Book Title: Vitrag Stotranu Bhashantar tatha Tattvarthadhigam Sutra
Author(s): Hemchandracharya, Umaswamti, Umaswami, Purushottam Jaymalbhai
Publisher: Purushottam Jaymalbhai

View full book text
Previous | Next

Page 278
________________ २४८ सुःस्वप्रसुप्तवत्केचिदिच्छन्ति परिनिर्वृतिम् ; तदयुक्तं क्रियावत्वा-रमुखानुशयतस्तथी श्रमक्रमपदव्याधि- मदनेभ्यश्यं सम्भवात् ; मोहे'लोपाकाच्च, दर्शन घ्नस्य कर्मणः. " लोके तत्सदृशो ह्यर्थः कृत्स्नेऽप्यन्यो न विद्यते; उपगीयेत तद्येन, तस्मान्निरुपं सुखम् . लिङ्गप्रसिद्धे प्रामाण्या दनुमानोपमानयोः ; अत्यन्त चामसिद्धं तद्यत्तेनानुपमं स्मृनम् . प्रत्यक्षं तद्भगवता महतां तैश्च भाषितम् . गृह्यतेऽस्तीत्यतः प्राज्ञैर्न च्छद्मस्थपरिक्षा. ||२८|| ॥२९॥ ॥३०॥ ॥३१॥ ॥३२॥ ॥ એ 'મેક્ષ સુખને કેટલાએક સુખપૂર્વક નિદ્રા લેનાર જેમ ઉત્તમ શાંતિ રૂપ માને છે, તે પ્રકારનું સુખ માનવુ' अयुक्त छे. भ} [तेम भानवरात्री ] त्यां झियापाशु थाय તેમજ સુખનું આછાવત્તાપણું થાય. .૨૮ वणी श्रम, (मेह), शानि, भट्ट ( भद्यपानाहि नित) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284