन्य तोलयति--- संशमं नयति ८१ - ११ ८२-१ ८२-१ उपाकृताः शास्त्र वाह्याः ८२-४ ८२-६ ८३-६ ८३-८ *कुचुगारः — धूर्तशास्त्रप्रणेता - बल्वः—खळातिः नितिन मिना तीक्ष्णधारेण कबरी केशविन्यासः दुर्दुर: मण्डूकः अत्ययः - कालातिपातः वरिष्ठकः - तन्त्रपाल: ( 'क्षेत्रपाल : ' सं० टी० } भैरवी - चण्डिका ८८-८ ८९-२ ८९-६ वेषविधायिनी टंकिका (सं० टी० घण्टा ) ६० - ३ नमसितं— उपयाचितकं ९१-७ ११-०९ पलक्षण:---बातः अकत्थन: - बलाधनीयः अपाचीनः—प्रतिकूलः आदित्यमुत: --- काकः उपलिङ्गानि दुर्निमित्तानि त्रिशूलिनी—ण्डिका प्रोक्षिला - दत्ता ५०३ पृष्ठ - पंक्ति ८६-७ तस्य -- कुर्कुटस्य स्म इति — किलार्थ ८६-९ ८६-११ ८७-२ ८७-४ ८७-५ तुला ६ ८७-७ ८८-६ ८८-७ ९२-२ ९३-१ ९३-९ ६३-९ ९९-१० ९३-१० ९३-११ ९४-१ ९४-२ ९४-६ इति चतुर्थ आश्वासः सदागतिः वातः सदा सर्वकालं गतिः भक्ति मार्ग: ९६ ३ * स्वर्गे किल सभायामेव विवादभूत् । मनुष्यलोककृतैवेह प्राणितां शिष्टेतरव्यवस्था नामीयाचारनिबंधनेति । इदं बृहस्पतिरसमानः सर्वाभरणविभूषितमवृद्धाह्मणप्रमादाय बुङ्कारनगरे प्रविशन् हारितसर्वस्वन लोचनानहरनाम्ना कितवेन कणमेकं याचितो नादात् । पुनस्तेन कुपितचेतसा एषः खलु हिजो न भवति साधुः किन्तु ठकोऽयं संप्रत्येव स्वाध्यायिनां मंडलों निपात्मागतोऽयमिति दूषितस्तत्र पुरे प्रवेशनलभमानः 'निविचारो मनुष्यलोक इत्युक्त्वा नाफलोकं गतः प्रवेशं नालभतॆति । * 'कुमार' मु० प्रतौ ।
SR No.090546
Book TitleYashstilak Champoo Uttara Khand
Original Sutra AuthorSomdevsuri
AuthorSundarlal Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages565
LanguageHindi
ClassificationBook_Devnagari, Story, P000, & P045
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy