Book Title: Vitrag Stotranu Bhashantar tatha Tattvarthadhigam Sutra
Author(s): Hemchandracharya, Umaswamti, Umaswami, Purushottam Jaymalbhai
Publisher: Purushottam Jaymalbhai

View full book text
Previous | Next

Page 269
________________ ૨૩૯ ડિત એવા અગ્નિની પેઠે પૂર્વે ઉપાર્જન કરેલ ભવના વાશ धनाथी भने हेतुना भवधी हुये पछी ( नवा ) मन्मो ની ઉત્પત્તિ નહિ હાવાથી શાંત, સ`સાર સુખથી લક્ષજી, खात्या तिउ ( अनंत ) शेांति उपमारहित, नितिशय ( श्रेष्ठ ), नित्य सेवा निर्वाशु ( मेक्ष ) भुमने छे. एवं तच्चपरिज्ञाना- विरक्तस्यात्मनो शृशम् ; निरास्त्रवत्वाच्छिनार्या, नवायां कर्मसन्ततौ ॥१॥ पूर्वार्जितं पवतो, यथोक्तैः क्षयहेतुभिः; संसारबीजं कार्त्स्न्येन, मोहनीयं प्रहीयते, ततोऽन्तरायज्ञानघ्न-दर्शनघ्नान्यनन्तरम् ; " प्रहितेऽस्य युगपत् त्रीणि कर्माण्यशेषतः ॥ ३॥ गर्भसूच्यां विनष्टायां यथा तालो विनश्यति तथा कर्मक्षयं याति मोहनीये क्षयं गते. ततः क्षीणचतुष्कर्मा, प्राप्तोऽयाख्यातसंयमम् बजिबन्धननिर्मुक्तः; स्रातकः परमेश्वरः. Shree Sudharmaswami Gyanbhandar-Umara, Surat ॥२॥ 11811 ॥५॥ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284