Book Title: Vitrag Stotranu Bhashantar tatha Tattvarthadhigam Sutra
Author(s): Hemchandracharya, Umaswamti, Umaswami, Purushottam Jaymalbhai
Publisher: Purushottam Jaymalbhai
View full book text
________________
२५१
॥प्रशस्तिः ।। वाचकमुख्यस्य शिवधियः प्रकाशयशसः प्रशिध्येण । शिष्येण घोशनन्दिक्षमणस्यकादशाङ्गाविदः ॥१॥ वाचनया च महावा चकक्षमणमुण्डपादशिष्यस्य । शिष्येण वाचकाचार्थमूलनाम्नः प्रथितकीर्तेः ।२॥ न्यग्रोधिकाप्रसूतेन विहरता पुरवरे कुसुमनानि । . कौभिषाणना स्वातितनघेन सत्सीसतनाय॑म् ॥ ३ ॥ अद्विचनं सम्यग्गुरुक्रमेणागवं समुपदार्य। दुःखात च दुरागमविहतमति लोकपवलोक्य ॥४॥ इदमुच्चै गरवाचकेन सत्त्वानुकम्पया दन्धम् । . तत्वार्थधिगमाख्यं स्पष्टमुपास्वातिना शास्त्रम्॥ ५॥ यस्तत्त्वाधिगमाख्यं बास्यति करिष्यते च तत्रोक्तम् । सोऽव्यावाघमुखाख्यं प्राप्स्यत्यचिरेण परमार्थम् ॥६॥
જગપકાશક થશયુક્ત શિવશ્રી નામના વાચકમુખ્ય ના પ્રશિષ્ય અને અગ્યાર અંગના જાણશી છેષનાદિમુનિना शिस्य. १
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 279 280 281 282 283 284