Book Title: Vitrag Stotranu Bhashantar tatha Tattvarthadhigam Sutra
Author(s): Hemchandracharya, Umaswamti, Umaswami, Purushottam Jaymalbhai
Publisher: Purushottam Jaymalbhai
View full book text
________________
17
कृत्स्नकर्मक्षयार्ध्व निर्वाणमाधिगच्छति; यथा दग्देन्धनो वान्ह,-निरुपादानसन्ततिः ॥७॥ दग्धे बीजे यथाऽत्यंत, मादुर्भवति नाकुरः, कर्मबीजे तथा दग्धे; नारोहति भवाङ्कुरः, ॥८॥ एरण्डयन्त्रपेडासु, बन्धच्छेदायथा गतिः कर्मवन्धनविच्छेदा-सिद्धस्यापि तथेष्यते ॥९॥ ऊर्ध्वगौरवधर्माणी, जीवा इति जिनोत्तमैः; अधोगौरवधर्माणः पुद्गला इति चोदितम् . ॥१०॥ यथाऽधस्तिर्यगर्व च, लोष्टवाय्वग्निवीतयः; स्वभावतः प्रवर्तन्ते, तयोर्ध्व गतिरात्मनाम् .. ॥११॥ अतस्तु गतिवैकृत्य-मेषां यदुपलभ्यते कर्मणः प्रतिघाताच्च, प्रयोगाच तदिष्यते. . ॥१२॥ अघस्तिर्यगयोधं च, जीवानां कर्मजा गतिः ऊर्ध्वमेव तु तद्धर्मा, भवति क्षीणकर्मणाम् . ॥१३॥ द्रव्यम्य कर्मणो यद्वंदुत्पत्त्यारम्भवीतयः समं तथैव सिद्धस्य, गतिमोक्षभवक्षयाः ॥१४||
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284