Book Title: Vallabh Bharti Part 01
Author(s): Vinaysagar
Publisher: Khartargacchiya Shree Jinrangsuriji Upashray

View full book text
Previous | Next

Page 233
________________ १४ ] श्रादेशाद् गुणविन्नवाङ्गविवृतिप्रस्ताव कस्यादरात्, प्रादात् सूरिपदं मुदञ्चितवपुः श्रीदेवभद्रप्रभुः ।।१२।। -- द्वादश कुलक- टीका- मंगलाचरणम् जयन्ति सन्देहलतासिधाराः, श्रोत्रप्रमोदामृतवारिधारा: । सूरेगिर: श्रीजिनवल्लभस्य प्रहीणपुण्याङ्गिसुदुर्लभस्य || १ || श्रासन्नत्र मुनीश्वराः सुबहवश्चारित्रलक्ष्म्यास्पदं, स्तोका : श्रीजिनवल्लभेन सदृशा निर्भीकवाग्विस्तराः । संग्रामे गहनेऽपि भूरिसुभटश्रेण्या वरे भारते, तुल्याः श्रीजितवाजिना विजयिनो वीराः कियन्तोऽभवन् ॥ २ ॥ - द्वादश कुलक- टीका - प्रशस्तिः १२. नेमिचन्द्र भण्डारी - [ १३वीं उत्तरार्ध ] श्रज्ज वि गुरुरणो गुणिरणो सुद्धा दीसंति तउयडा केइ । परं जिगवल्लह सरिसो, पुणो वि जिरणवल्लहो चेव ॥ १०७॥ वय व सुगुरु जिरवल्लहस्स केसि न उल्लसइ सम्मं । श्रह कह दिरणमरिणतेयं उलूयारणं हरइ अंधत्ते दिठ्ठा वि के वि गुरुणो हियए न रमंति मुणिय तत्ताणं । के वि पुरण ठ्ठि च्चिय, रमंति जिरणबल्लहो जेम ॥ १२६॥ ॥१०६ ॥ १३. अभयदेव सूरि - [सं० १२७८ ] - षष्टिशतक प्रकरण तच्छिष्यो जिनवल्लभः प्रभुरभूद् विश्वम्भराभामिनीभास्वद्भालललामकोमलयशः स्तोमः शनारामभूः । यस्य श्रीनरवर्मभूपतिशिरःकोटी ररत्नाङ कुरज्योतिर्जालजलैरपुष्यत सदा पादारविन्दद्वयी । काश्मीरानपहाय सन्तत हिमव्यासङ्गवैराग्यतः, प्रोन्मीलद् गुणसम्पदा परिचिते यस्यान्यपङ्केरुहे । सान्द्रामोदतरङ्गिता भगवती वाग्देवता तस्थुषी, धाराला लव्भय-काव्यरचनाव्याज ( दनृत्यच्चिरम् ॥ १४. पूर्णभद्रगरि - ( सं० १२८५ ) - जयन्त विजय-काव्य - प्रशस्तिः श्राकर्ण्याभयदेवसूरि सुगुरोः सिद्धान्ततस्वामृतं, नाज्ञायि न सङ्गतो जिनगृहे वासो यतीनामिति । तं त्यक्त्वा गृहमेधिगेहिवसतिनिर्दृषरता शिश्रिये, सूरिः श्रीजिनवल्लभोऽभवदसौ विख्यात कीत्तिस्ततः । - धन्यशालिभद्रचरित्र - प्रशस्तिः [ वल्लभ-भारती

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244