Book Title: Vallabhiya Laghukruti Samucchaya
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh
View full book text
________________
केशा: कञ्जालिकाशाभाः पद्यस्य व्याख्या
।दि. ।। एँ नमः ।। सारस्वतस्य सूत्रे सत्केशा इति पदं स्फुटम्।
तच्छ्लोकटीकामाचष्टे श्रीश्रीवल्लभवाचकः।। के शाः कझालिकाशाभाः करकारिपिनाक भाः। विविगोगतयो दद्युः शं वोऽब्जाम्वुनगौकसः।। १।।
अस्य व्याख्या - क: ब्रह्मा, को ब्रह्मानिलसूर्याग्निः [विश्वलोचन, वर्ग ३] इत्यादीति श्रीधरः। अः कृष्णः, 'अः शिवे केशवे' [ एकाक्षर नाममालिका ५ ] इति विश्वशम्भुः । ईश:=महादेवः, 'शम्भुरीशः पशुपतिः' [१/१/३०] इत्यादि अमरः। एषां द्वन्द्वे केशाः ब्रह्मविष्णुशम्भवः कर्तारः व:=युष्मभ्यं शं सुखं दधुः=प्रदेयासुः । वः इत्यत्र पदाद् युगविभक्त्यैकवाक्ये वस्नसौ बहुले [ ] इति हैमसूत्रेण युष्मदश्चतुर्थीबहुवचने वस् आदेशः । सारस्वते तु षष्ठीचतुर्थीद्वितीयाभिस्ते मे वां नौ वस् नसौ [ ] इत्यनेन चतुर्थीबहुवचने युष्मदसो वस् आदेशः । चतुर्थीबहुवचनं चात्र सम्प्रदानकारकत्वाद् युक्तं, न तु षष्ठीबहुवचनमत्र इति ज्ञेयम्। शं दानस्य इह युष्मदिति पात्रम्।
किम्भूताः केशाः ? कञ्जालिकाशाभाः, कंजलं तस्मिन् जायते । कर्ज-श्वेतकमलं पीयूषं वा। कम् इति मन्तमव्ययम्। कम् उदकसुखाकाशेषु [ ] इति अव्ययवृत्तिः । सप्तम्यां जनेर्ड: ' [पा.सू. ३.२.९७] इति डः । 'कञ्जः केशे विरञ्चेऽपि कझं पीयूषपद्मयोः [विश्वप्र. जद्विके २] इति महेश्वरः। अतिः=भ्रमरः, इकारान्तोऽयम्। इन्दिन्दिरोलीरोलम्बः' [अभि.चि. १२१२] इति हैमः । इनन्तोप्ययम्, 'मधुलिट् मधुपालिनः' [अमर २.५.२९] इति अमरः । काश: लो के काशनामा खट:, तालव्यान्तः। 'काशे स्यादिक्षुगन्धेक्षुकाण्डश्यामलपुष्पकाः' [निघण्टु नाम ३७२] इति हैमनिघण्टुः । एषां द्वन्द्वे कञ्जालिकाशास्तेषामिव आभा देहदीप्तिर्येषां ते कालिकाशाभाः। अनेन हि ब्रह्मा पद्मवर्णः अथवा सुधावर्णः, श्वेतवर्णत्वात् ब्रह्मणः, विष्णुः श्यामवर्णः, शम्भुः श्वेतवर्ण इत्युक्तं भवति।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188