Book Title: Vallabh Bharti Part 01
Author(s): Vinaysagar
Publisher: Khartargacchiya Shree Jinrangsuriji Upashray

View full book text
Previous | Next

Page 214
________________ “इत्यखण्डपाण्डित्यमण्डितपाण्डुभूमण्डलाखण्डलस्थापनाचार्य कर्पूरचीरधाराप्रवाह - प्रभृतिविरदावली चलित ललितोत्कटवदान्यसुभट देशलहरवंशसरसीरुहविकाशन मार्त्तण्ड बिम्बप्रचण्डदोर्दण्डविकटचे चटगोत्त्राभिदुन्नत साधुश्री देशल सन्तानीय साधु-श्रीभैरवात्मजसाधु-श्री सहस्रमल्लसमश्यथिता'''''' ( शिशुपालवध प्र० ) श्रीमालवंशहंसो, डोडागोत्र पवित्रगुरणपात्रम् । समजनि जगलूश्रेष्ठी, विशिष्टकर्मा वरिष्ठयशाः । । १४ ।। माल्लू श्रेष्ठी तस्य, प्रशस्य मूर्तिर्बभूव तनुजन्मा । पुत्रोऽमुष्य स भूधर इत्याख्यो दक्षजनमान्यः ।। १५ ।। जगसीधर इति तस्माज्जातः स्मरविग्रहः कलानिलयः । तस्यापि लखमसिंहस्तनयो विनयी नयाभिज्ञः || १६ || तेजपालस्ततो जज्ञ. सुतो मुख्याद्यगोपि च । पीप्पड़ो बाहड़ो न्यूनधर्मः शर्मनिधिः सुधीः ॥१७॥ मुख्यमुरुषो दाक्षिण्यभाजनं तनुजो जयी । देवसिंह इति स्वान्तः वासिताऽर्हत्पदाम्बुजः || १८ || सालिगनामाभूत्तत्पुत्रः स चरित्रभूः । एतस्याङ्गसमुद्भूताश्चत्वारोऽपि जयन्त्यमी ||१६|| धाः साधुधियां भूमिभैरवो ततः सेहुण्डनामा च धर्मधामा रडक मल्लस्तुर्यो वर्यो धुर्यः सताममात्सर्यः । सत्कार्यो धर्मधनो, मनोहरः सकलललनानाम् ॥ २१ ॥ यद्यप्येष कनिष्ठस्तदपि गुणैज्येष्ठ एव विख्यातः । कान्तगुणोऽनबुद्धिः शुद्धाचारो विचारज्ञः ॥ २२ ॥ तत्त्वाद्गत्वरमन्त्राखिलभुर्व्या वस्तुजातमवधार्य । यो धर्म एव बुद्धि विदधाति नितान्त गुरुधिषणः ।। २३ ।। एतेनाभ्यथितोऽप्यर्थ ............ साधुः रिपुभैरवः । मनोरमः ॥२०॥ [कुमारसंभववृत्ति प्र० ] इसी श्रीमालवंशीय डौडागोतीय अरडक्कमल की अभ्यर्थना से रघुवंश काव्य' की का भी प्रणयन किया है । श्रीमाल वंशसरसीरुहतिग्मभानुः, सड्ढोरगोत्रकुमुदाकरशीतभानुः । धारू इति प्रथितचारुयशोविलासः, श्रीमानभूच्छुभमतियंतिपादसेवी ॥१॥ १. इति श्रीमालान्बय साधुश्री सालिगतनुज श्री अरड कक महलसमभ्यथित....... | बल्लभ-भारती ] [ १७९

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244