Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 10
________________ विशेषा० ०८॥ Jain Educationa Internati इत्यादिसंवेगवशोत्पन्नपश्चात्तापमहान ललुप्यमानान्तःकरणः प्रतिदिनमधिकतरं दुर्बलीभवत्यसौ । ततो निवेन्धेन स्वभायेया ये निःश्वस्य सखेदं ब्रवीति प्रिये ! यतश्चिरकालानुपालित स्वर्गापवर्ग निबन्धनवतखण्डनेनामुना कृतं मया तदकर्तव्यं यद् बालिशानामप्यविधेयम् । ततः कृशीभवाम्यहमनया चिन्तया । ततो भार्यया संवेग व्यावृत्तं च तच्चेतो विज्ञाय कथितः सर्वोऽपि यथावृत्तः सद्भावः । साभिज्ञानकथनादिभिश्व समुत्पादिता प्रतीतिस्तस्य । ततः स्वस्थभूतोऽयमिति । तदेवं स्वकलत्रमपि परकलत्राभिप्रायेण भुञ्जानस्य तस्य भावाननुयोग:, यथावस्थितावगमे तु भावानुयोगः । एवमौदयिकादिभावान् स्वरूपवैपरीत्येन प्ररूपयतो भावाननुयोगः, यथावस्थिततत्मरूपणे तु भावानुयोग इति । सप्तभिः पदैर्व्यवहरतीति साप्तपदिकः, तदुदाहरणमुच्यते — एकस्मिन् प्रत्यन्तग्रामे कोऽपि सेवकपुरुषो वसति स्म । सच साध्वादिदर्श निनां संबन्धिनं धर्मे न कदाचिदपि शृणोति, न च तदन्तिके कदाचिदपि व्रजति, न च कस्याप्युपाश्रयं ददाति यतो दयालुतां, परधन - परकलत्रनिवृत्यादिगुणप्रतिपत्तिं चैतेऽमी करिष्यन्ति न च तां पालयितुमहं शक्नोमीति । अन्यदा च वर्षासन्नमायातास्तत्र कथमपि साधवः । तेषां च तत्र वसतिमन्वेषयतां कौतुकं दिदृक्षुभिः सेवकनरमित्रैर्ग्रामीणैरुक्तम्- अत्रेत्थंभूतो भवतामतीव भक्तो गृहे श्राकस्तिष्ठति । वसत्यादिना न किञ्चित् क्षणं करिष्यति, तद् गच्छत तत्रेति । कृतं तत् तथैव तैः । स च तेषां पुरतोऽपि स्थितानां संमुखमपि नावलोकयति । तत एकेन साधुना शेषसाधूनामभिमुखमुक्तम् स एष न भवति, वञ्चिता वा तैग्रमेयकैर्वयम्. । ततस्तेन संभ्रान्तेनोक्तम् - किं किं भणध यूयम् ? । ततस्तैः कथितं सर्वमपि तद्ग्राम्यभाषितम् । ततस्तेन चिन्तितम्- अहो ! मत्तोऽपि ते निकृष्टा यैरेतेऽपि प्रवञ्चिताः । तस्माद् मा भूवन्नमी, अहं च तदुपहासपात्रम् । अतोऽनिष्टमपि करोम्येतत् । इति विचिन्त्योक्तम्तिष्ठत मम निराकुलाः शालायामेतस्याम् परं मम धर्माक्षरं न कथनीयम् । प्रतिपन्नमेतत् तैः । स्थिताच सुखेन तत्र चतुर्मास्रकात्य यावत् । ततो विजिहीर्षुभिस्तैरनुव्रजनार्थमागतस्य शय्यातरस्य कल्पोऽयमिति दत्ताऽनुशास्तिः । ततो मद्य-मांस- जीवघातादिविरि कर्तुमशक्नुवतस्तस्यातिशयज्ञानितयाऽग्रे प्रतिबोधगुणं पश्यद्भिर्गुरुभिः साप्तपदिकं व्रतं दत्तम्- कञ्चित् पञ्चेन्द्रियप्राणिनं जिघांसुना यावता कालेन सप्त पदान्यवष्टभ्यन्ते तावन्तं कालं प्रतीक्ष्य हन्तव्योऽसाविति । प्रतिपन्नमेतत् तेन । गताथ साधवोऽन्यत्र । अन्यदा चासौ सेवकनरचौर्यार्थं गतः क्वापि । ततोऽपशकुनादिकारणेन स्वल्पेनैव कालेन प्रतिनिवृत्तः । कीदृशो मत्परोक्षे मदीयगृहे समाचार इति जिज्ञासुर्निशीथे प्रच्छन्न एव प्रविष्टो निजगृहे । तस्मिंश्च दिने तस्य भगिनी ग्रामान्तरादागता । तथा च केनापि हेतुना विहितपुरुपनेपथ्यया नटा नृत्यन्तो निरीक्षिताः । ततोऽतीवमवलनिद्रावशात् कृतपुरुषवेपैव भ्रातृजायासमीपे प्रदीपालोकादि वास भवनगतपल्यङ्क For Personal and Private Use Only बृहदचिः । ||६०८|| www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 202